From StotraSamhita
zrIbhagavAnuvAca
jJAnaM paramaguhyaM mE yadvijJAnasamanvitam| sarahasyaM tadaGgaM ca gRhANa gaditaM mayA|| |
yAvAnahaM yathAbhAvO yadrUpaguNakarmakaH| tathaiva tattvavijJAnamastu tE madanugrahAt||1|| |
ahamEvAsamEvAgrE nAnyadyatsadasatparam| pazcAdahaM yadEtacca yO'vaziSyEta sO'smyaham||2|| |
RtE'rthaM yatpratIyEta na pratIyEta cAtmani| tadvidyAdAtmanO mAyAM yathAbhAsO yathA tamaH||3|| |
yathA mahAnti bhUtAni bhUtESUccAvacESvanu| praviSTAnyapraviSTAni tathA tESu na tESvaham||4|| |
EtAvadEva jijJAsyaM tattvajijJAsunAtmanaH| anvayavyatirEkAbhyAM yatsyAtsarvatra sarvadA|| |
EtanmataM samAtiSTha paramENa samAdhinA| bhavAnkalpavikalpESu na vimuhyati karhicit|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dvitIyaskandhE navamE'dhyAyE catuzzlOki bhAgavataM sampUrNam||