From StotraSamhita
dakSiNAmUrtyaSTakam
vizvaM darpaNadRzyamAnanagarItulyaM nijAntargatam pazyannAtmani mAyayA bahirivOdbhUtaM yadA nidrayA| yaH sAkSAtkurutE prabOdhasamayE svAtmAnamEvAdvayaM tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||1|| |
bIjasyAntarivAGkurO jagadidaM prAGnirvikalpaM punaH mAyAkalpitadEzakAlakalanAvaicitryacitrIkRtam| mAyAvIva vijRmbhayatyapi mahAyOgIva yaH svEcchayA tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||2|| |
yasyaiva sphuraNaM sadA''tmakamasatkalpArthakaM bhAsatE sAkSAt tattvamasIti vEdavacasA yO bOdhayatyAzritAn| yatsAkSAtkaraNAdbhavEnna punarAvRttirbhavAmbhOnidhau tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||3|| |
nAnAcchidraghaTOdarasthitamahAdIpaprabhAbhAsvaraM jJAnaM yasya tu cakSurAdikaraNadvArA bahiH spandatE| jAnAmIti tamEva bhAntamanubhAtyEtatsamastaM jagat tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||4|| |
dEhaM prANamapIndriyANyapi calAM buddhiM ca zUnyaM viduH strIbAlAndhajaDOpamAstvahamiti bhrAntA bhRzaM vAdinaH| mAyAzaktivilAsakalpitamahAvyAmOhasaMhAriNE tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||5|| |
rAhugrastadivAkarEndusadRzO mAyAsamAcchAdanAt sanmAtraH karaNOpasaMharaNatO yO'bhUtsuSuptaH pumAn| prAgasvApsamiti prabOdhasamayE yaH pratyabhijJAyatE tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||6|| |
bAlyAdiSvapi jAgRdAdiSu tathA sarvAsvavasthAsvapi vyAvRttAsvanuvartamAnamahamityantaH sphurantaM sadA| svAtmAnaM prakaTIkarOti bhajatAM yO mudrayA bhadrayA tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||7|| |
vizvaM pazyati kAryakAraNatayA svasvAmisambandhataH ziSyAcAryatayA tathaiva pitRputrAdyAtmanA bhEdataH| svapnE jAgRti vA ya ESa puruSO mAyAparibhrAmitaH tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||8|| |
bhUrambhAMsyanalO'nilO'mbaramaharnAthO himAMzuH pumAn ityAbhAti carAcarAtmakamidaM yasyaiva mUrtyaSTakam| nAnyat kiJcana vidyatE vimRzatAM yasmAtparasmAdvibhOH tasmai zrIgurumUrtayE nama idaM zrIdakSiNAmUrtayE||9|| |
sarvAtmatvamiti sphuTIkRtamidaM yasmAdamuSmin stavE tEnAsya zravaNAttadarthamananAddhyAnAcca saGkIrtanAt| sarvAtmatvamahAvibhUtisahitaM syAdIzvaratvaM svataH sidhyEt tatpunaraSTadhA pariNataM caizvaryamavyAhatam||10|| |
||iti zrImatparamahaMsaparivrAjakAcAryasya zrI-gOvinda-bhagavatpUjya-pAda-ziSyasya
zrImacchaGkarabhagavataH kRtau zrI-dakSiNAmUrtyaSTakaM sampUrNam||
vaTaviTapisamIpE bhUmibhAgE niSaNNam sakalamunijanAnAM jJAnadAtAramArAt| tribhuvanagurumIzaM dakSiNAmUrtidEvam jananamaraNaduHkhacchEdadakSaM namAmi|| |