From StotraSamhita
dAmOdarASTakam
namAmIzvaraM saccidAnandarUpaM lasatkuNDalaM gOkulE bhrAjamAnam| yazOdAbhiyOlUkhalAd-dhAvamAnaM parAmRSTamatyantatO drutya gOpyA||1|| |
rudantaM muhurnEtrayugmaM mRjantaM karAmbhOjayugmEna sAtaGkanEtram| muhuH zvAsakampatrirEkhAGkakaNTha-sthitagraiva-dAmOdaraM bhaktibaddham||2|| |
itIdRk svalIlAbhirAnandakuNDE svaghOSaM nimajjantamAkhyApayantam| tadIyESitAjJESu bhaktairjitatvaM punaH prEmatastaM zatAvRtti vandE||3|| |
varaM dEva mOkSaM na mOkSAvadhiM vA na cAnyaM vRNE'haM varESAdapIha| idaM tE vapurnAtha gOpAlabAlaM sadA mE manasyAvirAstAM kimanyaiH||4|| |
idaM tE mukhAmbhOjamatyantanIlairvRtaM kuntalaiH snigdha-raktaizca gOpyA| muhuzcumbitaM bimbaraktAdharaM mE manasyAvirAstAm alaM lakSalAbhaiH||5|| |
namO dEva dAmOdarAnanta viSNO prasIda prabhO duHkhajAlAbdhimagnam| kRpAdRSTivRSTyAtidInaM batAnu gRhANEza mAm ajJamEdhyakSidRzyaH||6|| |
kuvErAtmajau baddhamUrtyaiva yadvat tvayA mOcitau bhaktibhAjau kRtau ca| tathA prEmabhaktiM svakaM mE prayaccha na mOkSE grahO mE'sti dAmOdarEha||7|| |
namastE'stu dAmnE sphuraddIptidhAmnE tvadIyOdarAyAtha vizvasya dhAmnE| namO rAdhikAyai tvadIyapriyAyai namO'nantalIlAya dEvAya tubhyam||8|| |
||iti zrImadpadmapurANE zrI dAmOdarASTakaM sampUrNam ||