From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

trayOviMzO'dhyAyaH

zrIgOpa UcuH

rAma rAma mahAbAhO kRSNa duSTanibarhaNa|
ESA vai bAdhatE kSunnastacchAntiM kartumarhathaH||1||

zrIzuka uvAca

iti vijJApitO gOpairbhagavAndEvakIsutaH|
bhaktAyA viprabhAryAyAH prasIdannidamabravIt||2||
prayAta dEvayajanaM brAhmaNA brahmavAdinaH|
satramAGgirasaM nAma hyAsatE svargakAmyayA||3||
tatra gatvaudanaM gOpA yAcatAsmadvisarjitAH|
kIrtayantO bhagavata Aryasya mama cAbhidhAm||4||
ityAdiSTA bhagavatA gatvA yAcanta tE tathA|
kRtAJjalipuTA viprAndaNDavatpatitA bhuvi||5||
hE bhUmidEvAH zRNuta kRSNasyAdEzakAriNaH|
prAptAJjAnIta bhadraM vO gOpAnnO rAmacOditAn||6||
gAzcArayantAvavidUra OdanaM rAmAcyutau vO laSatO bubhukSitau|
tayOrdvijA OdanamarthinOryadi zraddhA ca vO yacchata dharmavittamAH||7||
dIkSAyAH pazusaMsthAyAH sautrAmaNyAzca sattamAH|
anyatra dIkSitasyApi nAnnamaznanhi duSyati||8||
iti tE bhagavadyAcJAM zRNvantO'pi na zuzruvuH|
kSudrAzA bhUrikarmANO bAlizA vRddhamAninaH||9||
dEzaH kAlaH pRthagdravyaM mantratantrartvijO'gnayaH|
dEvatA yajamAnazca kraturdharmazca yanmayaH||10||
taM brahma paramaM sAkSAdbhagavantamadhOkSajam|
manuSyadRSTyA duSprajJA martyAtmAnO na mEnirE||11||
na tE yadOmiti prOcurna nEti ca parantapa|
gOpA nirAzAH pratyEtya tathOcuH kRSNarAmayOH||12||
tadupAkarNya bhagavAnprahasya jagadIzvaraH|
vyAjahAra punargOpAndarzayanlaukikIM gatim||13||
mAM jJApayata patnIbhyaH sasaGkarSaNamAgatam|
dAsyanti kAmamannaM vaH snigdhA mayyuSitA dhiyA||14||
gatvAtha patnIzAlAyAM dRSTvAsInAH svalaGkRtAH|
natvA dvijasatIrgOpAH prazritA idamabruvan||15||
namO vO viprapatnIbhyO nibOdhata vacAMsi naH|
itO'vidUrE caratA kRSNEnEhESitA vayam||16||
gAzcArayansa gOpAlaiH sarAmO dUramAgataH|
bubhukSitasya tasyAnnaM sAnugasya pradIyatAm||17||
zrutvAcyutamupAyAtaM nityaM taddarzanOtsukAH|
tatkathAkSiptamanasO babhUvurjAtasambhramAH||18||
caturvidhaM bahuguNamannamAdAya bhAjanaiH|
abhisasruH priyaM sarvAH samudramiva nimnagAH||19||
niSidhyamAnAH patibhirbhrAtRbhirbandhubhiH sutaiH|
bhagavatyuttamazlOkE dIrghazruta dhRtAzayAH||20||
yamunOpavanE'zOka navapallavamaNDitE|
vicarantaM vRtaM gOpaiH sAgrajaM dadRzuH striyaH||21||
zyAmaM hiraNyaparidhiM vanamAlyabarha
dhAtupravAlanaTavESamanavratAMsE|
vinyastahastamitarENa dhunAnamabjaM
karNOtpalAlakakapOlamukhAbjahAsam||22||
prAyaHzrutapriyatamOdayakarNapUrair
yasminnimagnamanasastamathAkSirandraiH|
antaH pravEzya suciraM parirabhya tApaM
prAjJaM yathAbhimatayO vijahurnarEndra||23||
tAstathA tyaktasarvAzAH prAptA AtmadidRkSayA|
vijJAyAkhiladRgdraSTA prAha prahasitAnanaH||24||
svAgataM vO mahAbhAgA AsyatAM karavAma kim|
yannO didRkSayA prAptA upapannamidaM hi vaH||25||
nanvaddhA mayi kurvanti kuzalAH svArthadarzinaH|
ahaitukyavyavahitAM bhaktimAtmapriyE yathA||26||
prANabuddhimanaHsvAtma dArApatyadhanAdayaH|
yatsamparkAtpriyA AsaMstataH kO nvaparaH priyaH||27||
tadyAta dEvayajanaM patayO vO dvijAtayaH|
svasatraM pArayiSyanti yuSmAbhirgRhamEdhinaH||28||

zrIpatnya UcuH

maivaM vibhO'rhati bhavAngadituM nrzaMsaM
satyaM kuruSva nigamaM tava padamUlam|
prAptA vayaM tulasidAma padAvasRSTaM
kEzairnivODhumatilaGghya samastabandhUn||29||
gRhNanti nO na patayaH pitarau sutA vA
na bhrAtRbandhusuhRdaH kuta Eva cAnyE|
tasmAdbhavatprapadayOH patitAtmanAM nO
nAnyA bhavEdgatirarindama tadvidhEhi||30||

zrIbhagavAnuvAca

patayO nAbhyasUyEranpitRbhrAtRsutAdayaH|
lOkAzca vO mayOpEtA dEvA apyanumanvatE||31||
na prItayE'nurAgAya hyaGgasaGgO nRNAmiha|
tanmanO mayi yuJjAnA acirAnmAmavApsyatha||32||
zravaNAddarzanAddhyAnAnmayi bhAvO'nukIrtanAt|
na tathA sannikarSENa pratiyAta tatO gRhAn||33||

zrIzuka uvAca

ityuktA dvijapatnyastA yajJavATaM punargatAH|
tE cAnasUyavastAbhiH strIbhiH satramapArayan||34||
tatraikA vidhRtA bhartrA bhagavantaM yathAzrutam|
hRDOpaguhya vijahau dEhaM karmAnubandhanam||35||
bhagavAnapi gOvindastEnaivAnnEna gOpakAn|
caturvidhEnAzayitvA svayaM ca bubhujE prabhuH||36||
EvaM lIlAnaravapurnrlOkamanuzIlayan|
rEmE gOgOpagOpInAM ramayanrUpavAkkRtaiH||37||
athAnusmRtya viprAstE anvatapyankRtAgasaH|
yadvizvEzvarayOryAcJAmahanma nRviDambayOH||38||
dRSTvA strINAM bhagavati kRSNE bhaktimalaukikIm|
AtmAnaM ca tayA hInamanutaptA vyagarhayan||39||
dhigjanma nastrivRdyattaddhigvrataM dhigbahujJatAm|
dhikkulaM dhikkriyAdAkSyaM vimukhA yE tvadhOkSajE||40||
nUnaM bhagavatO mAyA yOginAmapi mOhinI|
yadvayaM guravO nRNAM svArthE muhyAmahE dvijAH||41||
ahO pazyata nArINAmapi kRSNE jagadgurau|
durantabhAvaM yO'vidhyanmRtyupAzAngRhAbhidhAn||42||
nAsAM dvijAtisaMskArO na nivAsO gurAvapi|
na tapO nAtmamImAMsA na zaucaM na kriyAH zubhAH||43||
tathApi hyuttamaHzlOkE kRSNE yOgEzvarEzvarE|
bhaktirdRDhA na cAsmAkaM saMskArAdimatAmapi||44||
nanu svArthavimUDhAnAM pramattAnAM gRhEhayA|
ahO naH smArayAmAsa gOpavAkyaiH satAM gatiH||45||
anyathA pUrNakAmasya kaivalyAdyaziSAM patEH|
IzitavyaiH kimasmAbhirIzasyaitadviDambanam||46||
hitvAnyAnbhajatE yaM zrIH pAdasparzAzayAsakRt|
svAtmadOSApavargENa tadyAcJA janamOhinI||47||
dEzaH kAlaH pRthagdravyaM mantratantrartvijO'gnayaH|
dEvatA yajamAnazca kraturdharmazca yanmayaH||48||
sa Eva bhagavAnsAkSAdviSNuryOgEzvarEzvaraH|
jAtO yaduSvityAzRNma hyapi mUDhA na vidmahE||49||
tasmai namO bhagavatE kRSNAyAkuNThamEdhasE|
yanmAyAmOhitadhiyO bhramAmaH karmavartmasu||50||
sa vai na AdyaH puruSaH svamAyAmOhitAtmanAm|
avijJatAnubhAvAnAM kSantumarhatyatikramam||51||
iti svAghamanusmRtya kRSNE tE kRtahElanAH
didRkSavO vrajamatha kaMsAdbhItA na cAcalan||52||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dazamaskandhE pUrvArdhE trayOviMzO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox