From StotraSamhita
| zrImadbhagavadgItA | ||
|---|---|---|
||aSTamO'dhyAyaH - akSarabrahma yOgaH||
arjuna uvAca
kiM tad-brahma kimadhyAtmaM kiM karma puruSOttama| adhibhUtaM ca kiM prOktamadhidaivaM kimucyatE||1|| |
adhiyajJaH kathaM kO'tra dEhE'smin madhusUdana| prayANakAlE ca kathaM jJEyO'si niyatAtmabhiH||2|| |
zrIbhagavAnuvAca
akSaraM brahma paramaM svabhAvO'dhyAtmamucyatE| bhUtabhAvOdbhavakarO visargaH karmasaMjJitaH||3|| |
adhibhUtaM kSarO bhAvaH puruSazcAdhidaivatam| adhiyajJO'hamEvAtra dEhE dEhabhRtAM vara||4|| |
antakAlE ca mAmEva smaran muktvA kalEvaram| yaH prayAti sa madbhAvaM yAti nAstyatra saMzayaH||5|| |
yaM yaM vA'pi smaran bhAvaM tyajatyantE kalEvaram| taM tamEvaiti kauntEya sadA tadbhAvabhAvitaH||6|| |
tasmAt sarvESu kAlESu mAmanusmara yudhya ca| mayyarpitamanObuddhirmAmEvaiSyasyasaMzayaH||7|| |
abhyAsayOgayuktEna cEtasA nAnyagAminA| paramaM puruSaM divyaM yAti pArthAnucintayan||8|| |
kaviM purANam anuzAsitAram anOraNIyAMsam anusmarEdyaH| sarvasya dhAtAram acintyarUpam AdityavarNaM tamasaH parastAt||9|| |
prayANakAlE manasA'calEna bhaktyA yuktO yOgabalEna caiva| bhruvOrmadhyE prANamAvEzya samyak sa taM paraM puruSamupaiti divyam||10|| |
yadakSaraM vEdavidO vadanti vizanti yadyatayO vItarAgAH| yadicchantO brahmacaryaM caranti tat tE padaM saGgrahENa pravakSyE||11|| |
sarvadvArANi saMyamya manO hRdi nirudhya ca| mUrdhnyAdhAya''tmanaH prANamAsthitO yOgadhAraNAm||12|| |
OmityEkAkSaraM brahma vyAharan mAmanusmaran| yaH prayAti tyajan dEhaM sa yAti paramAM gatim||13|| |
ananyacEtAH satataM yO mAM smarati nityazaH| tasyAhaM sulabhaH pArtha nityayuktasya yOginaH||14|| |
mAmupEtya punarjanma duHkhAlayamazAzvatam| na''pnuvanti mahAtmAnaH saMsiddhiM paramAM gatAH||15|| |
AbrahmabhuvanAllOkAH punarAvartinO'rjuna| mAmupEtya tu kauntEya punarjanma na vidyatE||16|| |
sahasrayugaparyantamaharyad-brahmaNO viduH| rAtriM yugasahasrAntAM tE'hOrAtravidO janAH||17|| |
avyaktAd-vyaktayaH sarvAH prabhavantyaharAgamE| rAtryAgamE pralIyantE tatraivAvyaktasaMjJakE||18|| |
bhUtagrAmaH sa EvAyaM bhUtvA bhUtvA pralIyatE| rAtryAgamE'vazaH pArtha prabhavatyaharAgamE||19|| |
parastasmAttu bhAvO'nyO'vyaktO'vyaktAtsanAtanaH| yaH sa sarvESu bhUtESu nazyatsu na vinazyati||20|| |
avyaktO'kSara ityuktastamAhuH paramAM gatim| yaM prApya na nivartantE taddhAma paramaM mama||21|| |
puruSaH sa paraH pArtha bhaktyA labhyastvananyayA| yasyAntaHsthAni bhUtAni yEna sarvamidaM tatam||22|| |
yatra kAlE tvanAvRttimAvRttiM caiva yOginaH| prayAtA yAnti taM kAlaM vakSyAmi bharatarSabha||23|| |
agnirjOtirahaH zuklaH SaNmAsA uttarAyaNam| tatra prayAtA gacchanti brahma brahmavidO janAH||24|| |
dhUmO rAtristathA kRSNaH SaNmAsA dakSiNAyanam| tatra cAndramasaM jyOtiryOgI prApya nivartatE||25|| |
zuklakRSNE gatI hyEtE jagataH zAzvatE matE| EkayA yAtyanAvRttimanyayA''vartatE punaH||26|| |
naitE sRtI pArtha jAnan yOgI muhyati kazcana| tasmAt sarvESu kAlESu yOgayuktO bhavArjuna||27|| |
vEdESu yajJESu tapaHsu caiva dAnESu yat puNyaphalaM pradiSTam| atyEti tatsarvamidaM viditvA yOgI paraM sthAnamupaiti ca''dyam||28|| |
||OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yOgazAstrE zrIkRSNArjunasaMvAdE akSarabrahmayOgO nAma aSTamO'dhyAyaH||