From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

paJcaSaSTitamO'dhyAyaH

zrIzuka uvAca

balabhadraH kuruzrESTha bhagavAnrathamAsthitaH|
suhRddidRkSurutkaNThaH prayayau nandagOkulam||1||
pariSvaktazcirOtkaNThairgOpairgOpIbhirEva ca|
rAmO'bhivAdya pitarAvAzIrbhirabhinanditaH||2||
ciraM naH pAhi dAzArha sAnujO jagadIzvaraH|
ityArOpyAGkamAliGgya nEtraiH siSicaturjalaiH||3||
gOpavRddhAMzca vidhivadyaviSThairabhivanditaH|
yathAvayO yathAsakhyaM yathAsambandhamAtmanaH||4||
samupEtyAtha gOpAlAnhAsyahastagrahAdibhiH|
vizrAntamsukhamAsInaM papracchuH paryupAgatAH||5||
pRSTAzcAnAmayaM svESu prEmagadgadayA girA|
kRSNE kamalapatrAkSE sannyastAkhilarAdhasaH||6||
kaccinnO bAndhavA rAma sarvE kuzalamAsatE|
kaccitsmaratha nO rAma yUyaM dArasutAnvitAH||7||
diSTyA kaMsO hataH pApO diSTyA muktAH suhRjjanAH|
nihatya nirjitya ripUndiSTyA durgaM samAzrItAH||8||
gOpyO hasantyaH papracchU rAmasandarzanAdRtAH|
kaccidAstE sukhaM kRSNaH purastrIjanavallabhaH||9||
kaccitsmarati vA bandhUnpitaraM mAtaraM ca saH
apyasau mAtaraM draSTuM sakRdapyAgamiSyati
api vA smaratE'smAkamanusEvAM mahAbhujaH||10||
mAtaraM pitaraM bhrAtRRnpatInputrAnsvasRRnapi|
yadarthE jahima dAzArha dustyajAnsvajanAnprabhO||11||
tA naH sadyaH parityajya gataH saJchinnasauhRdaH|
kathaM nu tAdRzaM strIbhirna zraddhIyEta bhASitam||12||
kathaM nu gRhNantyanavasthitAtmanO
vacaH kRtaghnasya budhAH purastriyaH|
gRhNanti vai citrakathasya sundara
smitAvalOkOcchvasitasmarAturAH||13||
kiM nastatkathayA gOpyaH kathAH kathayatAparAH|
yAtyasmAbhirvinA kAlO yadi tasya tathaiva naH||14||
iti prahasitaM zaurErjalpitaM cAruvIkSitam|
gatiM prEmapariSvaGgaM smarantyO ruruduH striyaH||15||
saGkarSaNastAH kRSNasya sandEzairhRdayaGgamaiH|
sAntvayAmAsa bhagavAnnAnAnunayakOvidaH||16||
dvau mAsau tatra cAvAtsInmadhuM mAdhavaM Eva ca|
rAmaH kSapAsu bhagavAngOpInAM ratimAvahan||17||
pUrNacandrakalAmRSTE kaumudIgandhavAyunA|
yamunOpavanE rEmE sEvitE strIgaNairvRtaH||18||
varuNaprESitA dEvI vAruNI vRkSakOTarAt|
patantI tadvanaM sarvaM svagandhEnAdhyavAsayat||19||
taM gandhaM madhudhArAyA vAyunOpahRtaM balaH|
AghrAyOpagatastatra lalanAbhiH samaM papau||20||
upagIyamAnO gandharvairvanitAzObhimaNDalE|
rEmE karENuyUthEzO mAhEndra iva vAraNaH||21||
nEdurdundubhayO vyOmni vavRSuH kusumairmudA|
gandharvA munayO rAmaM tadvIryairIDirE tadA||22||
upagIyamAnacaritO vanitAbhirhalAyudha|
vanESu vyacaratkSIvO madavihvalalOcanaH||23||
sragvyEkakuNDalO mattO vaijayantyA ca mAlayA|
bibhratsmitamukhAmbhOjaM svEdaprAlEyabhUSitam||24||
sa AjuhAva yamunAM jalakrIDArthamIzvaraH
nijaM vAkyamanAdRtya matta ityApagAM balaH
anAgatAM halAgrENa kupitO vicakarSa ha||25||
pApE tvaM mAmavajJAya yannAyAsi mayAhutA|
nESyE tvAM lAGgalAgrENa zatadhA kAmacAriNIm||26||
EvaM nirbhartsitA bhItA yamunA yadunandanam|
uvAca cakitA vAcaM patitA pAdayOrnRpa||27||
rAma rAma mahAbAhO na jAnE tava vikramam|
yasyaikAMzEna vidhRtA jagatI jagataH patE||28||
paraM bhAvaM bhagavatO bhagavanmAmajAnatIm|
mOktumarhasi vizvAtmanprapannAM bhaktavatsala||29||
tatO vyamuJcadyamunAM yAcitO bhagavAnbalaH|
vijagAha jalaM strIbhiH karENubhirivEbharAT||30||
kAmaM vihRtya salilAduttIrNAyAsItAmbarE|
bhUSaNAni mahArhANi dadau kAntiH zubhAM srajam||31||
vasitvA vAsasI nIlE mAlAM Amucya kAJcanIm|
rEyE svalaGkRtO liptO mAhEndra iva vAraNaH||32||
adyApi dRzyatE rAjanyamunAkRSTavartmanA|
balasyAnantavIryasya vIryaM sUcayatIva hi||33||
EvaM sarvA nizA yAtA EkEva ramatO vrajE
rAmasyAkSiptacittasya mAdhuryairvrajayOSitAm||34||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dazamaskandhE uttarArdhE paJcaSaSTitamO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox