From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

paJcadazO'dhyAyaH

zrIzuka uvAca

bharatasyAtmajaH sumatirnAmAbhihitO yamu ha vAva kEcitpAkhaNDina RSabha
padavImanuvartamAnaM cAnAryA avEdasamAmnAtAM dEvatAM svamanISayA pApIyasyA kalau kalpayiSyanti||1||
tasmAdvRddhasEnAyAM dEvatAjinnAma putrO'bhavat||2||
athAsuryAM tattanayO dEvadyumnastatO dhEnumatyAM sutaH paramESThI tasya suvarcalAyAM pratIha
upajAtaH||3||
ya AtmavidyAmAkhyAya svayaM saMzuddhO mahApuruSamanusasmAra||4||
pratIhAtsuvarcalAyAM pratihartrAdayastraya AsannijyAkOvidAH sUnavaH pratihartuH stutyAmaja
bhUmAnAvajaniSAtAm||5||
bhUmna RSikulyAyAmudgIthastataH prastAvO dEvakulyAyAM prastAvAnniyutsAyAM hRdayaja
AsIdvibhurvibhO ratyAM ca pRthuSENastasmAnnakta AkUtyAM jajJE naktAddrutiputrO gayO rAjarSipravara
udArazravA ajAyata sAkSAdbhagavatO viSNOrjagadrirakSiSayA gRhItasattvasya kalAtmavattvAdilakSaNEna
mahApuruSatAM prAptaH||6||
sa vai svadharmENa prajApAlanapOSaNaprINanOpalAlanAnuzAsanalakSaNEnEjyAdinA ca bhagavati
mahApuruSE parAvarE brahmaNi sarvAtmanArpitaparamArthalakSaNEna brahmaviccaraNAnusEvayApAdita
bhagavadbhaktiyOgEna cAbhIkSNazaH paribhAvitAtizuddhamatiruparatAnAtmya Atmani
svayamupalabhyamAnabrahmAtmAnubhavO'pi nirabhimAna EvAvanimajUgupat||7||
tasyEmAM gAthAM pANDavEya purAvida upagAyanti||8||
gayaM nRpaH kaH pratiyAti karmabhiryajvAbhimAnI bahuviddharmagOptA|
samAgatazrIH sadasaspatiH satAM satsEvakO'nyO bhagavatkalAmRtE||9||
yamabhyaSiJcanparayA mudA satIH satyAziSO dakSakanyAH saridbhiH|
yasya prajAnAM duduhE dharAziSO nirAziSO guNavatsasnutOdhAH||10||
chandAMsyakAmasya ca yasya kAmAndudUhurAjahrurathO baliM nRpAH|
pratyaJcitA yudhi dharmENa viprA yadAziSAM SaSThamaMzaM parEtya||11||
yasyAdhvarE bhagavAnadhvarAtmA maghOni mAdyatyurusOmapIthE|
zraddhAvizuddhAcalabhaktiyOga samarpitEjyAphalamAjahAra||12||
yatprINanAdbarhiSi dEvatiryaG manuSyavIruttRNamAviriJcAt|
prIyEta sadyaH sa ha vizvajIvaH prItaH svayaM prItimagAdgayasya||13||
gayAdgayantyAM citrarathaH sugatiravarOdhana iti trayaH putrA babhUvuzcitrarathAdUrNAyAM
samrADajaniSTa tata utkalAyAM marIcirmarIcErbindumatyAM bindumAnudapadyata tasmAtsaraghAyAM
madhurnAmAbhavanmadhOH sumanasi vIravratastatO bhOjAyAM manthupramanthU jajJAtE manthOH
satyAyAM bhauvanastatO dUSaNAyAM tvaSTAjaniSTa tvaSTurvirOcanAyAM virajO virajasya zatajitpravaraM putra
zataM kanyA ca viSUcyAM kila jAtam||14||

tatrAyaM zlOkaH

praiyavrataM vaMzamimaM virajazcaramOdbhavaH
akarOdatyalaM kIrtyA viSNuH suragaNaM yathA||15||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM paJcamaskandhE paJcadazO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox