From StotraSamhita
gItArthasaGgrahaH
yatpadAmbhOruhadhyAnavidhvastAzESakalmaSaH| vastutAmupayAtO'haM yAmunEyaM namAmi tam|| |
svadharmajJAnavairagyasAdhyabhaktyEkagOcaraH| nArAyaNaH paraM brahma gItAzAstrE samIritaH||1|| |
jJAnakarmAtmikE nESTE yOgalakSyE susaMskRtE| AtmAnubhOtisiddhyarthE pUrvaSaTkEna cOditE||2|| |
madhyamE bhagavattattvayAthAtmyAvAptisiddhayE| jJAnakarmAbhinirvartyO bhaktiyOgaH prakIrtitaH||3|| |
pradhAnapuruSavyaktasarvEzvaravivEcanam| karmadhIrbhaktirityAdi pUrvazESO'ntimOditaH||4|| |
asthAnasnEhakArpaNyadharmAdharmadhiyA''kulam| pArthaM prapannamuddizya zAstrAvataraNaM kRtam||5|| |
nityAtmAsaGgakarmEhAgOcarA sAGkhyayOgadhIH| dvitIyE sthitadhIlakSA prOktA tanmOhazAntayE||6|| |
asaktyA lOkarakSAyai guNESvArOpya kartRtAm| sarvEzvarE vA nyasyOktA tRtIyE karmakAryatA||7|| |
prasaGgAt svasvabhAvOktiH karmaNO'karmatA'sya ca| bhEdA jJAnasya mAhatmyaM caturthAdhyAya ucyatE||8|| |
karmayOgasya saukaryaM zaighryaM kAzcana tadvidhAH| brahmajJAnaprakArazca paJcamAdhyAya ucyatE||9|| |
yOgAbhyAsavidhiryOgI caturdhA yOgasAdhanam| yOgasiddhiH svayOgasya pAramyaM SaSTa ucyatE||10|| |
svayAthAtmyaM prakRtyAsya tirOdhiH zaraNAgatiH| bhaktabhEdaH prabuddhasya zraiSThyaM saptama ucyatE||11|| |
aizvaryAkSarayAthAtmyabhagavaccaraNArthinAm| vEdyOpAdEyabhAvAnAmaSTamE bhEda ucyatE||12|| |
svamAhAtmyaM manuSyatvE paratvaM ca mahAtmanAm| vizESO navamE yOgO bhaktirUpaH prakIrtitaH||13|| |
svakalyANaguNAnantyakRtsnasvAdhInatAmatiH| bhaktyutpattivivRddhyarthA vistIrNA dazamOditA||14|| |
EkAdazE svayAthAtmyasAkSAtkArAvalOkanam| dattamuktaM vidiprAptyOrbhaktyEkOpAyatA tathA||15|| |
bhaktEH zraiSThyamupAyOktirazaktasya''tmaniSThatA| tatprakArastvatiprItiH bhaktErdvAdaza ucyatE||16|| |
dEhasvarUpamAtmAptihEturAtmavizOdhanam| bandhahEturvivEkazca trayOdaza udIryatE||17|| |
guNabandhavidhA tESAM kartRtvaM tannivartanam| gatitrayasvamUlatvaM caturdaza udIryatE||18|| |
acinmizrAdvizuddhAcca cEtanAt puruSOttamaH| vyApanAdbharaNAt svAmyAdanyaH paJcadazOditaH||19|| |
dEvAsuravibhAgOktipUrvikA zAstravazyatA| tattvAnuSThAnavijJAnasthEmnE SODaza ucyatE||20|| |
azAstramAsuraM kRtsnaM zAstrIyaM guNataH pRthak| lakSaNaM zAstrasiddhasya tridhA saptadazOditam||21|| |
IzvarE kartRtAbuddhiH sattvOpAdEyatA'ntimE| svakarmapariNAmazca zAstrasArArtha ucyatE||22|| |
karmayOgastapastIrthadAnayajJAdisEvanam| jJAnayOgO jitasvAntaiH parizuddhAtmani sthitiH||23|| |
bhaktiyOgaH paraikAntaprItyA dhyAnAdiSu sthitiH| trayANAmapi yOgAnAM tribhiranyOnyasaGgamaH||24|| |
nityanaimittikAnAM ca parArAdhanarUpiNAm| AtmadRSTEsrayO'pyEtE yOgadvArENa sAdhakAH||25|| |
nirastanikhilAjJAnO dRSTvA''tmAnaM parAnugam| pratilabhya parAM bhaktiM tayaiva''pnOti tatpadam||26|| |
bhaktiyOgastadarthI cEt samagraizvaryasAdhakaH| AtmArthI cEt trayO'pyEtE tatkaivalyasya sAdhakAH||27|| |
EkAntyaM bhagavatyESAM samAnamadhikAriNAm| yAvatprApti parArthI cEt tadEvAtyantamaznutE||28|| |
jJAnI tu paramaikantI tadAyattatmajIvanaH| tatsaMzlESaviyOgaikasukhaduHkhastadEkadhIH||29|| |
bhagavaddhyAnayOgOktivandanastutikIrtanaiH| labdhAtmA tadgataprANamanObuddhIndriyakriyaH||30|| |
nijakarmAdi bhaktyantaM kuryAt prItyaiva kAritaH| upAyatAM parityajya nyasyEddEvE tu tAmabhIH||31|| |
EkAntAtyantadAsyaikaratistatpadamApnuyAt| tatpradhAnamidaM zAstramiti gItArthasaGgrahaH||32|| |
||iti zrI yAmunAcAryaviracitaM gItarthasaGgrahaH sampUrNaH||