From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

caturviMzO'dhyAyaH

maitrEya uvAca

vijitAzvO'dhirAjAsItpRthuputraH pRthuzravAH|
yavIyObhyO'dadAtkASThA bhrAtRbhyO bhrAtRvatsalaH||1||
haryakSAyAdizatprAcIM dhUmrakEzAya dakSiNAm|
pratIcIM vRkasaMjJAya turyAM draviNasE vibhuH||2||
antardhAnagatiM zakrAllabdhvAntardhAnasaMjJitaH|
apatyatrayamAdhatta zikhaNDinyAM susammatam||3||
pAvakaH pavamAnazca zucirityagnayaH purA|
vasiSThazApAdutpannAH punaryOgagatiM gatAH||4||
antardhAnO nabhasvatyAM havirdhAnamavindata|
ya indramazvahartAraM vidvAnapi na jaghnivAn||5||
rAjJAM vRttiM karAdAna daNDazulkAdidAruNAm|
manyamAnO dIrghasattra vyAjEna visasarja ha||6||
tatrApi haMsaM puruSaM paramAtmAnamAtmadRk|
yajaMstallOkatAmApa kuzalEna samAdhinA||7||
havirdhAnAddhavirdhAnI vidurAsUta SaTsutAn|
barhiSadaM gayaM zuklaM kRSNaM satyaM jitavratam||8||
barhiSatsumahAbhAgO hAvirdhAniH prajApatiH|
kriyAkANDESu niSNAtO yOgESu ca kurUdvaha||9||
yasyEdaM dEvayajanamanuyajJaM vitanvataH|
prAcInAgraiH kuzairAsIdAstRtaM vasudhAtalam||10||
sAmudrIM dEvadEvOktAmupayEmE zatadrutim
yAM vIkSya cArusarvAGgIM kizOrIM suSThvalaGkRtAm
parikramantImudvAhE cakamE'gniH zukImiva||11||
vibudhAsuragandharva munisiddhanarOragAH|
vijitAH sUryayA dikSu kvaNayantyaiva nUpuraiH||12||
prAcInabarhiSaH putrAH zatadrutyAM dazAbhavan|
tulyanAmavratAH sarvE dharmasnAtAH pracEtasaH||13||
pitrAdiSTAH prajAsargE tapasE'rNavamAvizan|
dazavarSasahasrANi tapasArcaMstapaspatim||14||
yaduktaM pathi dRSTEna girizEna prasIdatA|
taddhyAyantO japantazca pUjayantazca saMyatAH||15||

vidura uvAca

pracEtasAM giritrENa yathAsItpathi saGgamaH|
yadutAha haraH prItastannO brahmanvadArthavat||16||
saGgamaH khalu viprarSE zivEnEha zarIriNAm|
durlabhO munayO dadhyurasaGgAdyamabhIpsitam||17||
AtmArAmO'pi yastvasya lOkakalpasya rAdhasE|
zaktyA yuktO vicarati ghOrayA bhagavAnbhavaH||18||

maitrEya uvAca

pracEtasaH piturvAkyaM zirasAdAya sAdhavaH|
dizaM pratIcIM prayayustapasyAdRtacEtasaH||19||
sasamudramupa vistIrNamapazyansumahatsaraH|
mahanmana iva svacchaM prasannasalilAzayam||20||
nIlaraktOtpalAmbhOja kahlArEndIvarAkaram|
haMsasArasacakrAhva kAraNDavanikUjitam||21||
mattabhramarasausvarya hRSTarOmalatAGghripam|
padmakOzarajO dikSu vikSipatpavanOtsavam||22||
tatra gAndharvamAkarNya divyamArgamanOharam|
visismyU rAjaputrAstE mRdaGgapaNavAdyanu||23||
tarhyEva sarasastasmAnniSkrAmantaM sahAnugam|
upagIyamAnamamara pravaraM vibudhAnugaiH||24||
taptahEmanikAyAbhaM zitikaNThaM trilOcanam|
prasAdasumukhaM vIkSya praNEmurjAtakautukAH||25||
sa tAnprapannArtiharO bhagavAndharmavatsalaH|
dharmajJAnzIlasampannAnprItaH prItAnuvAca ha||26||

zrIrudra uvAca

yUyaM vEdiSadaH putrA viditaM vazcikIrSitam|
anugrahAya bhadraM va EvaM mE darzanaM kRtam||27||
yaH paraM raMhasaH sAkSAttriguNAjjIvasaMjJitAt|
bhagavantaM vAsudEvaM prapannaH sa priyO hi mE||28||
svadharmaniSThaH zatajanmabhiH pumAnviriJcatAmEti tataH paraM hi mAm|
avyAkRtaM bhAgavatO'tha vaiSNavaM padaM yathAhaM vibudhAH kalAtyayE||29||
atha bhAgavatA yUyaM priyAH stha bhagavAnyathA|
na madbhAgavatAnAM ca prEyAnanyO'sti karhicit||30||
idaM viviktaM japtavyaM pavitraM maGgalaM param|
niHzrEyasakaraM cApi zrUyatAM tadvadAmi vaH||31||

maitrEya uvAca

ityanukrOzahRdayO bhagavAnAha tAJchivaH|
baddhAJjalInrAjaputrAnnArAyaNaparO vacaH||32||

zrIrudra uvAca

jitaM ta Atmavidvarya svastayE svastirastu mE|
bhavatArAdhasA rAddhaM sarvasmA AtmanE namaH||33||
namaH paGkajanAbhAya bhUtasUkSmEndriyAtmanE|
vAsudEvAya zAntAya kUTasthAya svarOciSE||34||
saGkarSaNAya sUkSmAya durantAyAntakAya ca|
namO vizvaprabOdhAya pradyumnAyAntarAtmanE||35||
namO namO'niruddhAya hRSIkEzEndriyAtmanE|
namaH paramahaMsAya pUrNAya nibhRtAtmanE||36||
svargApavargadvArAya nityaM zuciSadE namaH|
namO hiraNyavIryAya cAturhOtrAya tantavE||37||
nama Urja iSE trayyAH patayE yajJarEtasE|
tRptidAya ca jIvAnAM namaH sarvarasAtmanE||38||
sarvasattvAtmadEhAya vizESAya sthavIyasE|
namastrailOkyapAlAya saha OjObalAya ca||39||
arthaliGgAya nabhasE namO'ntarbahirAtmanE|
namaH puNyAya lOkAya amuSmai bhUrivarcasE||40||
pravRttAya nivRttAya pitRdEvAya karmaNE|
namO'dharmavipAkAya mRtyavE duHkhadAya ca||41||
namasta AziSAmIza manavE kAraNAtmanE
namO dharmAya bRhatE kRSNAyAkuNThamEdhasE
puruSAya purANAya sAGkhyayOgEzvarAya ca||42||
zaktitrayasamEtAya mIDhuSE'haGkRtAtmanE|
cEtaAkUtirUpAya namO vAcO vibhUtayE||43||
darzanaM nO didRkSUNAM dEhi bhAgavatArcitam|
rUpaM priyatamaM svAnAM sarvEndriyaguNAJjanam||44||
snigdhaprAvRDghanazyAmaM sarvasaundaryasaGgraham|
cArvAyatacaturbAhu sujAtarucirAnanam||45||
padmakOzapalAzAkSaM sundarabhru sunAsikam|
sudvijaM sukapOlAsyaM samakarNavibhUSaNam||46||
prItiprahasitApAGgamalakai rUpazObhitam|
lasatpaGkajakiJjalka dukUlaM mRSTakuNDalam||47||
sphuratkirITavalaya hAranUpuramEkhalam|
zaGkhacakragadApadma mAlAmaNyuttamarddhimat||48||
siMhaskandhatviSO bibhratsaubhagagrIvakaustubham|
zriyAnapAyinyA kSipta nikaSAzmOrasOllasat||49||
pUrarEcakasaMvigna valivalgudalOdaram|
pratisaGkrAmayadvizvaM nAbhyAvartagabhIrayA||50||
zyAmazrONyadhirOciSNu dukUlasvarNamEkhalam|
samacArvaGghrijaGghOru nimnajAnusudarzanam||51||
padA zaratpadmapalAzarOciSA nakhadyubhirnO'ntaraghaM vidhunvatA|
pradarzaya svIyamapAstasAdhvasaM padaM gurO mArgagurustamOjuSAm||52||
EtadrUpamanudhyEyamAtmazuddhimabhIpsatAm|
yadbhaktiyOgO'bhayadaH svadharmamanutiSThatAm||53||
bhavAnbhaktimatA labhyO durlabhaH sarvadEhinAm|
svArAjyasyApyabhimata EkAntEnAtmavidgatiH||54||
taM durArAdhyamArAdhya satAmapi durApayA|
EkAntabhaktyA kO vAJchEtpAdamUlaM vinA bahiH||55||
yatra nirviSTamaraNaM kRtAntO nAbhimanyatE|
vizvaM vidhvaMsayanvIrya zauryavisphUrjitabhruvA||56||
kSaNArdhEnApi tulayE na svargaM nApunarbhavam|
bhagavatsaGgisaGgasya martyAnAM kimutAziSaH||57||
athAnaghAGghrEstava kIrtitIrthayOrantarbahiHsnAnavidhUtapApmanAm|
bhUtESvanukrOzasusattvazIlinAM syAtsaGgamO'nugraha ESa nastava||58||
na yasya cittaM bahirarthavibhramaM tamOguhAyAM ca vizuddhamAvizat|
yadbhaktiyOgAnugRhItamaJjasA munirvicaSTE nanu tatra tE gatim||59||
yatrEdaM vyajyatE vizvaM vizvasminnavabhAti yat|
tattvaM brahma paraM jyOtirAkAzamiva vistRtam||60||
yO mAyayEdaM pururUpayAsRjadbibharti bhUyaH kSapayatyavikriyaH|
yadbhEdabuddhiH sadivAtmaduHsthayA tvamAtmatantraM bhagavanpratImahi||61||
kriyAkalApairidamEva yOginaH zraddhAnvitAH sAdhu yajanti siddhayE|
bhUtEndriyAntaHkaraNOpalakSitaM vEdE ca tantrE ca ta Eva kOvidAH||62||
tvamEka AdyaH puruSaH suptazaktistayA rajaHsattvatamO vibhidyatE|
mahAnahaM khaM marudagnivArdharAH surarSayO bhUtagaNA idaM yataH||63||
sRSTaM svazaktyEdamanupraviSTazcaturvidhaM puramAtmAMzakEna|
athO vidustaM puruSaM santamantarbhuGktE hRSIkairmadhu sAraghaM yaH||64||
sa ESa lOkAnaticaNDavEgO vikarSasi tvaM khalu kAlayAnaH|
bhUtAni bhUtairanumEyatattvO ghanAvalIrvAyurivAviSahyaH||65||
pramattamuccairiti kRtyacintayA pravRddhalObhaM viSayESu lAlasam|
tvamapramattaH sahasAbhipadyasE kSullElihAnO'hirivAkhumantakaH||66||
kastvatpadAbjaM vijahAti paNDitO yastE'vamAnavyayamAnakEtanaH|
vizaGkayAsmadgururarcati sma yadvinOpapattiM manavazcaturdaza||67||
atha tvamasi nO brahmanparamAtmanvipazcitAm|
vizvaM rudrabhayadhvastamakutazcidbhayA gatiH||68||
idaM japata bhadraM vO vizuddhA nRpanandanAH|
svadharmamanutiSThantO bhagavatyarpitAzayAH||69||
tamEvAtmAnamAtmasthaM sarvabhUtESvavasthitam|
pUjayadhvaM gRNantazca dhyAyantazcAsakRddharim||70||
yOgAdEzamupAsAdya dhArayantO munivratAH|
samAhitadhiyaH sarva EtadabhyasatAdRtAH||71||
idamAha purAsmAkaM bhagavAnvizvasRkpatiH|
bhRgvAdInAmAtmajAnAM sisRkSuH saMsisRkSatAm||72||
tE vayaM nOditAH sarvE prajAsargE prajEzvarAH|
anEna dhvastatamasaH sisRkSmO vividhAH prajAH||73||
athEdaM nityadA yuktO japannavahitaH pumAn|
acirAcchrEya ApnOti vAsudEvaparAyaNaH||74||
zrEyasAmiha sarvESAM jJAnaM niHzrEyasaM param|
sukhaM tarati duSpAraM jJAnanaurvyasanArNavam||75||
ya imaM zraddhayA yuktO madgItaM bhagavatstavam|
adhIyAnO durArAdhyaM harimArAdhayatyasau||76||
vindatE puruSO'muSmAdyadyadicchatyasatvaram|
madgItagItAtsuprItAcchrEyasAmEkavallabhAt||77||
idaM yaH kalya utthAya prAJjaliH zraddhayAnvitaH|
zRNuyAcchrAvayEnmartyO mucyatE karmabandhanaiH||78||
gItaM mayEdaM naradEvanandanAH parasya puMsaH paramAtmanaH stavam
japanta EkAgradhiyastapO mahatcaradhvamantE tata ApsyathEpsitam||79||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM caturthaskandhE caturviMzO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox