From StotraSamhita
||gItAmAhAtmyam||
dharOvAca
bhagavan paramEzAna bhaktiravyabhicAriNI| prArabdhaM bhujyamAnasya kathaM bhavati hE prabhO||1|| |
zrI viSNuruvAca
prArabdhaM bhujyamAnO hi gItAbhyAsarataH sadA| sa muktaH sa sukhI lOkE karmaNA nOpalipyatE||2|| |
mahApApAdipApAni gItAdhyAnaM karOti cEt| kvacit sparzaM na kurvanti nalinIdalamambuvat||3|| |
gItAyAH pustakaM yatra yatra pAThaH pravartatE| tatra sarvANi tIrthAni prayAgAdIni tatra vai||4|| |
sarvE dEvAzca RSayO yOginaH pannagAzca yE|
gOpAlA gOpikA vA'pi nAradOddhavapArSadaiH| sahAyO jAyatE zIghraM yatra gItA pravartatE||5|| |
yatra gItAvicArazca paThanaM pAThanaM zrutam| tatrAhaM nizcitaM pRthvi nivasAmi sadaiva hi||6|| |
gItAzrayE'haM tiSThAmi gItA mE cOttamaM gRham| gItAjJAnamupAzritya trI^llOkAn pAlayAmyaham||7|| |
gItA mE paramA vidyA brahmarUpA na saMzayaH| ardhamAtrAkSarA nityA svAnirvAcyapadAtmikA||8|| |
cidAnandEna kRSNEna prOktA svamukhatO'rjunam| vEdatrayI parAnandA tattvArthajJAnasaMyutA||9|| |
yO'STAdazajapO nityaM narO nizcalamAnasaH| jJAnasiddhiM sa labhatE tatO yAti paraM padam||10|| |
pAThE'samarthaH sampUrNE tatO'rdhaM pAThamAcarEt| tadA gOdAnajaM puNyaM labhatE nAtra saMzayaH||11|| |
tribhAgaM paThamAnastu gaGgAsnAnaphalaM labhEt| SaDaMzaM japamAnastu sOmayAgaphalaM labhEt||12|| |
EkAdhyAyaM tu yO nityaM paThatE bhaktisaMyutaH| rudralOkamavApnOti gaNO bhUtvA vasEcciram||13|| |
adhyAyaM zlOkapAdaM vA nityaM yaH paThatE naraH| sa yAti naratAM yAvanmanvantaraM vasundharE||14|| |
gItAyAH zlOkadazakaM sapta paJca catuSTayam| dvau trInEkaM tadardhaM vA zlOkAnAM yaH paThEnnaraH||15|| |
candralOkamavApnOti varSANAmayutaM dhruvam| gItApAThasamAyuktO mRtO mAnuSatAM vrajEt||16|| |
gItAbhyAsaM punaH kRtvA labhatE muktimuttamAm| gItEtyuccArasaMyuktO mriyamANO gatiM labhEt||17|| |
gItArthazravaNAsaktO mahApApayutO'pi vA| vaikuNThaM samavApnOti viSNunA saha mOdatE||18|| |
gItArthaM dhyAyatE nityaM kRtvA karmANi bhUrizaH| jIvanmuktaH sa vijJEyO dEhAntE paramaM padam||19|| |
gItAmAzritya bahavO bhUbhujO janakAdayaH| nirdhUtakalmaSA lOkE gItAyAtAH paraM padam||20|| |
gItAyAH paThanaM kRtvA mAhAtmyaM naiva yaH paThEt| vRthA pAThO bhavEttasya zrama Eva hyudAhRtaH||21|| |
EtanmAhAtmyasaMyuktaM gItAbhyAsaM karOti yaH| sa tat phalamavApnOti durlabhAM gatimApnuyAt||22|| |
sUta uvAca
mAhAtmyamEtadgItAyA mayA prOktaM sanAtanam| gItAntE ca paThEdyastu yaduktaM tatphalaM labhEt||23|| |
||iti zrIvArAhapurANE zrIgItAmAhAtmyaM sampUrNam||