From StotraSamhita

Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

aSTAdazO'dhyAyaH

zrIbhagavAnuvAca

vanaM vivikSuH putrESu bhAryAM nyasya sahaiva vA|
vana Eva vasEcchAntastRtIyaM bhAgamAyuSaH||1||
kandamUlaphalairvanyairmEdhyairvRttiM prakalpayEt|
vasIta valkalaM vAsastRNaparNAjinAni vA||2||
kEzarOmanakhazmazru malAni bibhRyAddataH|
na dhAvEdapsu majjEta tri kAlaM sthaNDilEzayaH||3||
grISmE tapyEta paJcAgnInvarSAsvAsAraSADjalE|
AkaNthamagnaH zizira EvaM vRttastapazcarEt||4||
agnipakvaM samaznIyAtkAlapakvamathApi vA|
ulUkhalAzmakuTTO vA dantOlUkhala Eva vA||5||
svayaM saJcinuyAtsarvamAtmanO vRttikAraNam|
dEzakAlabalAbhijJO nAdadItAnyadAhRtam||6||
vanyaizcarupurODAzairnirvapEtkAlacOditAn|
na tu zrautEna pazunA mAM yajEta vanAzramI||7||
agnihOtraM ca darzazca paurNamAsazca pUrvavat|
cAturmAsyAni ca munErAmnAtAni ca naigamaiH||8||
EvaM cIrNEna tapasA munirdhamanisantataH|
mAM tapOmayamArAdhya RSilOkAdupaiti mAm||9||
yastvEtatkRcchratazcIrNaM tapO niHzrEyasaM mahat|
kAmAyAlpIyasE yuJjyAdbAlizaH kO'parastataH||10||
yadAsau niyamE'kalpO jarayA jAtavEpathuH|
AtmanyagnInsamArOpya maccittO'gniM samAvizEt||11||
yadA karmavipAkESu lOkESu nirayAtmasu|
virAgO jAyatE samyaGnyastAgniH pravrajEttataH||12||
iSTvA yathOpadEzaM mAM dattvA sarvasvamRtvijE|
agnInsvaprANa AvEzya nirapEkSaH parivrajEt||13||
viprasya vai sannyasatO dEvA dArAdirUpiNaH|
vighnAnkurvantyayaM hyasmAnAkramya samiyAtparam||14||
bibhRyAccEnmunirvAsaH kaupInAcchAdanaM param|
tyaktaM na daNDapAtrAbhyAmanyatkiJcidanApadi||15||
dRSTipUtaM nyasEtpAdaM vastrapUtaM pibEjjalam|
satyapUtAM vadEdvAcaM manaHpUtaM samAcarEt||16||
maunAnIhAnilAyAmA daNDA vAgdEhacEtasAm|
na hyEtE yasya santyaGga vENubhirna bhavEdyatiH||17||
bhikSAM caturSu varNESu vigarhyAnvarjayaMzcarEt|
saptAgArAnasaGklRptAMstuSyEllabdhEna tAvatA||18||
bahirjalAzayaM gatvA tatrOpaspRzya vAgyataH|
vibhajya pAvitaM zESaM bhuJjItAzESamAhRtam||19||
EkazcarEnmahImEtAM niHsaGgaH saMyatEndriyaH|
AtmakrIDa Atmarata AtmavAnsamadarzanaH||20||
viviktakSEmazaraNO madbhAvavimalAzayaH|
AtmAnaM cintayEdEkamabhEdEna mayA muniH||21||
anvIkSEtAtmanO bandhaM mOkSaM ca jJAnaniSThayA|
bandha indriyavikSEpO mOkSa ESAM ca saMyamaH||22||
tasmAnniyamya SaDvargaM madbhAvEna carEnmuniH|
viraktaH kSudrakAmEbhyO labdhvAtmani sukhaM mahat||23||
puragrAmavrajAnsArthAnbhikSArthaM pravizaMzcarEt|
puNyadEzasaricchaila vanAzramavatIM mahIm||24||
vAnaprasthAzramapadESvabhIkSNaM bhaikSyamAcarEt|
saMsidhyatyAzvasammOhaH zuddhasattvaH zilAndhasA||25||
naitadvastutayA pazyEddRzyamAnaM vinazyati|
asaktacittO viramEdihAmutracikIrSitAt||26||
yadEtadAtmani jaganmanOvAkprANasaMhatam|
sarvaM mAyEti tarkENa svasthastyaktvA na tatsmarEt||27||
jJAnaniSThO viraktO vA madbhaktO vAnapEkSakaH|
saliGgAnAzramAMstyaktvA carEdavidhigOcaraH||28||
budhO bAlakavatkrIDEtkuzalO jaDavaccarEt|
vadEdunmattavadvidvAngOcaryAM naigamazcarEt||29||
vEdavAdaratO na syAnna pASaNDI na haitukaH|
zuSkavAdavivAdE na kaJcitpakSaM samAzrayEt||30||
nOdvijEta janAddhIrO janaM cOdvEjayEnna tu
ativAdAMstitikSEta nAvamanyEta kaJcana
dEhamuddizya pazuvadvairaM kuryAnna kEnacit||31||
Eka Eva parO hyAtmA bhUtESvAtmanyavasthitaH|
yathEndurudapAtrESu bhUtAnyEkAtmakAni ca||32||
alabdhvA na viSIdEta kAlE kAlE'zanaM kvacit|
labdhvA na hRSyEddhRtimAnubhayaM daivatantritam||33||
AhArArthaM samIhEta yuktaM tatprANadhAraNam|
tattvaM vimRzyatE tEna tadvijJAya vimucyatE||34||
yadRcchayOpapannAnnamadyAcchrESThamutAparam|
tathA vAsastathA zayyAM prAptaM prAptaM bhajEnmuniH||35||
zaucamAcamanaM snAnaM na tu cOdanayA carEt|
anyAMzca niyamAJjJAnI yathAhaM lIlayEzvaraH||36||
na hi tasya vikalpAkhyA yA ca madvIkSayA hatA|
AdEhAntAtkvacitkhyAtistataH sampadyatE mayA||37||
duHkhOdarkESu kAmESu jAtanirvEda AtmavAn|
ajjJAsitamaddharmO muniM gurumupavrajEt||38||
tAvatparicarEdbhaktaH zraddhAvAnanasUyakaH|
yAvadbrahma vijAnIyAnmAmEva gurumAdRtaH||39||
yastvasaMyataSaDvargaH pracaNDEndriyasArathiH|
jJAnavairAgyarahitastridaNDamupajIvati||40||
surAnAtmAnamAtmasthaM nihnutE mAM ca dharmahA|
avipakvakaSAyO'smAdamuSmAcca vihIyatE||41||
bhikSOrdharmaH zamO'hiMsA tapa IkSA vanaukasaH|
gRhiNO bhUtarakSEjyA dvijasyAcAryasEvanam||42||
brahmacaryaM tapaH zaucaM santOSO bhUtasauhRdam|
gRhasthasyApyRtau gantuH sarvESAM madupAsanam||43||
iti mAM yaH svadharmENa bhajEnnityamananyabhAk|
sarvabhUtESu madbhAvO madbhaktiM vindatE dRDhAm||44||
bhaktyOddhavAnapAyinyA sarvalOkamahEzvaram|
sarvOtpattyapyayaM brahma kAraNaM mOpayAti saH||45||
iti svadharmanirNikta sattvO nirjJAtamadgatiH|
jJAnavijJAnasampannO na cirAtsamupaiti mAm||46||
varNAzramavatAM dharma ESa AcAralakSaNaH|
sa Eva madbhaktiyutO niHzrEyasakaraH paraH||47||
EtattE'bhihitaM sAdhO bhavAnpRcchati yacca mAm
yathA svadharmasaMyuktO bhaktO mAM samiyAtparam||48||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM EkAdazaskandhE aSTAdazO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox