From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

prathamO'dhyAyaH

zrIzuka uvAca

varIyAnESa tE praznaH kRtO lOkahitaM nRpa|
AtmavitsammataH puMsAM zrOtavyAdiSu yaH paraH||1||
zrOtavyAdIni rAjEndra nRNAM santi sahasrazaH|
apazyatAmAtmatattvaM gRhESu gRhamEdhinAm||2||
nidrayA hriyatE naktaM vyavAyEna ca vA vayaH|
divA cArthEhayA rAjankuTumbabharaNEna vA||3||
dEhApatyakalatrAdiSvAtmasainyESvasatsvapi|
tESAM pramattO nidhanaM pazyannapi na pazyati||4||
tasmAdbhArata sarvAtmA bhagavAnIzvarO hariH|
zrOtavyaH kIrtitavyazca smartavyazcEcchatAbhayam||5||
EtAvAnsAGkhyayOgAbhyAM svadharmapariniSThayA|
janmalAbhaH paraH puMsAmantE nArAyaNasmRtiH||6||
prAyENa munayO rAjannivRttA vidhiSEdhataH|
nairguNyasthA ramantE sma guNAnukathanE harEH||7||
idaM bhAgavataM nAma purANaM brahmasammitam|
adhItavAndvAparAdau piturdvaipAyanAdaham||8||
pariniSThitO'pi nairguNya uttamazlOkalIlayA|
gRhItacEtA rAjarSE AkhyAnaM yadadhItavAn||9||
tadahaM tE'bhidhAsyAmi mahApauruSikO bhavAn|
yasya zraddadhatAmAzu syAnmukundE matiH satI||10||
EtannirvidyamAnAnAmicchatAmakutObhayam|
yOginAM nRpa nirNItaM harErnAmAnukIrtanam||11||
kiM pramattasya bahubhiH parOkSairhAyanairiha|
varaM muhUrtaM viditaM ghaTatE zrEyasE yataH||12||
khaTvAGgO nAma rAjarSirjJAtvEyattAmihAyuSaH|
muhUrtAtsarvamutsRjya gatavAnabhayaM harim||13||
tavApyEtarhi kauravya saptAhaM jIvitAvadhiH|
upakalpaya tatsarvaM tAvadyatsAmparAyikam||14||
antakAlE tu puruSa AgatE gatasAdhvasaH|
chindyAdasaGgazastrENa spRhAM dEhE'nu yE ca tam||15||
gRhAtpravrajitO dhIraH puNyatIrthajalAplutaH|
zucau vivikta AsInO vidhivatkalpitAsanE||16||
abhyasEnmanasA zuddhaM trivRdbrahmAkSaraM param|
manO yacchEjjitazvAsO brahmabIjamavismaran||17||
niyacchEdviSayEbhyO'kSAnmanasA buddhisArathiH|
manaH karmabhirAkSiptaM zubhArthE dhArayEddhiyA||18||
tatraikAvayavaM dhyAyEdavyucchinnEna cEtasA
manO nirviSayaM yuktvA tataH kiJcana na smarEt
padaM tatparamaM viSNOrmanO yatra prasIdati||19||
rajastamObhyAmAkSiptaM vimUDhaM mana AtmanaH|
yacchEddhAraNayA dhIrO hanti yA tatkRtaM malam||20||
yasyAM sandhAryamANAyAM yOginO bhaktilakSaNaH|
Azu sampadyatE yOga AzrayaM bhadramIkSataH||21||

rAjOvAca

yathA sandhAryatE brahmandhAraNA yatra sammatA|
yAdRzI vA harEdAzu puruSasya manOmalam||22||

zrIzuka uvAca

jitAsanO jitazvAsO jitasaGgO jitEndriyaH|
sthUlE bhagavatO rUpE manaH sandhArayEddhiyA||23||
vizESastasya dEhO'yaM sthaviSThazca sthavIyasAm|
yatrEdaM vyajyatE vizvaM bhUtaM bhavyaM bhavacca sat||24||
aNDakOzE zarIrE'sminsaptAvaraNasaMyutE|
vairAjaH puruSO yO'sau bhagavAndhAraNAzrayaH||25||
pAtAlamEtasya hi pAdamUlaM paThanti pArSNiprapadE rasAtalam|
mahAtalaM vizvasRjO'tha gulphau talAtalaM vai puruSasya jaGghE||26||
dvE jAnunI sutalaM vizvamUrtErUrudvayaM vitalaM cAtalaM ca|
mahItalaM tajjaghanaM mahIpatE nabhastalaM nAbhisarO gRNanti||27||
uraHsthalaM jyOtiranIkamasya grIvA maharvadanaM vai janO'sya|
tapO varATIM vidurAdipuMsaH satyaM tu zIrSANi sahasrazIrSNaH||28||
indrAdayO bAhava AhurusrAH karNau dizaH zrOtramamuSya zabdaH|
nAsatyadasrau paramasya nAsE ghrANO'sya gandhO mukhamagniriddhaH||29||
dyaurakSiNI cakSurabhUtpataGgaH pakSmANi viSNOrahanI ubhE ca|
tadbhrUvijRmbhaH paramESThidhiSNyamApO'sya tAlU rasa Eva jihvA||30||
chandAMsyanantasya zirO gRNanti daMSTrA yamaH snEhakalA dvijAni|
hAsO janOnmAdakarI ca mAyA durantasargO yadapAGgamOkSaH||31||
vrIDOttarauSThO'dhara Eva lObhO dharmaH stanO'dharmapathO'sya pRSTham|
kastasya mEDhraM vRSaNau ca mitrau kukSiH samudrA girayO'sthisaGghAH||32||
nADyO'sya nadyO'tha tanUruhANi mahIruhA vizvatanOrnRpEndra|
anantavIryaH zvasitaM mAtarizvA gatirvayaH karma guNapravAhaH||33||
Izasya kEzAnvidurambuvAhAnvAsastu sandhyAM kuruvarya bhUmnaH|
avyaktamAhurhRdayaM manazcasa candramAH sarvavikArakOzaH||34||
vijJAnazaktiM mahimAmananti sarvAtmanO'ntaHkaraNaM giritram|
azvAzvataryuSTragajA nakhAni sarvE mRgAH pazavaH zrONidEzE||35||
vayAMsi tadvyAkaraNaM vicitraM manurmanISA manujO nivAsaH|
gandharvavidyAdharacAraNApsaraH svarasmRtIrasurAnIkavIryaH||36||
brahmAnanaM kSatrabhujO mahAtmA viDUruraGghrizritakRSNavarNaH|
nAnAbhidhAbhIjyagaNOpapannO dravyAtmakaH karma vitAnayOgaH||37||
iyAnasAvIzvaravigrahasya yaH sannivEzaH kathitO mayA tE|
sandhAryatE'sminvapuSi sthaviSThE manaH svabuddhyA na yatO'sti kiJcit||38||
sa sarvadhIvRttyanubhUtasarva AtmA yathA svapnajanEkSitaikaH
taM satyamAnandanidhiM bhajEta nAnyatra sajjEdyata AtmapAtaH||39||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dwitIyaskandhE prathamO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox