From StotraSamhita

Jump to: navigation, search


durgAstOtram


zrI nArAyaNa uvAca

stOtraM ca zrUyatAM brahman sarvavighnavinAzakam|
sukhadaM mOkSadaM sAraM bhavasantArakAraNam||


zrIkRSNa uvAca

tvamEva sarvajananI mUlaprakRtirIzvarI|
tvamEvA''dyA sRSTividhau svEcchayA triguNAtmikA||1||
kAryArthE saguNA tvaM ca vastutO nirguNA svayam|
parabrahmasvarUpA tvaM satyA nityA sanAtanI||2||
tEjaHsvarUpA paramA bhaktAnugrahavigrahA|
sarvasvarUpA sarvEzA sarvAdhArA parAtparA||3||
sarvabIjasvarUpA ca sarvapUjyA nirAzrayA|
sarvajJA sarvatObhadrA sarvamaGgalamaGgalA||4||
sarvabuddhisvarUpA ca sarvazaktisvarUpiNI|
sarvajJAnapradA dEvI sarvajJA sarvabhAvinI||5||
tvaM svAhA dEvadAnE ca pitRdAnE svadhA svayam|
dakSiNA sarvadAnE ca sarvazaktisvarUpiNI||6||
nidrA tvaM ca dayA tvaM ca tRSNA tvaM cA''tmanaH priyA|
kSutkSAntiH zAntirIzA ca kAntistuSTizca zAzvatI||7||
zraddhA puSTizca tandrA ca lajjA zObhA prabhA tathA|
satAM sampatsvarUpA zrIrvipattirasatAmiha||8||
prItirUpA puNyavatAM pApinAM kalahAGkurA|
zazvatkarmamayI zaktiH sarvadA sarvajIvinAm||9||
dEvEbhyaH svapadO dAtrI dhAturdhAtrI kRpAmayI|
hitAya sarvadEvAnAM sarvAsuravinAzinI||10||
yOganidrA yOgarUpA yOgadAtrI ca yOginAm|
siddhisvarUpA siddhAnAM siddhidA siddhiyOginI||11||
mAhEzvarI ca brahmANI viSNumAyA ca vaiSNavI|
bhadradA bhadrakAlI ca sarvalOkabhayaGkarI||12||
grAmE grAmE grAmadEvI gRhadEvI gRhE gRhE|
satAM kIrtiH pratiSThA ca nindA tvamasatAM sadA||13||
mahAyuddhE mahAmArI duSTasaMhArarUpiNI|
rakSAsvarUpA ziSTAnAM mAtEva hitakAriNI||14||
vandyA pUjyA stutA tvaM ca brahmAdInAM ca sarvadA|
brAhmaNyarUpA viprANAM tapasyA ca tapasvinAm||15||
vidyA vidyAvatAM tvaM ca buddhirbuddhimatAM satAm|
mEdhA smRtisvarUpA ca pratibhA pratibhAvatAm||16||
rAjJAM pratAparUpA ca vizAM vANijyarUpiNI|
sRSTau sRSTisvarUpA tvaM rakSArUpA ca pAlanE||17||
tathA'ntE tvaM mahAmArI vizvE vizvaizca pUjitE|
kAlarAtrirmahArAtrirmOharAtrizca mOhinI||18||
duratyayA mE mAyA tvaM yayA sammOhitaM jagat|
yayA mugdhO hi vidvAMzca mOkSamArgaM na pazyati||19||


phalazrutiH

ityAtmanA kRtaM stOtraM durgAyA durganAzanam|
pUjAkAlE paThEdyO hi siddhirbhavati vAJchitA||20||
vandhyA ca kAkavandhyA ca mRtavatsA ca durbhagA|
zrutvA stOtraM varSamEkaM suputraM labhatE dhruvam||21||
kArAgArE mahAghOrE yO baddhO dRDhabandhanE|
zrutvA stOtraM mAsamEkaM bandhanAnmucyatE dhruvam||22||
yakSmagrastO galatkuSThI mahAzUlI mahAjvarI|
zrutvA stOtraM varSamEkaM sadyO rOgAt pramucyatE||23||
putrabhEdE prajAbhEdE pat‍‌nIbhEdE ca durgataH|
zrutvA stOtraM mAsamEkaM labhatE nAtra saMzayaH||24||
rAjadvArE zmazAnE ca mahAraNyE raNasthalE|
hiMsrajantusamIpE ca zrutvA stOtraM pramucyatE||25||
gRhadAhE ca dAvAgnau dasyusainyasamanvitE|
stOtrazravaNamAtrENa labhatE nAtra saMzayaH||26||
mahAdaridrO mUrkhazca varSaM stOtraM paThEttu yaH|
vidyAvAn dhanavAMzcaiva sa bhavEnnAtra saMzayaH||27||


||iti zrIbrahmavaivartamahApurANE prakRtikhaNDE SaTSaSTitame'dhyAye zrI nArada-nArAyaNa-saMvAdE durgOpAkhyAnE zrI kRSNaviracitaM zrI durgAstOtraM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox