From StotraSamhita

Jump to: navigation, search


Stotras from bhAgavatam
kuntIstutiH (1.8) bhISmastutiH (1.9) catuzzlOki bhAgavatam (2.9) kUrmastOtram (3.5) yajJavarAhamUrtistutiH (3.13)
dhruvastutiH (4.9) nArAyaNakavacam (6.8) prahlAdastutiH (7.9) gajEndrastutiH (8.3) vAmanastOtram (8.17)
bAlarakSA (10.6) gOpikAgItam (10.31) akrUrastutiH (10.40) mucukundastutiH (10.51) rukmiNI-sandEzaH (10.52)

zrIbhagavAnuvAca

jJAnaM paramaguhyaM mE yadvijJAnasamanvitam|
sarahasyaM tadaGgaM ca gRhANa gaditaM mayA||
yAvAnahaM yathAbhAvO yadrUpaguNakarmakaH|
tathaiva tattvavijJAnamastu tE madanugrahAt||1||
ahamEvAsamEvAgrE nAnyadyatsadasatparam|
pazcAdahaM yadEtacca yO'vaziSyEta sO'smyaham||2||
RtE'rthaM yatpratIyEta na pratIyEta cAtmani|
tadvidyAdAtmanO mAyAM yathAbhAsO yathA tamaH||3||
yathA mahAnti bhUtAni bhUtESUccAvacESvanu|
praviSTAnyapraviSTAni tathA tESu na tESvaham||4||
EtAvadEva jijJAsyaM tattvajijJAsunAtmanaH|
anvayavyatirEkAbhyAM yatsyAtsarvatra sarvadA||
EtanmataM samAtiSTha paramENa samAdhinA|
bhavAnkalpavikalpESu na vimuhyati karhicit||


||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dvitIyaskandhE navamE'dhyAyE catuzzlOki bhAgavataM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox