From StotraSamhita
dakSiNAmUrtistOtram
upAsakAnAM yadupAsanIyam upAttavAsaM vaTazAkhimUlE| taddhAma dAkSiNyajuSA svamUrtyA jAgartu cittE mama bOdharUpam||1|| |
adrAkSamakSINadayAnidhAnam AcAryamAdyaM vaTamUlabhAgE| maunEna mandasmitabhUSitEna maharSi lOkasya tamO nudantam||2|| |
vidrAvitAzESa-tamOguNEna mudrAvizESENa muhurmunInAm| nirasya mAyAM dayayA vidhattE dEvO mahAMstattvamasIti bOdham||3|| |
apArakAruNyasudhAtaraGgaiH apAGgapAtairavalOkayantam| kaThOrasaMsAranidAghataptAn munInahaM naumi guruM gurUNAm||4|| |
mamAdyadEvO vaTamUlavAsI kRpAvizESAtkRtasannidhAnaH| OMkArarUpAmupadizya vidyAm AvidyakadhvAntamapAkarOtu||5|| |
kalAbhirindOriva kalpitAGgaM muktAkalApairiva baddhamUrtim| AlOkayE dEzikamapramEyam anAdyavidyAtimiraprabhAtam||6|| |
svadakSajAnusthitavAmapAdam pAdOdarAlaGkRtayOgapaTTam| apasmRtErAhitapAdamaGgE praNaumi dEvaM praNidhAnavantam||7|| |
tattvArthamantEvasatAmRSINAm yuvA'pi yaH sannupadESTumISTE| praNaumi taM prAktanapuNyajAlaiH AcAryamAzcaryaguNAdhivAsam||8|| |
EkEna mudrAM parazuM karENa karENa cAnyEna mRgaM dadhAnaH| svajAnuvinyastakaraH purastAt AcAryacUDAmaNirAvirastu||9|| |
AlEpavantaM madanAGgabhUtyA zArdUlakRttyA paridhAnavantam| AlOkayE kaJcanadEzikEndram ajJAnavArAkarabADavAgnim||10|| |
cArusmitaM sOmakalAvataMsam vINAdharaM vyaktajaTAkalApam| upAsatE kEcana yOginastvAm upAttanAdAnubhavapramOdam||11|| |
upAsatE yaM munayaH zukAdyAH nirAziSO nirmamatAdhivAsAH| taM dakSiNAmUrtitanuM mahEzam upAsmahE mOhamahArtizAntyai||12|| |
kAntyA ninditakundakandalavapurnyagrOdhamUlE vasan kAruNyAmRtavAribhirmunijanaM sambhAvayan vIkSitaiH| mOhadhvAntavibhEdanaM viracayan bOdhEna tattAdRzA dEvastattvamasIti bOdhayatu mAM mudrAvatA pANinA||13|| |
agauragAtrairalalATanEtraiH azAntavESairabhujaGgabhUSaiH| abOdhamudrairanapAstanidraiH apUrNakAmairamarairalaM naH||14|| |
daivatAni kati santi cAvanau naiva tAni manasO matAni mE| dIkSitaM jaDadhiyAmanugrahE dakSiNAbhimukhamEva daivatam||15|| |
muditAya mugdhazazinAvataMsinE bhasitAvalEparamaNIyamUrtayE| jagadIndrajAlaracanApaTIyasE mahasE namO'stu vaTamUlavAsinE||16|| |
vyAlambinIbhiH paritO jaTAbhiH kalAvazESENa kalAdharENa| pazyallalATEna mukhEndunA ca prakAzasE cEtasi nirmalAnAm||17|| |
upAsakAnAM tvamumAsahAyaH pUrNEndubhAvaM prakaTIkarOSi| yadadya tE darzanamAtratO mE dravatyahO mAnasacandrakAntaH||18|| |
yastE prasannAmanusandadhAnO mUrtiM mudA mugdhazazAGkamaulEH| aizvaryamAyurlabhatE ca vidyAm antE ca vEdAntamahArahasyam||19|| |
||iti zrImacchaGkarAcAryaviracitaM zrIdakSiNAmUrtistOtraM sampUrNam||