From StotraSamhita
aGgArakastOtram
aGgArakaH zaktidharO lOhitAGgO dharAsutaH| kumArO maGgalO bhaumO mahAkAyO dhanapradaH||1|| |
RNahartA dRSTikartA rOgakRdrOganAzanaH| vidyutprabhO vraNakaraH kAmadO dhanahRt kujaH||2|| |
sAmagAnapriyO raktavastrO raktAyatEkSaNaH| lOhitO raktavarNazca sarvakarmAvabOdhakaH||3|| |
raktamAlyadharO hEmakuNDalI grahanAyakaH| nAmAnyEtAni bhaumasya yaH paThEtsatataM naraH||4|| |
RNaM tasya ca daurbhAgyaM dAridryaM ca vinazyati|
dhanaM prApnOti vipulaM striyaM caiva manOramAm|
vaMzOddyOtakaraM putraM labhatE nAtra saMzayaH||5||
yO'rcayEdahni bhaumasya maGgalaM bahupuSpakaiH| sarvA nazyati pIDA ca tasya grahakRtA dhruvam||6|| |
||iti zrI skAndapurANE zrI aGgArakastOtraM sampUrNam||