From StotraSamhita
gOpya UcuH
avyAdajO'Gghri maNimAMstava jAnvathOrU yajJO'cyutaH kaTitaTaM jaTharaM hayAsyaH| hRtkEzavastvadura Iza inastu kaNThaM viSNurbhujaM mukhamurukrama IzvaraH kam||1|| |
cakryagrataH sahagadO harirastu pazcAt +tvatpArzvayOrdhanurasI madhuhA'janazca| kONESu zaGkha urugAya uparyupEndraH tArkSyaH kSitau haladharaH puruSaH samantAt||2|| |
indriyANi hRSIkEzaH prANAnnArAyaNO'vatu| zvEtadvIpapatizcittaM manO yOgEzvarO'vatu||3|| |
pRznigarbhastu tE buddhimAtmAnaM bhagavAnparaH| krIDantaM pAtu gOvindaH zayAnaM pAtu mAdhavaH||4|| |
vrajantamavyAdvaikuNTha AsInaM tvAM zriyaH patiH| bhuJjAnaM yajJabhukpAtu sarvagrahabhayaGkaraH||5|| |
DAkinyO yAtudhAnyazca kuSmANDA yE'rbhakagrahAH| bhUtaprEtapizAcAzca yakSarakSOvinAyakAH||6|| |
kOTarA rEvatI jyESThA pUtanA mAtRkAdayaH| unmAdA yE hyapasmArA dEhaprANEndriyadruhaH||7|| |
svapnadRSTA mahOtpAtA vRddhA bAlagrahAzca yE| sarvE nazyantu tE viSNOrnAmagrahaNabhIravaH||8|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dazamaskandhE SaSThamE'dhyAyE gOpIkRtabAlarakSA sampUrNA||