From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

EkAdazO'dhyAyaH

zrIbhagavAnuvAca

baddhO mukta iti vyAkhyA guNatO mE na vastutaH|
guNasya mAyAmUlatvAnna mE mOkSO na bandhanam||1||
zOkamOhau sukhaM duHkhaM dEhApattizca mAyayA|
svapnO yathAtmanaH khyAtiH saMsRtirna tu vAstavI||2||
vidyAvidyE mama tanU viddhyuddhava zarIriNAm|
mOkSabandhakarI AdyE mAyayA mE vinirmitE||3||
Ekasyaiva mamAMzasya jIvasyaiva mahAmatE|
bandhO'syAvidyayAnAdirvidyayA ca tathEtaraH||4||
atha baddhasya muktasya vailakSaNyaM vadAmi tE|
viruddhadharmiNOstAta sthitayOrEkadharmiNi||5||
suparNAvEtau sadRzau sakhAyau yadRcchayaitau kRtanIDau ca vRkSE|
EkastayOH khAdati pippalAnnamanyO nirannO'pi balEna bhUyAn||6||
AtmAnamanyaM ca sa vEda vidvAnapippalAdO na tu pippalAdaH|
yO'vidyayA yuksa tu nityabaddhO vidyAmayO yaH sa tu nityamuktaH||7||
dEhasthO'pi na dEhasthO vidvAnsvapnAdyathOtthitaH|
adEhasthO'pi dEhasthaH kumatiH svapnadRgyathA||8||
indriyairindriyArthESu guNairapi guNESu ca|
gRhyamANESvahaM kuryAnna vidvAnyastvavikriyaH||9||
daivAdhInE zarIrE'sminguNabhAvyEna karmaNA|
vartamAnO'budhastatra kartAsmIti nibadhyatE||10||
EvaM viraktaH zayana AsanATanamajjanE
darzanasparzanaghrANa bhOjanazravaNAdiSu
na tathA badhyatE vidvAntatra tatrAdayanguNAn||11||
prakRtisthO'pyasaMsaktO yathA khaM savitAnilaH
vaizAradyEkSayAsaGga zitayA chinnasaMzayaH
pratibuddha iva svapnAnnAnAtvAdvinivartatE||12||
yasya syurvItasaGkalpAH prANEndriyarnanOdhiyAm|
vRttayaH sa vinirmuktO dEhasthO'pi hi tadguNaiH||14||
yasyAtmA hiMsyatE hiMsrairyEna kiJcidyadRcchayA|
arcyatE vA kvacittatra na vyatikriyatE budhaH||15||
na stuvIta na nindEta kurvataH sAdhvasAdhu vA|
vadatO guNadOSAbhyAM varjitaH samadRGmuniH||16||
na kuryAnna vadEtkiJcinna dhyAyEtsAdhvasAdhu vA|
AtmArAmO'nayA vRttyA vicarEjjaDavanmuniH||17||
zabdabrahmaNi niSNAtO na niSNAyAtparE yadi|
zramastasya zramaphalO hyadhEnumiva rakSataH||18||
gAM dugdhadOhAmasatIM ca bhAryAM dEhaM parAdhInamasatprajAM ca|
vittaM tvatIrthIkRtamaGga vAcaM hInAM mayA rakSati duHkhaduHkhI||19||
yasyAM na mE pAvanamaGga karma sthityudbhavaprANanirOdhamasya|
lIlAvatArEpsitajanma vA syAdvandhyAM giraM tAM bibhRyAnna dhIraH||20||
EvaM jijJAsayApOhya nAnAtvabhramamAtmani|
upAramEta virajaM manO mayyarpya sarvagE||21||
yadyanIzO dhArayituM manO brahmaNi nizcalam|
mayi sarvANi karmANi nirapEkSaH samAcara||22||
zraddhAlurmatkathAH zRNvansubhadrA lOkapAvanIH|
gAyannanusmarankarma janma cAbhinayanmuhuH||23||
madarthE dharmakAmArthAnAcaranmadapAzrayaH|
labhatE nizcalAM bhaktiM mayyuddhava sanAtanE||24||
satsaGgalabdhayA bhaktyA mayi mAM sa upAsitA|
sa vai mE darzitaM sadbhiraJjasA vindatE padam||25||

zrIuddhava uvAca

sAdhustavOttamazlOka mataH kIdRgvidhaH prabhO|
bhaktistvayyupayujyEta kIdRzI sadbhirAdRtA||26||
EtanmE puruSAdhyakSa lOkAdhyakSa jagatprabhO|
praNatAyAnuraktAya prapannAya ca kathyatAm||27||
tvaM brahma paramaM vyOma puruSaH prakRtEH paraH|
avatIrnO'si bhagavansvEcchOpAttapRthagvapuH||28||

zrIbhagavAnuvAca

kRpAlurakRtadrOhastitikSuH sarvadEhinAm|
satyasArO'navadyAtmA samaH sarvOpakArakaH||29||
kAmairahatadhIrdAntO mRduH zucirakiJcanaH|
anIhO mitabhukSAntaH sthirO maccharaNO muniH||30||
apramattO gabhIrAtmA dhRtimAJjitaSaDguNaH|
amAnI mAnadaH kalyO maitraH kAruNikaH kaviH||31||
AjJAyaivaM guNAndOSAnmayAdiSTAnapi svakAn|
dharmAnsantyajya yaH sarvAnmAM bhajEta sa tu sattamaH||32||
jJAtvAjJAtvAtha yE vai mAM yAvAnyazcAsmi yAdRzaH|
bhajantyananyabhAvEna tE mE bhaktatamA matAH||33||
malliGgamadbhaktajana darzanasparzanArcanam|
paricaryA stutiH prahva guNakarmAnukIrtanam||34||
matkathAzravaNE zraddhA madanudhyAnamuddhava|
sarvalAbhOpaharaNaM dAsyEnAtmanivEdanam||35||
majjanmakarmakathanaM mama parvAnumOdanam|
gItatANDavavAditra gOSThIbhirmadgRhOtsavaH||36||
yAtrA balividhAnaM ca sarvavArSikaparvasu|
vaidikI tAntrikI dIkSA madIyavratadhAraNam||37||
mamArcAsthApanE zraddhA svataH saMhatya cOdyamaH|
udyAnOpavanAkrIDa puramandirakarmaNi||38||
sammArjanOpalEpAbhyAM sEkamaNDalavartanaiH|
gRhazuzrUSaNaM mahyaM dAsavadyadamAyayA||39||
amAnitvamadambhitvaM kRtasyAparikIrtanam|
api dIpAvalOkaM mE nOpayuJjyAnnivEditam||40||
yadyadiSTatamaM lOkE yaccAtipriyamAtmanaH|
tattannivEdayEnmahyaM tadAnantyAya kalpatE||41||
sUryO'gnirbrAhmaNA gAvO vaiSNavaH khaM marujjalam|
bhUrAtmA sarvabhUtAni bhadra pUjApadAni mE||42||
sUryE tu vidyayA trayyA haviSAgnau yajEta mAm|
AtithyEna tu viprAgryE gOSvaGga yavasAdinA||43||
vaiSNavE bandhusatkRtyA hRdi khE dhyAnaniSThayA|
vAyau mukhyadhiyA tOyE dravyaistOyapuraHsaraiH||44||
sthaNDilE mantrahRdayairbhOgairAtmAnamAtmani|
kSEtrajJaM sarvabhUtESu samatvEna yajEta mAm||45||
dhiSNyESvityESu madrUpaM zaGkhacakragadAmbujaiH|
yuktaM caturbhujaM zAntaM dhyAyannarcEtsamAhitaH||46||
iSTApUrtEna mAmEvaM yO yajEta samAhitaH|
labhatE mayi sadbhaktiM matsmRtiH sAdhusEvayA||47||
prAyENa bhaktiyOgEna satsaGgEna vinOddhava|
nOpAyO vidyatE samyakprAyaNaM hi satAmaham||48||
athaitatparamaM guhyaM zRNvatO yadunandana
sugOpyamapi vakSyAmi tvaM mE bhRtyaH suhRtsakhA||49||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM EkAdazaskandhE EkAdazO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox