From StotraSamhita

Jump to: navigation, search
zrImadbhagavadgItA
Gita.jpg
     nyAsaH
     dhyAnam
  1. arjunaviSAda yOgaH
  2. sAGkhya yOgaH
  3. karma yOgaH
  4. jJAnakarmasannyAsa yOgaH
  5. karmasannyAsa yOgaH
  6. AtmasaMyama yOgaH
  7. jJAnavijJAna yOgaH
  8. akSarabrahma yOgaH
  9. rAjavidyArAjaguhya yOgaH
  1. vibhUti yOgaH
  2. vizwarUpadarzana yOgaH
  3. bhakti yOgaH
  4. kSEtrakSEtrajJa-vibhAga yOgaH
  5. guNatraya-vibhAga yOgaH
  6. puruSOttama yOgaH
  7. daivAsurasampad-vibhAga yOgaH
  8. zraddhAtraya-vibhAga yOgaH
  9. mOkSa-sannyAsa yOgaH
     phalazrutiH
     gItA mAhAtmyam
     gItArthasaGgrahaH

||gItAmAhAtmyam||


dharOvAca

bhagavan paramEzAna bhaktiravyabhicAriNI|
prArabdhaM bhujyamAnasya kathaM bhavati hE prabhO||1||


zrI viSNuruvAca

prArabdhaM bhujyamAnO hi gItAbhyAsarataH sadA|
sa muktaH sa sukhI lOkE karmaNA nOpalipyatE||2||
mahApApAdipApAni gItAdhyAnaM karOti cEt|
kvacit sparzaM na kurvanti nalinIdalamambuvat||3||
gItAyAH pustakaM yatra yatra pAThaH pravartatE|
tatra sarvANi tIrthAni prayAgAdIni tatra vai||4||


sarvE dEvAzca RSayO yOginaH pannagAzca yE|

gOpAlA gOpikA vA'pi nAradOddhavapArSadaiH|
sahAyO jAyatE zIghraM yatra gItA pravartatE||5||
yatra gItAvicArazca paThanaM pAThanaM zrutam|
tatrAhaM nizcitaM pRthvi nivasAmi sadaiva hi||6||
gItAzrayE'haM tiSThAmi gItA mE cOttamaM gRham|
gItAjJAnamupAzritya trI^llOkAn pAlayAmyaham||7||
gItA mE paramA vidyA brahmarUpA na saMzayaH|
ardhamAtrAkSarA nityA svAnirvAcyapadAtmikA||8||
cidAnandEna kRSNEna prOktA svamukhatO'rjunam|
vEdatrayI parAnandA tattvArthajJAnasaMyutA||9||
yO'STAdazajapO nityaM narO nizcalamAnasaH|
jJAnasiddhiM sa labhatE tatO yAti paraM padam||10||
pAThE'samarthaH sampUrNE tatO'rdhaM pAThamAcarEt|
tadA gOdAnajaM puNyaM labhatE nAtra saMzayaH||11||
tribhAgaM paThamAnastu gaGgAsnAnaphalaM labhEt|
SaDaMzaM japamAnastu sOmayAgaphalaM labhEt||12||
EkAdhyAyaM tu yO nityaM paThatE bhaktisaMyutaH|
rudralOkamavApnOti gaNO bhUtvA vasEcciram||13||
adhyAyaM zlOkapAdaM vA nityaM yaH paThatE naraH|
sa yAti naratAM yAvanmanvantaraM vasundharE||14||
gItAyAH zlOkadazakaM sapta paJca catuSTayam|
dvau trInEkaM tadardhaM vA zlOkAnAM yaH paThEnnaraH||15||
candralOkamavApnOti varSANAmayutaM dhruvam|
gItApAThasamAyuktO mRtO mAnuSatAM vrajEt||16||
gItAbhyAsaM punaH kRtvA labhatE muktimuttamAm|
gItEtyuccArasaMyuktO mriyamANO gatiM labhEt||17||
gItArthazravaNAsaktO mahApApayutO'pi vA|
vaikuNThaM samavApnOti viSNunA saha mOdatE||18||
gItArthaM dhyAyatE nityaM kRtvA karmANi bhUrizaH|
jIvanmuktaH sa vijJEyO dEhAntE paramaM padam||19||
gItAmAzritya bahavO bhUbhujO janakAdayaH|
nirdhUtakalmaSA lOkE gItAyAtAH paraM padam||20||
gItAyAH paThanaM kRtvA mAhAtmyaM naiva yaH paThEt|
vRthA pAThO bhavEttasya zrama Eva hyudAhRtaH||21||
EtanmAhAtmyasaMyuktaM gItAbhyAsaM karOti yaH|
sa tat phalamavApnOti durlabhAM gatimApnuyAt||22||


sUta uvAca

mAhAtmyamEtadgItAyA mayA prOktaM sanAtanam|
gItAntE ca paThEdyastu yaduktaM tatphalaM labhEt||23||


||iti zrIvArAhapurANE zrIgItAmAhAtmyaM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox