From StotraSamhita
acyutASTakam
acyutaM kEzavaM rAma-nArAyaNam kRSNa-dAmOdaraM vAsudEvaM harim| zrIdharaM mAdhavaM gOpikAvallabham jAnakInAyakaM rAmacandraM bhajE||1|| |
acyutaM kEzavaM satyabhAmAdhavam mAdhavaM zrIdharaM rAdhikArAdhitam| indirA mandiraM cEtasA sundaram dEvakInandanaM nandanaM sandadhE||2|| |
viSNavE jiSNavE zaGkhinE cakriNE rukmiNI-rAginE jAnakI-jAnayE| vallavI-vallabhAyA'rcitAyAtmanE kaMsa-vidhvaMsinE vaMzinE tE namaH||3|| |
kRSNa gOvinda hE rAma nArAyaNa zrIpatE vAsudEvArjita-zrInidhE| acyutAnanta hE mAdhavAdhOkSaja dvArakA-nAyaka draupadI-rakSaka||4|| |
rAkSasakSObhitaH sItayA zObhitO daNDakAraNya-bhU-puNyatA-kAraNaH| lakSmaNEnAnvitO vAnaraiH sEvitO- 'gastsampUjitO rAghavaH pAtu mAm||5|| |
dhEnukAriSTakO'niSTakRd-dvESiNAm kEzihA kaMsahRd-vaMzikAvAdakaH| pUtanAkOpakaH sUrajA-khElanO bAla-gOpAlakaH pAtu mAM sarvadA||6|| |
vidyudAdyOtavAn prasphuradvAsasam prAvRDambhOdavat prOllasadvigraham| vanyayA mAlayA zObhitOrasthalam lOhitAGghridvayaM vArijAkSaM bhajE||7|| |
kuJcitaiH kuntalairbhrAjimAnAnanam ratnamauliM lasat kuNDalaM gaNDayOH| hArakEyUrakaM kaGkaNa-prOjjvalam kiGkiNI-maJjulaM zyAmalaM taM bhajE||8|| |