From StotraSamhita
| zrImadbhagavadgItA | ||
|---|---|---|
zrIbhagavAnuvAca
idaM tu tE guhyatamaM pravakSyAmyanasUyavE| jJAnaM vijJAnasahitaM yajjJAtvA mOkSyasE'zubhAt||1|| |
rAjavidyA rAjaguhyaM pavitramidamuttamam| pratyakSAvagamaM dharmyaM susukhaM kartumavyayam||2|| |
azraddadhAnAH puruSA dharmasyAsya parantapa| aprApya mAM nivartantE mRtyusaMsAravartmani||3|| |
mayA tatamidaM sarvaM jagadavyaktamUrtinA| matsthAni sarvabhUtAni na cAhaM tESvavasthitaH||4|| |
na ca matsthAni bhUtAni pazya mE yOgamaizvaram| bhUtabhRnna ca bhUtasthO mama''tmA bhUtabhAvanaH||5|| |
yathA''kAzasthitO nityaM vAyuH sarvatragO mahAn| tathA sarvANi bhUtAni matsthAnItyupadhAraya||6|| |
sarvabhUtAni kauntEya prakRtiM yAnti mAmikAm| kalpakSayE punastAni kalpAdau visRjAmyaham||7|| |
prakRtiM svAmavaSTabhya visRjAmi punaH punaH| bhUtagrAmamimaM kRtsnamavazaM prakRtErvazAt||8|| |
na ca mAM tAni karmANi nibadhnanti dhanaJjaya| udAsInavadAsInamasaktaM tESu karmasu||9|| |
mayA'dhyakSENa prakRtiH sUyatE sacarAcaram| hEtunA'nEna kauntEya jagadviparivartatE||10|| |
avajAnanti mAM mUDhA mAnuSIM tanumAzritam| paraM bhAvamajAnantO mama bhUtamahEzvaram||11|| |
mOghAzA mOghakarmANO mOghajJAnA vicEtasaH| rAkSasImAsurIM caiva prakRtiM mOhinIM zritAH||12|| |
mahAtmAnastu mAM pArtha daivIM prakRtimAzritAH| bhajantyananyamanasO jJAtvA bhUtAdimavyayam||13|| |
satataM kIrtayantO mAM yatantazca dRDhavratAH| namasyantazca mAM bhaktyA nityayuktA upAsatE||14|| |
jJAnayajJEna cApyanyE yajantO mAmupAsatE| EkatvEna pRthaktvEna bahudhA vizvatOmukham||15|| |
ahaM kraturahaM yajJaH svadhA'hamahamauSadham| mantrO'hamahamEva''jyamahamagnirahaM hutam||16|| |
pitA'hamasya jagatO mAtA dhAtA pitAmahaH| vEdyaM pavitramOGkAra RksAma yajurEva ca||17|| |
gatirbhartA prabhuH sAkSI nivAsaH zaraNaM suhRt| prabhavaH pralayaH sthAnaM nidhAnaM bIjamavyayam||18|| |
tapAmyahamahaM varSaM nigRNhAmyutsRjAmi ca| amRtaM caiva mRtyuzca sadasaccAhamarjuna||19|| |
traividyA mAM sOmapAH pUtapApAH yajJairiSTvA svargatiM prArthayantE| tE puNyamAsAdya surEndralOkam aznanti divyAn divi dEvabhOgAn||20|| |
tE taM bhuktvA svargalOkaM vizAlam +kSINE puNyE martyalOkaM vizanti| EvaM trayIdharmamanuprapannAH gatAgataM kAmakAmA labhantE||21|| |
ananyAzcintayantO mAM yE janAH paryupAsatE| tESAM nityAbhiyuktAnAM yOgakSEmaM vahAmyaham||22|| |
yE'pyanyadEvatAbhaktA yajantE zraddhayAnvitAH| tE'pi mAmEva kauntEya yajantyavidhipUrvakam||23|| |
ahaM hi sarvayajJAnAM bhOktA ca prabhurEva ca| na tu mAmabhijAnanti tattvEnAtazcyavanti tE||24|| |
yAnti dEvavratA dEvAn pitRRn yAnti pitRvratAH| bhUtAni yAnti bhUtEjyA yAnti madyAjinO'pi mAm||25|| |
patraM puSpaM phalaM tOyaM yO mE bhaktyA prayacchati| tadahaM bhaktyupahRtamaznAmi prayatAtmanaH||26|| |
yat karOSi yadaznAsi yajjuhOSi dadAsi yat| yat tapasyasi kauntEya tat kuruSva madarpaNam||27|| |
zubhAzubhaphalairEvaM mOkSyasE karmabandhanaiH| sannyAsayOgayuktAtmA vimuktO mAmupaiSyasi||28|| |
samO'haM sarvabhUtESu na mE dvESyO'sti na priyaH| yE bhajanti tu mAM bhaktyA mayi tE tESu cApyaham||29|| |
api cEt sudurAcArO bhajatE mAmananyabhAk| sAdhurEva sa mantavyaH samyagvyavasitO hi saH||30|| |
kSipraM bhavati dharmAtmA zazvacchAntiM nigacchati| kauntEya pratijAnIhi na mE bhaktaH praNazyati||31|| |
mAM hi pArtha vyapAzritya yE'pi syuH pApayOnayaH| striyO vaizyAstathA zUdrAstE'pi yAnti parAM gatim||32|| |
kiM punarbrAhmaNAH puNyA bhaktA rAjarSayastathA| anityamasukhaM lOkamimaM prApya bhajasva mAm||33|| |
manmanA bhava madbhaktO madyAjI mAM namaskuru| mAmEvaiSyasi yuktvaivamAtmAnaM matparAyaNaH||34|| |
||OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yOgazAstrE zrIkRSNArjunasaMvAdE rAjavidyArAjaguhyayOgO nAma navamO'dhyAyaH||