From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

viMzO'dhyAyaH

zrIbAdarAyaNiruvAca

pUrOrvaMzaM pravakSyAmi yatra jAtO'si bhArata|
yatra rAjarSayO vaMzyA brahmavaMzyAzca jajJirE||1||
janamEjayO hyabhUtpUrOH pracinvAMstatsutastataH|
pravIrO'tha manusyurvai tasmAccArupadO'bhavat||2||
tasya sudyurabhUtputrastasmAdbahugavastataH|
saMyAtistasyAhaMyAtI raudrAzvastatsutaH smRtaH||3||
RtEyustasya kakSEyuH sthaNDilEyuH kRtEyukaH|
jalEyuH sannatEyuzca dharmasatyavratEyavaH||4||
dazaitE'psarasaH putrA vanEyuzcAvamaH smRtaH|
ghRtAcyAmindriyANIva mukhyasya jagadAtmanaH||5||
RtEyO rantinAvO'bhUttrayastasyAtmajA nRpa|
sumatirdhruvO'pratirathaH kaNvO'pratirathAtmajaH||6||
tasya mEdhAtithistasmAtpraskannAdyA dvijAtayaH|
putrO'bhUtsumatE rEbhirduSmantastatsutO mataH||7||
duSmantO mRgayAM yAtaH kaNvAzramapadaM gataH|
tatrAsInAM svaprabhayA maNDayantIM ramAmiva||8||
vilOkya sadyO mumuhE dEvamAyAmiva striyam|
babhASE tAM varArOhAM bhaTaiH katipayairvRtaH||9||
taddarzanapramuditaH sannivRttaparizramaH|
papraccha kAmasantaptaH prahasaJzlakSNayA girA||10||
kA tvaM kamalapatrAkSi kasyAsi hRdayaGgamE|
kiM sviccikIrSitaM tatra bhavatyA nirjanE vanE||11||
vyaktaM rAjanyatanayAM vEdmyahaM tvAM sumadhyamE|
na hi cEtaH pauravANAmadharmE ramatE kvacit||12||

zrIzakuntalOvAca

vizvAmitrAtmajaivAhaM tyaktA mEnakayA vanE|
vEdaitadbhagavAnkaNvO vIra kiM karavAma tE||13||
AsyatAM hyaravindAkSa gRhyatAmarhaNaM ca naH|
bhujyatAM santi nIvArA uSyatAM yadi rOcatE||14||

zrIduSmanta uvAca

upapannamidaM subhru jAtAyAH kuzikAnvayE|
svayaM hi vRNutE rAjJAM kanyakAH sadRzaM varam||15||
OmityuktE yathAdharmamupayEmE zakuntalAm|
gAndharvavidhinA rAjA dEzakAlavidhAnavit||16||
amOghavIryO rAjarSirmahiSyAM vIryamAdadhE|
zvObhUtE svapuraM yAtaH kAlEnAsUta sA sutam||17||
kaNvaH kumArasya vanE cakrE samucitAH kriyAH|
baddhvA mRgEndraM tarasA krIDati sma sa bAlakaH||18||
taM duratyayavikrAntamAdAya pramadOttamA|
harEraMzAMzasambhUtaM bharturantikamAgamat||19||
yadA na jagRhE rAjA bhAryAputrAvaninditau|
zRNvatAM sarvabhUtAnAM khE vAgAhAzarIriNI||20||
mAtA bhastrA pituH putrO yEna jAtaH sa Eva saH|
bharasva putraM duSmanta mAvamaMsthAH zakuntalAm||21||
rEtOdhAH putrO nayati naradEva yamakSayAt|
tvaM cAsya dhAtA garbhasya satyamAha zakuntalA||22||
pitaryuparatE sO'pi cakravartI mahAyazAH|
mahimA gIyatE tasya harEraMzabhuvO bhuvi||23||
cakraM dakSiNahastE'sya padmakOzO'sya pAdayOH|
IjE mahAbhiSEkENa sO'bhiSiktO'dhirADvibhuH||24||
paJcapaJcAzatA mEdhyairgaGgAyAmanu vAjibhiH|
mAmatEyaM purOdhAya yamunAmanu ca prabhuH||25||
aSTasaptatimEdhyAzvAnbabandha pradadadvasu
bharatasya hi dauSmantEragniH sAcIguNE citaH
sahasraM badvazO yasminbrAhmaNA gA vibhEjirE||26||
trayastriMzacchataM hyazvAnbaddhvA vismApayannRpAn|
dauSmantiratyagAnmAyAM dEvAnAM gurumAyayau||27||
mRgAnchukladataH kRSNAnhiraNyEna parIvRtAn|
adAtkarmaNi maSNArE niyutAni caturdaza||28||
bharatasya mahatkarma na pUrvE nAparE nRpAH|
naivApurnaiva prApsyanti bAhubhyAM tridivaM yathA||29||
kirAtahUNAnyavanAnpauNDrAnkaGkAnkhazAnchakAn|
abrahmaNyanRpAMzcAhanmlEcchAndigvijayE'khilAn||30||
jitvA purAsurA dEvAnyE rasaukAMsi bhEjirE|
dEvastriyO rasAM nItAH prANibhiH punarAharat||31||
sarvAnkAmAnduduhatuH prajAnAM tasya rOdasI|
samAstriNavasAhasrIrdikSu cakramavartayat||32||
sa saMrADlOkapAlAkhyamaizvaryamadhirATzriyam|
cakraM cAskhalitaM prANAnmRSEtyupararAma ha||33||
tasyAsannRpa vaidarbhyaH patnyastisraH susammatAH|
jaghnustyAgabhayAtputrAnnAnurUpA itIritE||34||
tasyaivaM vitathE vaMzE tadarthaM yajataH sutam|
marutstOmEna marutO bharadvAjamupAdaduH||35||
antarvatnyAM bhrAtRpatnyAM maithunAya bRhaspatiH|
pravRttO vAritO garbhaM zaptvA vIryamupAsRjat||36||
taM tyaktukAmAM mamatAM bhartustyAgavizaGkitAm|
nAmanirvAcanaM tasya zlOkamEnaM surA jaguH||37||
mUDhE bhara dvAjamimaM bhara dvAjaM bRhaspatE|
yAtau yaduktvA pitarau bharadvAjastatastvayam||38||
cOdyamAnA surairEvaM matvA vitathamAtmajam
vyasRjanmarutO'bibhrandattO'yaM vitathE'nvayE||39||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM navamaskandhE viMzO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox