From StotraSamhita

Jump to: navigation, search


Stotras from bhAgavatam
kuntIstutiH (1.8) bhISmastutiH (1.9) catuzzlOki bhAgavatam (2.9) kUrmastOtram (3.5) yajJavarAhamUrtistutiH (3.13)
dhruvastutiH (4.9) nArAyaNakavacam (6.8) prahlAdastutiH (7.9) gajEndrastutiH (8.3) vAmanastOtram (8.17)
bAlarakSA (10.6) gOpikAgItam (10.31) akrUrastutiH (10.40) mucukundastutiH (10.51) rukmiNI-sandEzaH (10.52)

dhruvakRta bhagavat stavam

dhruva uvAca

yO'ntaH pravizya mama vAcamimAM prasuptAM
saJjIvayatyakhilazaktidharaH svadhAmnA|
anyAMzca hastacaraNazravaNatvagAdIn
prANAnnamO bhagavatE puruSAya tubhyam||1||
EkastvamEva bhagavannidamAtmazaktyA
mAyAkhyayOruguNayA mahadAdyazESam|
sRSTvAnuvizya puruSastadasadguNESu
nAnEva dAruSu vibhAvasuvadvibhAsi||2||
tvaddattayA vayunayEdamacaSTa vizvaM
suptaprabuddha iva nAtha bhavatprapannaH|
tasyApavargyazaraNaM tava pAdamUlaM
vismaryatE kRtavidA kathamArtabandhO||3||
nUnaM vimuSTamatayastava mAyayA tE
yE tvAM bhavApyayavimOkSaNamanyahEtOH|
arcanti kalpakataruM kuNapOpabhOgyam
icchanti yatsparzajaM nirayE'pi nNAm||4||
yA nirvRtistanubhRtAM tava pAdapadma
dhyAnAdbhavajjanakathAzravaNEna vA syAt|
sA brahmaNi svamahimanyapi nAtha mA bhUt
kiM tvantakAsilulitAtpatatAM vimAnAt||5||
bhaktiM muhuH pravahatAM tvayi mE prasaGgO
bhUyAdananta mahatAmamalAzayAnAm|
yEnAJjasOlbaNamuruvyasanaM bhavAbdhiM
nESyE bhavadguNakathAmRtapAnamattaH||6||
tE na smarantyatitarAM priyamIza martyaM
yE cAnvadaH sutasuhRdgRhavittadArAH|
yE tvabjanAbha bhavadIyapadAravinda
saugandhyalubdhahRdayESu kRtaprasaGgAH||7||
tiryaGnagadvijasarIsRpadEvadaitya
martyAdibhiH paricitaM sadasadvizESam|
rUpaM sthaviSThamaja tE mahadAdyanEkaM
nAtaH paraM parama vEdmi na yatra vAdaH||8||
kalpAnta EtadakhilaM jaTharENa gRhNan
zEtE pumAnsvadRganantasakhastadaGkE|
yannAbhisindhuruhakAJcanalOkapadma
garbhE dyumAnbhagavatE praNatO'smi tasmai||9||
tvaM nityamuktaparizuddhavibuddha AtmA
kUTastha AdipuruSO bhagavAMstryadhIzaH|
yadbuddhyavasthitimakhaNDitayA svadRSTyA
draSTA sthitAvadhimakhO vyatirikta AssE||10||
yasminviruddhagatayO hyanizaM patanti
vidyAdayO vividhazaktaya AnupUrvyAt|
tadbrahma vizvabhavamEkamanantamAdyam
AnandamAtramavikAramahaM prapadyE||11||
satyAziSO hi bhagavaMstava pAdapadmam
AzIstathAnubhajataH puruSArthamUrtEH|
apyEvamarya bhagavAnparipAti dInAn
vAzrEva vatsakamanugrahakAtarO'smAn||12||


||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM caturthaskandhE navamE'dhyAyE zrI dhruvakRta bhagavatstavaM sampUrNam||


See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox