From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

paJcadazO'dhyAyaH

zrInArada uvAca

karmaniSThA dvijAH kEcittapOniSThA nRpAparE|
svAdhyAyE'nyE pravacanE kEcana jJAnayOgayOH||1||
jJAnaniSThAya dEyAni kavyAnyAnantyamicchatA|
daivE ca tadabhAvE syAditarEbhyO yathArhataH||2||
dvau daivE pitRkAryE trInEkaikamubhayatra vA|
bhOjayEtsusamRddhO'pi zrAddhE kuryAnna vistaram||3||
dEzakAlOcitazraddhA dravyapAtrArhaNAni ca|
samyagbhavanti naitAni vistarAtsvajanArpaNAt||4||
dEzE kAlE ca samprAptE munyannaM haridaivatam|
zraddhayA vidhivatpAtrE nyastaM kAmadhugakSayam||5||
dEvarSipitRbhUtEbhya AtmanE svajanAya ca|
annaM saMvibhajanpazyEtsarvaM tatpuruSAtmakam||6||
na dadyAdAmiSaM zrAddhE na cAdyAddharmatattvavit|
munyannaiH syAtparA prItiryathA na pazuhiMsayA||7||
naitAdRzaH parO dharmO nRNAM saddharmamicchatAm|
nyAsO daNDasya bhUtESu manOvAkkAyajasya yaH||8||
EkE karmamayAnyajJAnjJAninO yajJavittamAH|
AtmasaMyamanE'nIhA juhvati jJAnadIpitE||9||
dravyayajJairyakSyamANaM dRSTvA bhUtAni bibhyati|
ESa mAkaruNO hanyAdatajjJO hyasutRpdhruvam||10||
tasmAddaivOpapannEna munyannEnApi dharmavit|
santuSTO'harahaH kuryAnnityanaimittikIH kriyAH||11||
vidharmaH paradharmazca AbhAsa upamA chalaH|
adharmazAkhAH paJcEmA dharmajJO'dharmavattyajEt||12||
dharmabAdhO vidharmaH syAtparadharmO'nyacOditaH|
upadharmastu pAkhaNDO dambhO vA zabdabhicchalaH||13||
yastvicchayA kRtaH pumbhirAbhAsO hyAzramAtpRthak|
svabhAvavihitO dharmaH kasya nESTaH prazAntayE||14||
dharmArthamapi nEhEta yAtrArthaM vAdhanO dhanam|
anIhAnIhamAnasya mahAhEriva vRttidA||15||
santuSTasya nirIhasya svAtmArAmasya yatsukham|
kutastatkAmalObhEna dhAvatO'rthEhayA dizaH||16||
sadA santuSTamanasaH sarvAH zivamayA dizaH|
zarkarAkaNTakAdibhyO yathOpAnatpadaH zivam||17||
santuSTaH kEna vA rAjanna vartEtApi vAriNA|
aupasthyajaihvyakArpaNyAdgRhapAlAyatE janaH||18||
asantuSTasya viprasya tEjO vidyA tapO yazaH|
sravantIndriyalaulyEna jJAnaM caivAvakIryatE||19||
kAmasyAntaM hi kSuttRDbhyAM krOdhasyaitatphalOdayAt|
janO yAti na lObhasya jitvA bhuktvA dizO bhuvaH||20||
paNDitA bahavO rAjanbahujJAH saMzayacchidaH|
sadasaspatayO'pyEkE asantOSAtpatantyadhaH||21||
asaGkalpAjjayEtkAmaM krOdhaM kAmavivarjanAt|
arthAnarthEkSayA lObhaM bhayaM tattvAvamarzanAt||22||
AnvIkSikyA zOkamOhau dambhaM mahadupAsayA|
yOgAntarAyAnmaunEna hiMsAM kAmAdyanIhayA||23||
kRpayA bhUtajaM duHkhaM daivaM jahyAtsamAdhinA|
AtmajaM yOgavIryENa nidrAM sattvaniSEvayA||24||
rajastamazca sattvEna sattvaM cOpazamEna ca|
EtatsarvaM gurau bhaktyA puruSO hyaJjasA jayEt||25||
yasya sAkSAdbhagavati jJAnadIpapradE gurau|
martyAsaddhIH zrutaM tasya sarvaM kuJjarazaucavat||26||
ESa vai bhagavAnsAkSAtpradhAnapuruSEzvaraH|
yOgEzvarairvimRgyAGghrirlOkO yaM manyatE naram||27||
SaDvargasaMyamaikAntAH sarvA niyamacOdanAH|
tadantA yadi nO yOgAnAvahEyuH zramAvahAH||28||
yathA vArtAdayO hyarthA yOgasyArthaM na bibhrati|
anarthAya bhavEyuH sma pUrtamiSTaM tathAsataH||29||
yazcittavijayE yattaH syAnniHsaGgO'parigrahaH|
EkO viviktazaraNO bhikSurbhaikSyamitAzanaH||30||
dEzE zucau samE rAjansaMsthApyAsanamAtmanaH|
sthiraM sukhaM samaM tasminnAsItarjvaGga Omiti||31||
prANApAnau sannirundhyAtpUrakumbhakarEcakaiH|
yAvanmanastyajEtkAmAnsvanAsAgranirIkSaNaH||32||
yatO yatO niHsarati manaH kAmahataM bhramat|
tatastata upAhRtya hRdi rundhyAcchanairbudhaH||33||
EvamabhyasyatazcittaM kAlEnAlpIyasA yatEH|
anizaM tasya nirvANaM yAtyanindhanavahnivat||34||
kAmAdibhiranAviddhaM prazAntAkhilavRtti yat|
cittaM brahmasukhaspRSTaM naivOttiSThEta karhicit||35||
yaH pravrajya gRhAtpUrvaM trivargAvapanAtpunaH|
yadi sEvEta tAnbhikSuH sa vai vAntAzyapatrapaH||36||
yaiH svadEhaH smRtO'nAtmA martyO viTkRmibhasmavat|
ta EnamAtmasAtkRtvA zlAghayanti hyasattamAH||37||
gRhasthasya kriyAtyAgO vratatyAgO vaTOrapi|
tapasvinO grAmasEvA bhikSOrindriyalOlatA||38||
AzramApasadA hyEtE khalvAzramaviDambanAH|
dEvamAyAvimUDhAMstAnupEkSEtAnukampayA||39||
AtmAnaM cEdvijAnIyAtparaM jJAnadhutAzayaH|
kimicchankasya vA hEtOrdEhaM puSNAti lampaTaH||40||
AhuH zarIraM rathamindriyANi hayAnabhISUnmana indriyEzam|
vartmAni mAtrA dhiSaNAM ca sUtaM sattvaM bRhadbandhuramIzasRSTam||41||
akSaM dazaprANamadharmadharmau cakrE'bhimAnaM rathinaM ca jIvam|
dhanurhi tasya praNavaM paThanti zaraM tu jIvaM paramEva lakSyam||42||
rAgO dvESazca lObhazca zOkamOhau bhayaM madaH|
mAnO'vamAnO'sUyA ca mAyA hiMsA ca matsaraH||43||
rajaH pramAdaH kSunnidrA zatravastvEvamAdayaH|
rajastamaHprakRtayaH sattvaprakRtayaH kvacit||44||
yAvannRkAyarathamAtmavazOpakalpaM
dhattE gariSThacaraNArcanayA nizAtam|
jJAnAsimacyutabalO dadhadastazatruH
svAnandatuSTa upazAnta idaM vijahyAt||45||
nOcEtpramattamasadindriyavAjisUtA
nItvOtpathaM viSayadasyuSu nikSipanti|
tE dasyavaH sahayasUtamamuM tamO'ndhE
saMsArakUpa urumRtyubhayE kSipanti||46||
pravRttaM ca nivRttaM ca dvividhaM karma vaidikam|
AvartatE pravRttEna nivRttEnAznutE'mRtam||47||
hiMsraM dravyamayaM kAmyamagnihOtrAdyazAntidam|
darzazca pUrNamAsazca cAturmAsyaM pazuH sutaH||48||
EtadiSTaM pravRttAkhyaM hutaM prahutamEva ca|
pUrtaM surAlayArAma kUpAjIvyAdilakSaNam||49||
dravyasUkSmavipAkazca dhUmO rAtrirapakSayaH|
ayanaM dakSiNaM sOmO darza OSadhivIrudhaH||50||
annaM rEta iti kSmEza pitRyAnaM punarbhavaH|
EkaikazyEnAnupUrvaM bhUtvA bhUtvEha jAyatE||51||
niSEkAdizmazAnAntaiH saMskAraiH saMskRtO dvijaH|
indriyESu kriyAyajJAnjJAnadIpESu juhvati||52||
indriyANi manasyUrmau vAci vaikArikaM manaH
vAcaM varNasamAmnAyE tamOMkArE svarE nyasEt
OMkAraM bindau nAdE taM taM tu prANE mahatyamum||53||
agniH sUryO divA prAhNaH zuklO rAkOttaraM svarAT|
vizvO'tha taijasaH prAjJasturya AtmA samanvayAt||54||
dEvayAnamidaM prAhurbhUtvA bhUtvAnupUrvazaH|
AtmayAjyupazAntAtmA hyAtmasthO na nivartatE||55||
ya EtE pitRdEvAnAmayanE vEdanirmitE|
zAstrENa cakSuSA vEda janasthO'pi na muhyati||56||
AdAvantE janAnAM sadbahirantaH parAvaram|
jJAnaM jJEyaM vacO vAcyaM tamO jyOtistvayaM svayam||57||
AbAdhitO'pi hyAbhAsO yathA vastutayA smRtaH|
durghaTatvAdaindriyakaM tadvadarthavikalpitam||58||
kSityAdInAmihArthAnAM chAyA na katamApi hi|
na saGghAtO vikArO'pi na pRthaGnAnvitO mRSA||59||
dhAtavO'vayavitvAcca tanmAtrAvayavairvinA|
na syurhyasatyavayavinyasannavayavO'ntataH||60||
syAtsAdRzyabhramastAvadvikalpE sati vastunaH|
jAgratsvApau yathA svapnE tathA vidhiniSEdhatA||61||
bhAvAdvaitaM kriyAdvaitaM dravyAdvaitaM tathAtmanaH|
vartayansvAnubhUtyEha trInsvapnAndhunutE muniH||62||
kAryakAraNavastvaikya darzanaM paTatantuvat|
avastutvAdvikalpasya bhAvAdvaitaM taducyatE||63||
yadbrahmaNi parE sAkSAtsarvakarmasamarpaNam|
manOvAktanubhiH pArtha kriyAdvaitaM taducyatE||64||
AtmajAyAsutAdInAmanyESAM sarvadEhinAm|
yatsvArthakAmayOraikyaM dravyAdvaitaM taducyatE||65||
yadyasya vAniSiddhaM syAdyEna yatra yatO nRpa|
sa tEnEhEta kAryANi narO nAnyairanApadi||66||
Etairanyaizca vEdOktairvartamAnaH svakarmabhiH|
gRhE'pyasya gatiM yAyAdrAjaMstadbhaktibhAGnaraH||67||
yathA hi yUyaM nRpadEva dustyajAdApadgaNAduttaratAtmanaH prabhOH|
yatpAdapaGkEruhasEvayA bhavAnahAraSInnirjitadiggajaH kratUn||68||
ahaM purAbhavaM kazcidgandharva upabarhaNaH|
nAmnAtItE mahAkalpE gandharvANAM susammataH||69||
rUpapEzalamAdhurya saugandhyapriyadarzanaH|
strINAM priyatamO nityaM mattaH svapuralampaTaH||70||
EkadA dEvasatrE tu gandharvApsarasAM gaNAH|
upahUtA vizvasRgbhirharigAthOpagAyanE||71||
ahaM ca gAyaMstadvidvAnstrIbhiH parivRtO gataH
jJAtvA vizvasRjastanmE hElanaM zEpurOjasA
yAhi tvaM zUdratAmAzu naSTazrIH kRtahElanaH||72||
tAvaddAsyAmahaM jajJE tatrApi brahmavAdinAm|
zuzrUSayAnuSaGgENa prAptO'haM brahmaputratAm||73||
dharmastE gRhamEdhIyO varNitaH pApanAzanaH|
gRhasthO yEna padavImaJjasA nyAsinAmiyAt||74||
yUyaM nRlOkE bata bhUribhAgA lOkaM punAnA munayO'bhiyanti|
yESAM gRhAnAvasatIti sAkSAdgUDhaM paraM brahma manuSyaliGgam||75||
sa vA ayaM brahma mahadvimRgya kaivalyanirvANasukhAnubhUtiH|
priyaH suhRdvaH khalu mAtulEya AtmArhaNIyO vidhikRdguruzca||76||
na yasya sAkSAdbhavapadmajAdibhI rUpaM dhiyA vastutayOpavarNitam|
maunEna bhaktyOpazamEna pUjitaH prasIdatAmESa sa sAtvatAM patiH||77||

zrIzuka uvAca

iti dEvarSiNA prOktaM nizamya bharatarSabhaH|
pUjayAmAsa suprItaH kRSNaM ca prEmavihvalaH||78||
kRSNapArthAvupAmantrya pUjitaH prayayau muniH|
zrutvA kRSNaM paraM brahma pArthaH paramavismitaH||79||
iti dAkSAyiNInAM tE pRthagvaMzA prakIrtitAH
dEvAsuramanuSyAdyA lOkA yatra carAcarAH||80||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM saptamaskandhE paJcadazO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox