From StotraSamhita
bhaja gOvindam
bhaja gOvindaM bhaja gOvindam gOvindaM bhaja mUDhamatE| samprAptE sannihitE kAlE na hi na hi rakSati DukRJ karaNE||1|| |
mUDha jahIhi dhanAgamatRSNAm kuru sadbuddhiM manasi vitRSNAm| yallabhasE nijakarmOpAttam vittaM tEna vinOdaya cittam||2|| |
nArIstanabharanAbhIdEzaM dRSTvA mA gA mOhAvEzam| EtanmAMsAvasAdi vikAram manasi vicintaya vAraM vAram||3|| |
nalinIdalagatajalamatitaralam tadvajjIvitamatizayacapalam| viddhi vyAdhyabhimAnagrastam lOkaM zOkahataM ca samastam||4|| |
yAvadvittOpArjana-saktaH tAvannija-parivArO raktaH| pazcAjjIvati jarjaradEhE vArtAM kO'pi na pRcchati gEhE||5|| |
yAvat pavanO nivasati dEhE tAvat pRcchati kuzalaM gEhE| gatavati vAyau dEhApAyE bhAryA bibhyati tasmin kAyE||6|| |
bAlastAvatkrIDAsaktaH taruNastAvattaruNIsaktaH| vRddhastAvaccintAsaktaH parE brahmaNi kO'pi na saktaH||7|| |
kA tE kAntA kastE putraH saMsArO'yamatIva vicitraH| kasya tvaM kaH kuta AyAtaH tattvaM cintaya tadiha bhrAtaH||8|| |
satsaGgatvE niHsaGgatvam nissaGgatvE nirmOhatvam| nirmOhatvE nizcalitattvam nizcalitattvE jIvana-muktiH||9|| |
vayasi gatE kaH kAmavikAraH zuSkE nIrE kaH kAsAraH| kSINE vittE kaH parivAraH jJAtE tattvE kaH saMsAraH||10|| |
mA kuru dhanajanayauvanagarvam harati nimESAt kAlaH sarvam| mAyAmayamidamakhilaM hitvA brahmapadaM tvaM praviza viditvA||11|| |
dinayAminyau sAyaM prAtaH ziziravasantau punarAyAtaH| kAlaH krIDati gacchatyAyuH tadapi na muJcatyAzAvAyuH||12|| |
dvAdazamaJjarikAbhirazESaH kathitO vaiyAkaraNasyaiSaH| upadEzO bhUdvidyAnipuNaiH zrImacchaGkarabhagavaccharaNaiH|| |
kA tE kAntA dhanagatacintA vAtula kiM tava nAsti niyantA| trijagati sajjanasaGgatirEkA bhavati bhavArNavataraNE naukA||13|| |
jaTilO muNDI luJchitakEzaH kASAyAmbarabahukRtavESaH| pazyannapi cana pazyati mUDhaH udaranimittaM bahukRtavESaH||14|| |
aGgaM galitaM palitaM muNDam dazanavihInaM jAtaM tuNDam| vRddhO yAti gRhItvA daNDam tadapi na muJcatyAzApiNDam||15|| |
agrE vahniH pRSThE bhAnuH rAtrau cubukasamarpitajAnuH| karatalabhikSastarutalavAsaH tadapi na muJcatyAzApAzaH||16|| |
kurutE gaGgAsAgaragamanaM vrataparipAlanamathavA dAnam| jJAnavihInaH sarvamatEna muktiM na bhajati janmazatEna||17|| |
suramandira-tarumUla-nivAsaH zayyA bhUtalamajinaM vAsaH| sarva-parigraha bhOgatyAgaH kasya sukhaM na karOti virAgaH||18|| |
yOgaratO vA bhOgaratO vA saGgaratO vA saGgavihInaH| yasya brahmaNi ramatE cittaM nandati nandati nandatyEva||19|| |
bhagavadgItA kiJcidadhItA gaGgAjalalava-kaNikA pItA| sakRdapi yEna murAri samarcA kriyatE tasya yamEna na carcA||20|| |
punarapi jananaM punarapi maraNam punarapi jananI-jaTharE zayanam| iha saMsArE bahudustArE kRpayA'pArE pAhi murArE||21|| |
rathyA-carpaTa-viracita-kanthaH puNyApuNya-vivarjita-panthaH| yOgI yOganiyOjita cittO ramatE bAlOnmattavadEva||22|| |
kastvaM kO'haM kuta AyAtaH kA mE jananI kO mE tAtaH| iti paribhAvaya sarvamasAram vizvaM tyaktvA svapnavicAram||23|| |
tvayi mayi cAnyatraikO viSNuH vyarthaM kupyasi mayyasahiSNuH| sarvasminnapi pazyAtmAnaM sarvatrOtsRja bhEdAjJAnam||24|| |
zatrau mitrE putrE bandhau mA kuru yatnaM vigrahasandhau| bhava samacittaH sarvatra tvam vAJchasyacirAdyadi viSNutvam||25|| |
kAmaM krOdhaM lObhaM mOhaM tyaktvA''tmAnaM bhAvaya kO'ham| AtmajJAnavihInA mUDhAH tE pacyantE narakanigUDhAH||26|| |
gEyaM gItA nAmasahasraM dhyEyaM zrIpati-rUpamajasram| nEyaM sajjana-saGgE cittaM dEyaM dInajanAya ca vittam||27|| |
sukhataH kriyatE rAmAbhOgaH pazcAddhanta zarIrE rOgaH| yadyapi lOkE maraNaM zaraNaM tadapi na muJcati pApAcaraNam||28|| |
arthamanarthaM bhAvaya nityaM nAsti tataH sukhalEzaH satyam| putrAdapi dhanabhAjAM bhItiH sarvatraiSA vihitA rItiH||29|| |
prANAyAmaM pratyAhAraM nityAnitya-vivEkavicAram| jApyasamEta-samAdhividhAnaM kurvavadhAnaM mahadavadhAnam||30|| |
gurucaraNAmbuja-nirbhara-bhaktaH saMsArAdacirAdbhava muktaH| sEndriyamAnasa-niyamAdEvaM drakSyasi nijahRdayasthaM dEvam||31|| |
mUDhaH kazcana vaiyAkaraNO DukRJkaraNAdhyayana-dhuriNaH| zrImacchaGkara-bhagavacchiSyaiH bOdhita AsicchOdhitakaraNaH||32|| |
bhaja gOvindaM bhaja gOvindam gOvindaM bhaja mUDhamatE| nAmasmaraNAdanyamupAyaM na hi pazyAmO bhavataraNE||33|| |
||iti zrImacchaGkarAcAryaviracitaM bhaja gOvindaM sampUrNam||