From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

caturthO'dhyAyaH

zrIrAjOvAca

dEvAsuranRNAM sargO nAgAnAM mRgapakSiNAm|
sAmAsikastvayA prOktO yastu svAyambhuvE'ntarE||1||
tasyaiva vyAsamicchAmi jJAtuM tE bhagavanyathA|
anusargaM yayA zaktyA sasarja bhagavAnparaH||2||

zrIsUta uvAca

iti sampraznamAkarNya rAjarSErbAdarAyaNiH|
pratinandya mahAyOgI jagAda munisattamAH||3||

zrIzuka uvAca

yadA pracEtasaH putrA daza prAcInabarhiSaH|
antaHsamudrAdunmagnA dadRzurgAM drumairvRtAm||4||
drumEbhyaH krudhyamAnAstE tapOdIpitamanyavaH|
mukhatO vAyumagniM ca sasRjustaddidhakSayA||5||
tAbhyAM nirdahyamAnAMstAnupalabhya kurUdvaha|
rAjOvAca mahAnsOmO manyuM prazamayanniva||6||
na drumEbhyO mahAbhAgA dInEbhyO drOgdhumarhatha|
vivardhayiSavO yUyaM prajAnAM patayaH smRtAH||7||
ahO prajApatipatirbhagavAnhariravyayaH|
vanaspatInOSadhIzca sasarjOrjamiSaM vibhuH||8||
annaM carANAmacarA hyapadaH pAdacAriNAm|
ahastA hastayuktAnAM dvipadAM ca catuSpadaH||9||
yUyaM ca pitrAnvAdiSTA dEvadEvEna cAnaghAH|
prajAsargAya hi kathaM vRkSAnnirdagdhumarhatha||10||
AtiSThata satAM mArgaM kOpaM yacchata dIpitam|
pitrA pitAmahEnApi juSTaM vaH prapitAmahaiH||11||
tOkAnAM pitarau bandhU dRzaH pakSma striyAH patiH|
patiH prajAnAM bhikSUNAM gRhyajJAnAM budhaH suhRt||12||
antardEhESu bhUtAnAmAtmAstE harirIzvaraH|
sarvaM taddhiSNyamIkSadhvamEvaM vastOSitO hyasau||13||
yaH samutpatitaM dEha AkAzAnmanyumulbaNam|
AtmajijJAsayA yacchEtsa guNAnativartatE||14||
alaM dagdhairdrumairdInaiH khilAnAM zivamastu vaH|
vArkSI hyESA varA kanyA patnItvE pratigRhyatAm||15||
ityAmantrya varArOhAM kanyAmApsarasIM nRpa|
sOmO rAjA yayau dattvA tE dharmENOpayEmirE||16||
tEbhyastasyAM samabhavaddakSaH prAcEtasaH kila|
yasya prajAvisargENa lOkA ApUritAstrayaH||17||
yathA sasarja bhUtAni dakSO duhitRvatsalaH|
rEtasA manasA caiva tanmamAvahitaH zRNu||18||
manasaivAsRjatpUrvaM prajApatirimAH prajAH|
dEvAsuramanuSyAdInnabhaHsthalajalaukasaH||19||
tamabRMhitamAlOkya prajAsargaM prajApatiH|
vindhyapAdAnupavrajya sO'caradduSkaraM tapaH||20||
tatrAghamarSaNaM nAma tIrthaM pApaharaM param|
upaspRzyAnusavanaM tapasAtOSayaddharim||21||
astauSIddhaMsaguhyEna bhagavantamadhOkSajam|
tubhyaM tadabhidhAsyAmi kasyAtuSyadyathA hariH||22||

zrIprajApatiruvAca

namaH parAyAvitathAnubhUtayE guNatrayAbhAsanimittabandhavE|
adRSTadhAmnE guNatattvabuddhibhirnivRttamAnAya dadhE svayambhuvE||23||
na yasya sakhyaM puruSO'vaiti sakhyuH sakhA vasansaMvasataH purE'smin|
guNO yathA guNinO vyaktadRSTEstasmai mahEzAya namaskarOmi||24||
dEhO'savO'kSA manavO bhUtamAtrAmAtmAnamanyaM ca viduH paraM yat|
sarvaM pumAnvEda guNAMzca tajjJO na vEda sarvajJamanantamIDE||25||
yadOparAmO manasO nAmarUpa rUpasya dRSTasmRtisampramOSAt|
ya IyatE kEvalayA svasaMsthayA haMsAya tasmai zucisadmanE namaH||26||
manISiNO'ntarhRdi sannivEzitaM svazaktibhirnavabhizca trivRdbhiH|
vahniM yathA dAruNi pAJcadazyaM manISayA niSkarSanti gUDham||27||
sa vai mamAzESavizESamAyA niSEdhanirvANasukhAnubhUtiH|
sa sarvanAmA sa ca vizvarUpaH prasIdatAmaniruktAtmazaktiH||28||
yadyanniruktaM vacasA nirUpitaM dhiyAkSabhirvA manasOta yasya|
mA bhUtsvarUpaM guNarUpaM hi tattatsa vai guNApAyavisargalakSaNaH||29||
yasminyatO yEna ca yasya yasmai yadyO yathA kurutE kAryatE ca|
parAvarESAM paramaM prAkprasiddhaM tadbrahma taddhEturananyadEkam||30||
yacchaktayO vadatAM vAdinAM vai vivAdasaMvAdabhuvO bhavanti|
kurvanti caiSAM muhurAtmamOhaM tasmai namO'nantaguNAya bhUmnE||31||
astIti nAstIti ca vastuniSThayOrEkasthayOrbhinnaviruddhadharmaNOH|
avEkSitaM kiJcana yOgasAGkhyayOH samaM paraM hyanukUlaM bRhattat||32||
yO'nugrahArthaM bhajatAM pAdamUlamanAmarUpO bhagavAnanantaH|
nAmAni rUpANi ca janmakarmabhirbhEjE sa mahyaM paramaH prasIdatu||33||
yaH prAkRtairjJAnapathairjanAnAM yathAzayaM dEhagatO vibhAti|
yathAnilaH pArthivamAzritO guNaM sa IzvarO mE kurutAM manOratham||34||

zrIzuka uvAca

iti stutaH saMstuvataH sa tasminnaghamarSaNE|
prAdurAsItkuruzrESTha bhagavAnbhaktavatsalaH||35||
kRtapAdaH suparNAMsE pralambASTamahAbhujaH|
cakrazaGkhAsicarmESu dhanuHpAzagadAdharaH||36||
pItavAsA ghanazyAmaH prasannavadanEkSaNaH|
vanamAlAnivItAGgO lasacchrIvatsakaustubhaH||37||
mahAkirITakaTakaH sphuranmakarakuNDalaH|
kAJcyaGgulIyavalaya nUpurAGgadabhUSitaH||38||
trailOkyamOhanaM rUpaM bibhrattribhuvanEzvaraH|
vRtO nAradanandAdyaiH pArSadaiH surayUthapaiH||39||
stUyamAnO'nugAyadbhiH siddhagandharvacAraNaiH|
rUpaM tanmahadAzcaryaM vicakSyAgatasAdhvasaH||40||
nanAma daNDavadbhUmau prahRSTAtmA prajApatiH
na kiJcanOdIrayitumazakattIvrayA mudA
ApUritamanOdvArairhradinya iva nirjharaiH||41||
taM tathAvanataM bhaktaM prajAkAmaM prajApatim|
cittajJaH sarvabhUtAnAmidamAha janArdanaH||42||

zrIbhagavAnuvAca

prAcEtasa mahAbhAga saMsiddhastapasA bhavAn|
yacchraddhayA matparayA mayi bhAvaM paraM gataH||43||
prItO'haM tE prajAnAtha yattE'syOdbRMhaNaM tapaH|
mamaiSa kAmO bhUtAnAM yadbhUyAsurvibhUtayaH||44||
brahmA bhavO bhavantazca manavO vibudhEzvarAH|
vibhUtayO mama hyEtA bhUtAnAM bhUtihEtavaH||45||
tapO mE hRdayaM brahmaMstanurvidyA kriyAkRtiH|
aGgAni kratavO jAtA dharma AtmAsavaH surAH||46||
ahamEvAsamEvAgrE nAnyatkiJcAntaraM bahiH|
saMjJAnamAtramavyaktaM prasuptamiva vizvataH||47||
mayyanantaguNE'nantE guNatO guNavigrahaH|
yadAsIttata EvAdyaH svayambhUH samabhUdajaH||48||
sa vai yadA mahAdEvO mama vIryOpabRMhitaH|
mEnE khilamivAtmAnamudyataH svargakarmaNi||49||
atha mE'bhihitO dEvastapO'tapyata dAruNam|
nava vizvasRjO yuSmAnyEnAdAvasRjadvibhuH||50||
ESA paJcajanasyAGga duhitA vai prajApatEH|
asiknI nAma patnItvE prajEza pratigRhyatAm||51||
mithunavyavAyadharmastvaM prajAsargamimaM punaH|
mithunavyavAyadharmiNyAM bhUrizO bhAvayiSyasi||52||
tvattO'dhastAtprajAH sarvA mithunIbhUya mAyayA|
madIyayA bhaviSyanti hariSyanti ca mE balim||53||

zrIzuka uvAca

ityuktvA miSatastasya bhagavAnvizvabhAvanaH
svapnOpalabdhArtha iva tatraivAntardadhE hariH||54||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM SaSThaskandhE caturthO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox