From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

saptadazO'dhyAyaH

sUta uvAca

tatra gOmithunaM rAjA hanyamAnamanAthavat|
daNDahastaM ca vRSalaM dadRzE nRpalAJchanam||1||
vRSaM mRNAladhavalaM mEhantamiva bibhyatam|
vEpamAnaM padaikEna sIdantaM zUdratADitam||2||
gAM ca dharmadughAM dInAM bhRzaM zUdrapadAhatAm|
vivatsAmAzruvadanAM kSAmAM yavasamicchatIm||3||
papraccha rathamArUDhaH kArtasvaraparicchadam|
mEghagambhIrayA vAcA samArOpitakArmukaH||4||
kastvaM maccharaNE lOkE balAddhaMsyabalAnbalI|
naradEvO'si vESENa naTavatkarmaNAdvijaH||5||
yastvaM kRSNE gatE dUraM sahagANDIvadhanvanA|
zOcyO'syazOcyAnrahasi praharanvadhamarhasi||6||
tvaM vA mRNAladhavalaH pAdairnyUnaH padA caran|
vRSarUpENa kiM kazciddEvO naH parikhEdayan||7||
na jAtu kauravEndrANAM dOrdaNDaparirambhitE|
bhUtalE'nupatantyasminvinA tE prANinAM zucaH||8||
mA saurabhEyAtra zucO vyEtu tE vRSalAdbhayam|
mA rOdIramba bhadraM tE khalAnAM mayi zAstari||9||
yasya rASTrE prajAH sarvAstrasyantE sAdhvyasAdhubhiH|
tasya mattasya nazyanti kIrtirAyurbhagO gatiH||10||
ESa rAjJAM parO dharmO hyArtAnAmArtinigrahaH|
ata EnaM vadhiSyAmi bhUtadruhamasattamam||11||
kO'vRzcattava pAdAMstrInsaurabhEya catuSpada|
mA bhUvaMstvAdRzA rASTrE rAjJAM kRSNAnuvartinAm||12||
AkhyAhi vRSa bhadraM vaH sAdhUnAmakRtAgasAm|
AtmavairUpyakartAraM pArthAnAM kIrtidUSaNam||13||
janE'nAgasyaghaM yuJjansarvatO'sya ca madbhayam|
sAdhUnAM bhadramEva syAdasAdhudamanE kRtE||14||
anAgaHsviha bhUtESu ya AgaskRnniraGkuzaH|
AhartAsmi bhujaM sAkSAdamartyasyApi sAGgadam||15||
rAjJO hi paramO dharmaH svadharmasthAnupAlanam|
zAsatO'nyAnyathAzAstramanApadyutpathAniha||16||

dharma uvAca

EtadvaH pANDavEyAnAM yuktamArtAbhayaM vacaH|
yESAM guNagaNaiH kRSNO dautyAdau bhagavAnkRtaH||17||
na vayaM klEzabIjAni yataH syuH puruSarSabha|
puruSaM taM vijAnImO vAkyabhEdavimOhitAH||18||
kEcidvikalpavasanA AhurAtmAnamAtmanaH|
daivamanyE'parE karma svabhAvamaparE prabhum||19||
apratarkyAdanirdEzyAditi kESvapi nizcayaH|
atrAnurUpaM rAjarSE vimRza svamanISayA||20||

sUta uvAca

EvaM dharmE pravadati sa samrADdvijasattamAH|
samAhitEna manasA vikhEdaH paryacaSTa tam||21||

rAjOvAca

dharmaM bravISi dharmajJa dharmO'si vRSarUpadhRk|
yadadharmakRtaH sthAnaM sUcakasyApi tadbhavEt||22||
athavA dEvamAyAyA nUnaM gatiragOcarA|
cEtasO vacasazcApi bhUtAnAmiti nizcayaH||23||
tapaH zaucaM dayA satyamiti pAdAH kRtE kRtAH|
adharmAMzaistrayO bhagnAH smayasaGgamadaistava||24||
idAnIM dharma pAdastE satyaM nirvartayEdyataH|
taM jighRkSatyadharmO'yamanRtEnaidhitaH kaliH||25||
iyaM ca bhUmirbhagavatA nyAsitOrubharA satI|
zrImadbhistatpadanyAsaiH sarvataH kRtakautukA||26||
zOcatyazrukalA sAdhvI durbhagEvOjjhitA satI|
abrahmaNyA nRpavyAjAH zUdrA bhOkSyanti mAmiti||27||
iti dharmaM mahIM caiva sAntvayitvA mahArathaH|
nizAtamAdadE khaDgaM kalayE'dharmahEtavE||28||
taM jighAMsumabhiprEtya vihAya nRpalAJchanam|
tatpAdamUlaM zirasA samagAdbhayavihvalaH||29||
patitaM pAdayOrvIraH kRpayA dInavatsalaH|
zaraNyO nAvadhIcchlOkya Aha cEdaM hasanniva||30||

rAjOvAca

na tE guDAkEzayazOdharANAM baddhAJjalErvai bhayamasti kiJcit|
na vartitavyaM bhavatA kathaJcana kSEtrE madIyE tvamadharmabandhuH||31||
tvAM vartamAnaM naradEvadEhESvanupravRttO'yamadharmapUgaH|
lObhO'nRtaM cauryamanAryamaMhO jyESThA ca mAyA kalahazca dambhaH||32||
na vartitavyaM tadadharmabandhO dharmENa satyEna ca vartitavyE|
brahmAvartE yatra yajanti yajJairyajJEzvaraM yajJavitAnavijJAH||33||
yasminharirbhagavAnijyamAna ijyAtmamUrtiryajatAM zaM tanOti|
kAmAnamOghAnsthirajaGgamAnAmantarbahirvAyurivaiSa AtmA||34||

sUta uvAca

parIkSitaivamAdiSTaH sa kalirjAtavEpathuH|
tamudyatAsimAhEdaM daNDapANimivOdyatam||35||

kaliruvAca

yatra kva vAtha vatsyAmi sArvabhauma tavAjJayA|
lakSayE tatra tatrApi tvAmAttESuzarAsanam||36||
tanmE dharmabhRtAM zrESTha sthAnaM nirdESTumarhasi|
yatraiva niyatO vatsya AtiSThaMstE'nuzAsanam||37||

sUta uvAca

abhyarthitastadA tasmai sthAnAni kalayE dadau|
dyUtaM pAnaM striyaH sUnA yatrAdharmazcaturvidhaH||38||
punazca yAcamAnAya jAtarUpamadAtprabhuH|
tatO'nRtaM madaM kAmaM rajO vairaM ca paJcamam||39||
amUni paJca sthAnAni hyadharmaprabhavaH kaliH|
auttarEyENa dattAni nyavasattannidEzakRt||40||
athaitAni na sEvEta bubhUSuH puruSaH kvacit|
vizESatO dharmazIlO rAjA lOkapatirguruH||41||
vRSasya naSTAMstrInpAdAntapaH zaucaM dayAmiti|
pratisandadha AzvAsya mahIM ca samavardhayat||42||
sa ESa EtarhyadhyAsta AsanaM pArthivOcitam|
pitAmahEnOpanyastaM rAjJAraNyaM vivikSatA||43||
AstE'dhunA sa rAjarSiH kauravEndrazriyOllasan|
gajAhvayE mahAbhAgazcakravartI bRhacchravAH||44||
itthambhUtAnubhAvO'yamabhimanyusutO nRpaH
yasya pAlayataH kSauNIM yUyaM satrAya dIkSitAH||45||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM prathamaskandhE saptadazO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox