From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

EkatriMzO'dhyAyaH

gOpya UcuH

jayati tE'dhikaM janmanA vrajaH zrayata indirA zazvadatra hi|
dayita dRzyatAM dikSu tAvakAstvayi dhRtAsavastvAM vicinvatE||1||
zaradudAzayE sAdhujAtasat sarasijOdarazrImuSA dRzA|
suratanAtha tE'zulkadAsikA varada nighnatO nEha kiM vadhaH||2||
viSajalApyayAdvyAlarAkSasAdvarSamArutAdvaidyutAnalAt|
vRSamayAtmajAdvizvatO bhayAdRSabha tE vayaM rakSitA muhuH||3||
na khalu gOpIkAnandanO bhavAnakhiladEhinAmantarAtmadRk|
vikhanasArthitO vizvaguptayE sakha udEyivAnsAtvatAM kulE||4||
viracitAbhayaM vRSNidhUrya tE caraNamIyuSAM saMsRtErbhayAt|
karasarOruhaM kAnta kAmadaM zirasi dhEhi naH zrIkaragraham||5||
vrajajanArtihanvIra yOSitAM nijajanasmayadhvaMsanasmita|
bhaja sakhE bhavatkiGkarIH sma nO jalaruhAnanaM cAru darzaya||6||
praNatadEhinAM pApakarSaNaM tRNacarAnugaM zrInikEtanam|
phaNiphaNArpitaM tE padAmbujaM kRNu kucESu naH kRndhi hRcchayam||7||
madhurayA girA valguvAkyayA budhamanOjJayA puSkarEkSaNa|
vidhikarIrimA vIra muhyatIradharasIdhunApyAyayasva naH||8||
tava kathAmRtaM taptajIvanaM kavibhirIDitaM kalmaSApaham|
zravaNamaGgalaM zrImadAtataM bhuvi gRNanti yE bhUridA janAH||9||
prahasitaM priyaprEmavIkSaNaM viharaNaM ca tE dhyAnamaGgalam|
rahasi saMvidO yA hRdi spRzaH kuhaka nO manaH kSObhayanti hi||10||
calasi yadvrajAccArayanpazUnnalinasundaraM nAtha tE padam|
zilatRNAGkuraiH sIdatIti naH kalilatAM manaH kAnta gacchati||11||
dinaparikSayE nIlakuntalairvanaruhAnanaM bibhradAvRtam|
ghanarajasvalaM darzayanmuhurmanasi naH smaraM vIra yacchasi||12||
praNatakAmadaM padmajArcitaM dharaNimaNDanaM dhyEyamApadi|
caraNapaGkajaM zantamaM ca tE ramaNa naH stanESvarpayAdhihan||13||
suratavardhanaM zOkanAzanaM svaritavENunA suSThu cumbitam|
itararAgavismAraNaM nRNAM vitara vIra nastE'dharAmRtam||14||
aTati yadbhavAnahni kAnanaM truTi yugAyatE tvAmapazyatAm|
kuTilakuntalaM zrImukhaM ca tE jaDa udIkSatAM pakSmakRddRzAm||15||
patisutAnvayabhrAtRbAndhavAnativilaGghya tE'ntyacyutAgatAH|
gatividastavOdgItamOhitAH kitava yOSitaH kastyajEnnizi||16||
rahasi saMvidaM hRcchayOdayaM prahasitAnanaM prEmavIkSaNam|
bRhaduraH zriyO vIkSya dhAma tE muhuratispRhA muhyatE manaH||17||
vrajavanaukasAM vyaktiraGga tE vRjinahantryalaM vizvamaGgalam|
tyaja manAkca nastvatspRhAtmanAM svajanahRdrujAM yanniSUdanam||18||
yattE sujAtacaraNAmburuhaM stanESu
bhItAH zanaiH priya dadhImahi karkazESu
tEnATavImaTasi tadvyathatE na kiM svit
kUrpAdibhirbhramati dhIrbhavadAyuSAM naH||19||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dazamaskandhE pUrvArdhE gOpikAgItaM nAma EkatriMzO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox