From StotraSamhita
akrUrakRta viSNu stOtram
zrIakrUra uvAca
natO'smyahaM tvAkhilahEtuhEtuM nArAyaNaM pUruSamAdyamavyayam| yannAbhijAtAdaravindakOSAdbrahmAvirAsIdyata ESa lOkaH||1|| |
bhUstOyamagniH pavanaM khamAdirmahAnajAdirmana indriyANi| sarvEndriyArthA vibudhAzca sarvE yE hEtavastE jagatO'GgabhUtAH||2|| |
naitE svarUpaM vidurAtmanastE hyajAdayO'nAtmatayA gRhItaH| ajO'nubaddhaH sa guNairajAyA guNAtparaM vEda na tE svarUpam||3|| |
tvAM yOginO yajantyaddhA mahApuruSamIzvaram| sAdhyAtmaM sAdhibhUtaM ca sAdhidaivaM ca sAdhavaH||4|| |
trayyA ca vidyayA kEcittvAM vai vaitAnikA dvijAH| yajantE vitatairyajJairnAnArUpAmarAkhyayA||5|| |
EkE tvAkhilakarmANi sannyasyOpazamaM gatAH| jJAninO jJAnayajJEna yajanti jJAnavigraham||6|| |
anyE ca saMskRtAtmAnO vidhinAbhihitEna tE| yajanti tvanmayAstvAM vai bahumUrtyEkamUrtikam||7|| |
tvAmEvAnyE zivOktEna mArgENa zivarUpiNam| bahvAcAryavibhEdEna bhagavantarnupAsatE||8|| |
sarva Eva yajanti tvAM sarvadEvamayEzvaram| yE'pyanyadEvatAbhaktA yadyapyanyadhiyaH prabhO||9|| |
yathAdriprabhavA nadyaH parjanyApUritAH prabhO| vizanti sarvataH sindhuM tadvattvAM gatayO'ntataH||10|| |
sattvaM rajastama iti bhavataH prakRtErguNAH| tESu hi prAkRtAH prOtA AbrahmasthAvarAdayaH||11|| |
tubhyaM namastE tvaviSaktadRSTayE sarvAtmanE sarvadhiyAM ca sAkSiNE| guNapravAhO'yamavidyayA kRtaH pravartatE dEvanRtiryagAtmasu||12|| |
agnirmukhaM tE'vaniraGghrirIkSaNaM sUryO nabhO nAbhirathO dizaH zrutiH| dyauH kaM surEndrAstava bAhavO'rNavAH kukSirmarutprANabalaM prakalpitam||13|| |
rOmANi vRkSauSadhayaH zirOruhA mEghAH parasyAsthinakhAni tE'drayaH| nimESaNaM rAtryahanI prajApatir mEDhrastu vRSTistava vIryamiSyatE||14|| |
tvayyavyayAtmanpuruSE prakalpitA lOkAH sapAlA bahujIvasaGkulAH| yathA jalE saJjihatE jalaukasO'pyudumbarE vA mazakA manOmayE||15|| |
yAni yAnIha rUpANi krIDanArthaM bibharSi hi| tairAmRSTazucO lOkA mudA gAyanti tE yazaH||16|| |
||dazAvatArastutiH||
namaH kAraNamatsyAya pralayAbdhicarAya ca| hayazIrSNE namastubhyaM madhukaiTabhamRtyavE||17|| |
akUpArAya bRhatE namO mandaradhAriNE| kSityuddhAravihArAya namaH zUkaramUrtayE||18|| |
namastE'dbhutasiMhAya sAdhulOkabhayApaha| vAmanAya namastubhyaM krAntatribhuvanAya ca||19|| |
namO bhRguNAM patayE dRptakSatravanacchidE| namastE raghuvaryAya rAvaNAntakarAya ca||20|| |
namastE vAsudEvAya namaH saGkarSaNAya ca| pradyumnAyAniruddhAya sAtvatAM patayE namaH||21|| |
namO buddhAya zuddhAya daityadAnavamOhinE| mlEcchaprAyakSatrahantrE namastE kalkirUpiNE||22|| |
||dazAvatArastutiH sampUrNaH||
bhagavanjIvalOkO'yaM mOhitastava mAyayA| ahaM mamEtyasadgrAhO bhrAmyatE karmavartmasu||23|| |
ahaM cAtmAtmajAgAra dArArthasvajanAdiSu| bhramAmi svapnakalpESu mUDhaH satyadhiyA vibhO||24|| |
anityAnAtmaduHkhESu viparyayamatirhyaham| dvandvArAmastamOviSTO na jAnE tvAtmanaH priyam||25|| |
yathAbudhO jalaM hitvA praticchannaM tadudbhavaiH| abhyEti mRgatRSNAM vai tadvattvAhaM parAGmukhaH||26|| |
nOtsahE'haM kRpaNadhIH kAmakarmahataM manaH| rOddhuM pramAthibhizcAkSairhriyamANamitastataH||27|| |
sO'haM tavAGghryupagatO'smyasatAM durApaM taccApyahaM bhavadanugraha Iza manyE| puMsO bhavEdyarhi saMsaraNApavargas tvayyabjanAbha sadupAsanayA matiH syAt||28|| |
namO vijJAnamAtrAya sarvapratyayahEtavE| puruSEzapradhAnAya brahmaNE'nantazaktayE||29|| |
namastE vAsudEvAya sarvabhUtakSayAya ca hRSIkEza namastubhyaM prapannaM pAhi mAM prabhO||30|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dazamaskandhE catvAriMzattamE'dhyAyE zrI akrUrakRta viSNustOtraM sampUrNaM||