From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

dwAdazO'dhyAyaH

zrIbAdarAyaNiruvAca

vRSadhvajO nizamyEdaM yOSidrUpENa dAnavAn|
mOhayitvA suragaNAnhariH sOmamapAyayat||1||
vRSamAruhya girizaH sarvabhUtagaNairvRtaH|
saha dEvyA yayau draSTuM yatrAstE madhusUdanaH||2||
sabhAjitO bhagavatA sAdaraM sOmayA bhavaH|
sUpaviSTa uvAcEdaM pratipUjya smayanharim||3||

zrImahAdEva uvAca

dEvadEva jagadvyApinjagadIza jaganmaya|
sarvESAmapi bhAvAnAM tvamAtmA hEturIzvaraH||4||
AdyantAvasya yanmadhyamidamanyadahaM bahiH|
yatO'vyayasya naitAni tatsatyaM brahma cidbhavAn||5||
tavaiva caraNAmbhOjaM zrEyaskAmA nirAziSaH|
visRjyObhayataH saGgaM munayaH samupAsatE||6||
tvaM brahma pUrNamamRtaM viguNaM vizOkam
AnandamAtramavikAramananyadanyat|
vizvasya hEturudayasthitisaMyamAnAm
AtmEzvarazca tadapEkSatayAnapEkSaH||7||
EkastvamEva sadasaddvayamadvayaM ca
svarNaM kRtAkRtamivEha na vastubhEdaH|
ajJAnatastvayi janairvihitO vikalpO
yasmAdguNavyatikarO nirupAdhikasya||8||
tvAM brahma kEcidavayantyuta dharmamEkE
EkE paraM sadasatOH puruSaM parEzam|
anyE'vayanti navazaktiyutaM paraM tvAM
kEcinmahApuruSamavyayamAtmatantram||9||
nAhaM parAyurRSayO na marIcimukhyA
jAnanti yadviracitaM khalu sattvasargAH|
yanmAyayA muSitacEtasa Iza daitya
martyAdayaH kimuta zazvadabhadravRttAH||10||
sa tvaM samIhitamadaH sthitijanmanAzaM
bhUtEhitaM ca jagatO bhavabandhamOkSau|
vAyuryathA vizati khaM ca carAcarAkhyaM
sarvaM tadAtmakatayAvagamO'varuntsE||11||
avatArA mayA dRSTA ramamANasya tE guNaiH|
sO'haM taddraSTumicchAmi yattE yOSidvapurdhRtam||12||
yEna sammOhitA daityAH pAyitAzcAmRtaM surAH|
taddidRkSava AyAtAH paraM kautUhalaM hi naH||13||

zrIzuka uvAca

EvamabhyarthitO viSNurbhagavAnzUlapANinA|
prahasya bhAvagambhIraM girizaM pratyabhASata||14||

zrIbhagavAnuvAca

kautUhalAya daityAnAM yOSidvESO mayA dhRtaH|
pazyatA surakAryANi gatE pIyUSabhAjanE||15||
tattE'haM darzayiSyAmi didRkSOH surasattama|
kAminAM bahu mantavyaM saGkalpaprabhavOdayam||16||

zrIzuka uvAca

iti bruvANO bhagavAMstatraivAntaradhIyata|
sarvatazcArayaMzcakSurbhava AstE sahOmayA||17||
tatO dadarzOpavanE varastriyaM vicitrapuSpAruNapallavadrumE|
vikrIDatIM kandukalIlayA lasaddukUlaparyastanitambamEkhalAm||18||
AvartanOdvartanakampitastana prakRSTahArOrubharaiH padE padE|
prabhajyamAnAmiva madhyatazcalatpadapravAlaM nayatIM tatastataH||19||
dikSu bhramatkandukacApalairbhRzaM prOdvignatArAyatalOlalOcanAm|
svakarNavibhrAjitakuNDalOllasatkapOlanIlAlakamaNDitAnanAm||20||
zlathaddukUlaM kabarIM ca vicyutAM sannahyatIM vAmakarENa valgunA|
vinighnatImanyakarENa kandukaM vimOhayantIM jagadAtmamAyayA||21||
tAM vIkSya dEva iti kandukalIlayESadvrIDAsphuTasmitavisRSTakaTAkSamuSTaH|
strIprEkSaNapratisamIkSaNavihvalAtmA nAtmAnamantika umAM svagaNAMzca vEda||22||
tasyAH karAgrAtsa tu kandukO yadA gatO vidUraM tamanuvrajatstriyAH|
vAsaH sasUtraM laghu mArutO'haradbhavasya dEvasya kilAnupazyataH||23||
EvaM tAM rucirApAGgIM darzanIyAM manOramAm|
dRSTvA tasyAM manazcakrE viSajjantyAM bhavaH kila||24||
tayApahRtavijJAnastatkRtasmaravihvalaH|
bhavAnyA api pazyantyA gatahrIstatpadaM yayau||25||
sA tamAyAntamAlOkya vivastrA vrIDitA bhRzam|
nilIyamAnA vRkSESu hasantI nAnvatiSThata||26||
tAmanvagacchadbhagavAnbhavaH pramuSitEndriyaH|
kAmasya ca vazaM nItaH karENumiva yUthapaH||27||
sO'nuvrajyAtivEgEna gRhItvAnicchatIM striyam|
kEzabandha upAnIya bAhubhyAM pariSasvajE||28||
sOpagUDhA bhagavatA kariNA kariNI yathA|
itastataH prasarpantI viprakIrNazirOruhA||29||
AtmAnaM mOcayitvAGga surarSabhabhujAntarAt|
prAdravatsA pRthuzrONI mAyA dEvavinirmitA||30||
tasyAsau padavIM rudrO viSNOradbhutakarmaNaH|
pratyapadyata kAmEna vairiNEva vinirjitaH||31||
tasyAnudhAvatO rEtazcaskandAmOgharEtasaH|
zuSmiNO yUthapasyEva vAsitAmanudhAvataH||32||
yatra yatrApatanmahyAM rEtastasya mahAtmanaH|
tAni rUpyasya hEmnazca kSEtrANyAsanmahIpatE||33||
saritsaraHsu zailESu vanESUpavanESu ca|
yatra kva cAsannRSayastatra sannihitO haraH||34||
skannE rEtasi sO'pazyadAtmAnaM dEvamAyayA|
jaDIkRtaM nRpazrESTha sannyavartata kazmalAt||35||
athAvagatamAhAtmya AtmanO jagadAtmanaH|
aparijJEyavIryasya na mEnE tadu hAdbhutam||36||
tamaviklavamavrIDamAlakSya madhusUdanaH|
uvAca paramaprItO bibhratsvAM pauruSIM tanum||37||

zrIbhagavAnuvAca

diSTyA tvaM vibudhazrESTha svAM niSThAmAtmanA sthitaH|
yanmE strIrUpayA svairaM mOhitO'pyaGga mAyayA||38||
kO nu mE'titarEnmAyAM viSaktastvadRtE pumAn|
tAMstAnvisRjatIM bhAvAndustarAmakRtAtmabhiH||39||
sEyaM guNamayI mAyA na tvAmabhibhaviSyati|
mayA samEtA kAlEna kAlarUpENa bhAgazaH||40||

zrIzuka uvAca

EvaM bhagavatA rAjanzrIvatsAGkEna satkRtaH|
Amantrya taM parikramya sagaNaH svAlayaM yayau||41||
AtmAMzabhUtAM tAM mAyAM bhavAnIM bhagavAnbhavaH|
sammatAmRSimukhyAnAM prItyAcaSTAtha bhArata||42||
ayi vyapazyastvamajasya mAyAM parasya puMsaH paradEvatAyAH|
ahaM kalAnAmRSabhO'pi muhyE yayAvazO'nyE kimutAsvatantrAH||43||
yaM mAmapRcchastvamupEtya yOgAtsamAsahasrAnta upArataM vai|
sa ESa sAkSAtpuruSaH purANO na yatra kAlO vizatE na vEdaH||44||

zrIzuka uvAca

iti tE'bhihitastAta vikramaH zArGgadhanvanaH|
sindhOrnirmathanE yEna dhRtaH pRSThE mahAcalaH||45||
EtanmuhuH kIrtayatO'nuzRNvatO na riSyatE jAtu samudyamaH kvacit|
yaduttamazlOkaguNAnuvarNanaM samastasaMsAraparizramApaham||46||
asadaviSayamaGghriM bhAvagamyaM prapannAn
amRtamamaravaryAnAzayatsindhumathyam
kapaTayuvativESO mOhayanyaH surArIMs
tamahamupasRtAnAM kAmapUraM natO'smi||47||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM aSTamaskandhE dwAdazO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox