From StotraSamhita
< Bhagavatam | Skandha 10
trayOviMzO'dhyAyaH
zrIgOpa UcuH
rAma rAma mahAbAhO kRSNa duSTanibarhaNa| ESA vai bAdhatE kSunnastacchAntiM kartumarhathaH||1|| |
zrIzuka uvAca
iti vijJApitO gOpairbhagavAndEvakIsutaH| bhaktAyA viprabhAryAyAH prasIdannidamabravIt||2|| |
prayAta dEvayajanaM brAhmaNA brahmavAdinaH| satramAGgirasaM nAma hyAsatE svargakAmyayA||3|| |
tatra gatvaudanaM gOpA yAcatAsmadvisarjitAH| kIrtayantO bhagavata Aryasya mama cAbhidhAm||4|| |
ityAdiSTA bhagavatA gatvA yAcanta tE tathA| kRtAJjalipuTA viprAndaNDavatpatitA bhuvi||5|| |
hE bhUmidEvAH zRNuta kRSNasyAdEzakAriNaH| prAptAJjAnIta bhadraM vO gOpAnnO rAmacOditAn||6|| |
gAzcArayantAvavidUra OdanaM rAmAcyutau vO laSatO bubhukSitau| tayOrdvijA OdanamarthinOryadi zraddhA ca vO yacchata dharmavittamAH||7|| |
dIkSAyAH pazusaMsthAyAH sautrAmaNyAzca sattamAH| anyatra dIkSitasyApi nAnnamaznanhi duSyati||8|| |
iti tE bhagavadyAcJAM zRNvantO'pi na zuzruvuH| kSudrAzA bhUrikarmANO bAlizA vRddhamAninaH||9|| |
dEzaH kAlaH pRthagdravyaM mantratantrartvijO'gnayaH| dEvatA yajamAnazca kraturdharmazca yanmayaH||10|| |
taM brahma paramaM sAkSAdbhagavantamadhOkSajam| manuSyadRSTyA duSprajJA martyAtmAnO na mEnirE||11|| |
na tE yadOmiti prOcurna nEti ca parantapa| gOpA nirAzAH pratyEtya tathOcuH kRSNarAmayOH||12|| |
tadupAkarNya bhagavAnprahasya jagadIzvaraH| vyAjahAra punargOpAndarzayanlaukikIM gatim||13|| |
mAM jJApayata patnIbhyaH sasaGkarSaNamAgatam| dAsyanti kAmamannaM vaH snigdhA mayyuSitA dhiyA||14|| |
gatvAtha patnIzAlAyAM dRSTvAsInAH svalaGkRtAH| natvA dvijasatIrgOpAH prazritA idamabruvan||15|| |
namO vO viprapatnIbhyO nibOdhata vacAMsi naH| itO'vidUrE caratA kRSNEnEhESitA vayam||16|| |
gAzcArayansa gOpAlaiH sarAmO dUramAgataH| bubhukSitasya tasyAnnaM sAnugasya pradIyatAm||17|| |
zrutvAcyutamupAyAtaM nityaM taddarzanOtsukAH| tatkathAkSiptamanasO babhUvurjAtasambhramAH||18|| |
caturvidhaM bahuguNamannamAdAya bhAjanaiH| abhisasruH priyaM sarvAH samudramiva nimnagAH||19|| |
niSidhyamAnAH patibhirbhrAtRbhirbandhubhiH sutaiH| bhagavatyuttamazlOkE dIrghazruta dhRtAzayAH||20|| |
yamunOpavanE'zOka navapallavamaNDitE| vicarantaM vRtaM gOpaiH sAgrajaM dadRzuH striyaH||21|| |
zyAmaM hiraNyaparidhiM vanamAlyabarha dhAtupravAlanaTavESamanavratAMsE| vinyastahastamitarENa dhunAnamabjaM karNOtpalAlakakapOlamukhAbjahAsam||22|| |
prAyaHzrutapriyatamOdayakarNapUrair yasminnimagnamanasastamathAkSirandraiH| antaH pravEzya suciraM parirabhya tApaM prAjJaM yathAbhimatayO vijahurnarEndra||23|| |
tAstathA tyaktasarvAzAH prAptA AtmadidRkSayA| vijJAyAkhiladRgdraSTA prAha prahasitAnanaH||24|| |
svAgataM vO mahAbhAgA AsyatAM karavAma kim| yannO didRkSayA prAptA upapannamidaM hi vaH||25|| |
nanvaddhA mayi kurvanti kuzalAH svArthadarzinaH| ahaitukyavyavahitAM bhaktimAtmapriyE yathA||26|| |
prANabuddhimanaHsvAtma dArApatyadhanAdayaH| yatsamparkAtpriyA AsaMstataH kO nvaparaH priyaH||27|| |
tadyAta dEvayajanaM patayO vO dvijAtayaH| svasatraM pArayiSyanti yuSmAbhirgRhamEdhinaH||28|| |
zrIpatnya UcuH
maivaM vibhO'rhati bhavAngadituM nrzaMsaM satyaM kuruSva nigamaM tava padamUlam| prAptA vayaM tulasidAma padAvasRSTaM kEzairnivODhumatilaGghya samastabandhUn||29|| |
gRhNanti nO na patayaH pitarau sutA vA na bhrAtRbandhusuhRdaH kuta Eva cAnyE| tasmAdbhavatprapadayOH patitAtmanAM nO nAnyA bhavEdgatirarindama tadvidhEhi||30|| |
zrIbhagavAnuvAca
patayO nAbhyasUyEranpitRbhrAtRsutAdayaH| lOkAzca vO mayOpEtA dEvA apyanumanvatE||31|| |
na prItayE'nurAgAya hyaGgasaGgO nRNAmiha| tanmanO mayi yuJjAnA acirAnmAmavApsyatha||32|| |
zravaNAddarzanAddhyAnAnmayi bhAvO'nukIrtanAt| na tathA sannikarSENa pratiyAta tatO gRhAn||33|| |
zrIzuka uvAca
ityuktA dvijapatnyastA yajJavATaM punargatAH| tE cAnasUyavastAbhiH strIbhiH satramapArayan||34|| |
tatraikA vidhRtA bhartrA bhagavantaM yathAzrutam| hRDOpaguhya vijahau dEhaM karmAnubandhanam||35|| |
bhagavAnapi gOvindastEnaivAnnEna gOpakAn| caturvidhEnAzayitvA svayaM ca bubhujE prabhuH||36|| |
EvaM lIlAnaravapurnrlOkamanuzIlayan| rEmE gOgOpagOpInAM ramayanrUpavAkkRtaiH||37|| |
athAnusmRtya viprAstE anvatapyankRtAgasaH| yadvizvEzvarayOryAcJAmahanma nRviDambayOH||38|| |
dRSTvA strINAM bhagavati kRSNE bhaktimalaukikIm| AtmAnaM ca tayA hInamanutaptA vyagarhayan||39|| |
dhigjanma nastrivRdyattaddhigvrataM dhigbahujJatAm| dhikkulaM dhikkriyAdAkSyaM vimukhA yE tvadhOkSajE||40|| |
nUnaM bhagavatO mAyA yOginAmapi mOhinI| yadvayaM guravO nRNAM svArthE muhyAmahE dvijAH||41|| |
ahO pazyata nArINAmapi kRSNE jagadgurau| durantabhAvaM yO'vidhyanmRtyupAzAngRhAbhidhAn||42|| |
nAsAM dvijAtisaMskArO na nivAsO gurAvapi| na tapO nAtmamImAMsA na zaucaM na kriyAH zubhAH||43|| |
tathApi hyuttamaHzlOkE kRSNE yOgEzvarEzvarE| bhaktirdRDhA na cAsmAkaM saMskArAdimatAmapi||44|| |
nanu svArthavimUDhAnAM pramattAnAM gRhEhayA| ahO naH smArayAmAsa gOpavAkyaiH satAM gatiH||45|| |
anyathA pUrNakAmasya kaivalyAdyaziSAM patEH| IzitavyaiH kimasmAbhirIzasyaitadviDambanam||46|| |
hitvAnyAnbhajatE yaM zrIH pAdasparzAzayAsakRt| svAtmadOSApavargENa tadyAcJA janamOhinI||47|| |
dEzaH kAlaH pRthagdravyaM mantratantrartvijO'gnayaH| dEvatA yajamAnazca kraturdharmazca yanmayaH||48|| |
sa Eva bhagavAnsAkSAdviSNuryOgEzvarEzvaraH| jAtO yaduSvityAzRNma hyapi mUDhA na vidmahE||49|| |
tasmai namO bhagavatE kRSNAyAkuNThamEdhasE| yanmAyAmOhitadhiyO bhramAmaH karmavartmasu||50|| |
sa vai na AdyaH puruSaH svamAyAmOhitAtmanAm| avijJatAnubhAvAnAM kSantumarhatyatikramam||51|| |
iti svAghamanusmRtya kRSNE tE kRtahElanAH didRkSavO vrajamatha kaMsAdbhItA na cAcalan||52|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dazamaskandhE pUrvArdhE trayOviMzO'dhyAyaH||