From StotraSamhita
चरणशृङ्गरहित नटराज stOtram
सदञ्चित-मुदञ्चित-निकुञ्चित-पदं झलझलञ्चलित-मञ्जु-कटकम् पतञ्जलि-दृगञ्जन-मनञ्जन-मचञ्चलपदं जनन-भञ्जन-करम्। कदम्बरुचिमम्बरवसं परममम्बुद-कदम्बक-विडम्बक-गलम् चिदम्बुधि-मणिं बुध-हृदम्बुज-रविं-पर-चिदम्बर-नटं हृदि भज॥1॥ |
हरं त्रिपुर-भञ्जनम् अनन्तकृतकङ्कणम् अखण्डदय-मन्तरहितं विरिञ्चिसुरसंहतिपुरन्धर-विचिन्तितपदं तरुणचन्द्रमकुटम्। परं पद-विखण्डितयमं भसित-मण्डिततनुं मदनवञ्चन-परम् चिरन्तनममुं प्रणवसञ्चितनिधिं पर-चिदम्बर-नटं हृदि भज॥2॥ |
अवन्तमखिलं जगदभङ्ग-गुणतुङ्गममतं धृतविधुं सुरसरित्- तरङ्ग-निकुरम्ब-धृति-लम्पट-जटं शमनदम्बसुहरं भवहरम्। शिवं दशदिगन्तर-विजृम्भितकरं करलसन्मृगशिशुं पशुपतिं हरं शशिधनञ्जयपतङ्गनयनं पर-चिदम्बर-नटं हृदि भज॥3॥ |
अनन्तनवरत्नविलसत्कटककिङ्किणिझलं झलझलं झलरवं मुकुन्दविधि-हस्तगतमद्दल-लयध्वनिधिमिद्धिमित-नर्तन-पदम्। शकुन्तरथ-बर्हिरथ-नन्दिमुख-शृङ्गिरिटि-भृङ्गिगण-सङ्घनिकटम् सनन्दसनक-प्रमुख-वन्दित-पदं पर-चिदम्बर-नटं हृदि भज॥4॥ |
अनन्तमहसं त्रिदशवन्द्य-चरणं मुनि-हृदन्तर-वसन्तममलम् कबन्ध-वियदिन्द्ववनि-गन्धवह-वह्निमख-बन्धुरविमञ्जु-वपुषम्। अनन्तविभवं त्रिजगन्तर-मणिं त्रिनयनं त्रिपुर-खण्डन-परम् सनन्द-मुनि-वन्दित-पदं सकरुणं पर-चिदम्बर-नटं हृदि भज॥5॥ |
अचिन्त्यमलिवृन्द-रुचि-बन्धुरगलं कुरित-कुन्द-निकुरम्ब-धवलम् मुकुन्द-सुर-वृन्द-बल-हन्तृ-कृत-वन्दन-लसन्तम्-अहिकुण्डल-धरम्। अकम्पमनुकम्पित-रतिं सुजन-मङ्गलनिधिं गजहरं पशुपतिम् धनञ्जय-नुतं प्रणत-रञ्जनपरं पर-चिदम्बर-नटं हृदि भज॥6॥ |
परं सुरवरं पुरहरं पशुपतिं जनित-दन्तिमुख-षण्मुखममुं मृडं-कनक-पिङ्गल-जटं सनकपङ्कज-रविं सुमनसं हिमरुचिम्। असङ्घमनसं जलधि-जन्मकरलं कवलयन्त-मतुलं गुणनिधिम् सनन्द-वरदं शमितमिन्दु-वदनं पर-चिदम्बर-नटं हृदि भज॥7॥ |
अजं क्षितिरथं भुजगपुङ्गवगुणं कनक-शृङ्गि-धनुषं करलसत्- कुरङ्ग-पृथु-टङ्क-परशुं रुचिर-कुङ्कुम-रुचिं डमरुकं च दधतमं। मुकुन्द-विशिखं नमदवन्ध्य-फलदं निगम-वृन्द-तुरगं निरुपमं सचण्डिकममुं झटिति संहृतपुरं पर-चिदम्बर-नटं हृदि भज॥8॥ |
अनङ्गपरिपन्थिनमजं क्षिति-धुरन्धरमलं करुणयन्तमखिलं ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम्। उदञ्चदरविन्दकुल-बन्धुशत-बिम्बरुचि-संहति-सुगन्धि-वपुषं पतञ्जलिनुतं प्रणवपञ्जर-शुकं पर-चिदम्बर-नटं हृदि भज॥9॥ |
इति स्तवममुं भुजगपुङ्गव-कृतं प्रतिदिनं पठति यः कृतमुखः सदः प्रभुपद-द्वितयदर्शनपदं सुललितं चरण-शृङ्ग-रहितम्। सरःप्रभव-सम्भव-हरित्पति-हरिप्रमुख-दिव्यनुत-शङ्करपदं स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम्॥10॥ |
||इति श्रीपतञ्जलिमुनिप्रणीतं चरणशृङ्गरहित-naTarajastOtraM सम्पूर्णम्॥