From StotraSamhita
kRSNASTOttarazatanAmastOtram
OM asya zrIkRSNASTOttarazatanAmastOtrasya zrIzESa RSiH|
anuSTup-chandaH| zrIkRSNO dEvatA|
zrIkRSNaprItyarthE zrI kRSNASTOttarazatanAmajapE viniyOgaH|
||dhyAnam||
zikhimukuTavizESaM nIlapadmAGgadEzaM vidhumukhakRtakEzaM kaustubhApItavEzam| madhuraravakalEzaM zaM bhajE bhrAtRzESaM vrajajanavanitEzaM mAdhavaM rAdhikEzam|| |
zrIzESa uvAca
vasundharE varArOhE janAnAmasti muktidam| sarvamaGgalamUrdhanyamaNimAdyaSTasiddhidam|| |
mahApAtakakOTighnaM sarvatIrthaphalapradam| samastajapayajJAnAM phaladaM pApanAzanam|| |
zRNu dEvi pravakSyAmi nAmnAmaSTOttara zatam| sahasranAmnAM puNyAnAM trirAvRtyA tu yatphalam|| |
EkAvRtyA tu kRSNasya nAmaikaM tatprayacchati| tasmAtpuNyataraM caitatstOtraM pAtakanAzanam|| |
nAmnAmaSTOttarazatasyAhamEva RSiH priyE| chandO'nuSTubdEvatA tu yOgaH kRSNapriyAvahaH|| |
||stOtram||
zrIkRSNaH kamalAnAthO vAsudEvaH sanAtanaH| vasudEvAtmajaH puNyO lIlAmAnuSavigrahaH||1|| |
zrIvatsakaustubhadharO yazOdAvatsalO hariH| caturbhujAttacakrAsigadAzaGkhAmbujAyudhaH||2|| |
dEvakInandanaH zrIzO nandagOpapriyAtmajaH| yamunAvEgasaMhArI balabhadrapriyAnujaH||3|| |
pUtanAjIvitaharaH zakaTAsurabhaJjanaH| nandavrajajanAnandI saccidAnandavigrahaH||4|| |
navanItaviliptAGgO navanItanaTO'naghaH| navanItanavAhArO mucukundaprasAdakaH||5|| |
SODazastrIsahasrEzastribhaGgI madhurAkRtiH| zukavAgamRtAbdhIndurgOvindO yOginAM patiH||6|| |
vatsavATacarO'nantO dhEnukAsurabhaJjanaH| tRNIkRtatRNAvartO yamalArjunabhaJjanaH||7|| |
uttAlatAlabhEttA ca tamAlazyAmalAkRtiH| gOpagOpIzvarO yOgI kOTisUryasamaprabhaH||8|| |
ilApatiH paraJjyOtiryAdavEndrO yadUdvahaH| vanamAlI pItavAsAH pArijAtApahArakaH||9|| |
gOvardhanAcalOddhartA gOpAlaH sarvapAlakaH| ajO niraJjanaH kAmajanakaH kaJjalOcanaH||10|| |
madhuhA mathurAnAthO dvArakAnAyakO balI| vRndAvanAntasaJcArI tulasIdAmabhUSaNaH||11|| |
syamantakamaNErhartA naranArAyaNAtmakaH| kubjAkRSNAmbaradharO mAyI paramapUruSaH||12|| |
muSTikAsuracANUramallayuddhavizAradaH| saMsAravairI kaMsArirmurArirnarakAntakaH||13|| |
anAdibrahmacArI ca kRSNAvyasanakarSakaH| zizupAlazirazchEttA duryOdhanakulAntakaH||14|| |
vidurAkrUravaradO vizvarUpapradarzakaH| satyavAk satyasaGkalpaH satyabhAmAratO jayI||15|| |
subhadrApUrvajO viSNurbhISmamuktipradAyakaH| jagadgururjagannAthO vENunAdavizAradaH||16|| |
vRSabhAsuravidhvaMsI bANAsurakarAntakaH| yudhiSThirapratiSThAtA barhibarhAvataMsakaH||17|| |
pArthasArathiravyaktO gItAmRtamahOdadhiH| kAlIyaphaNimANikyaraJjitazrIpadAmbujaH||18|| |
dAmOdarO yajJabhOktA dAnavEndravinAzakaH| nArAyaNaH parabrahma pannagAzanavAhanaH||19|| |
jalakrIDAsamAsaktagOpIvastrApahArakaH| puNyazlOkastIrthapAdO vEdavEdyO dayAnidhiH||20|| |
sarvatIrthAtmakaH sarvagraharUpI parAtparaH| ityEvaM kRSNadEvasya nAmnAmaSTOttaraM zatam||21|| |
kRSNEna kRSNabhaktEna zrutvA gItAmRtaM purA| stOtraM kRSNapriyakaraM kRtaM tasmAnmayA zrutam||22|| |
kRSNaprEmAmRtaM nAma paramAnandadAyakam| atyupadravaduHkhaghnaM paramAyuSyavardhanam||23|| |
dAnaM vrataM tapastIrthaM yatkRtaM tviha janmani| paThatAM zRNvatAM caiva kOTikOTiguNaM bhavEt||24|| |
puttrapradamaputtrANAmagatInAM gatipradam| dhanAvahaM daridrANAM jayEcchUnAM jayAvaham||25|| |
zizUnAM gOkulAnAM ca puSTidaM puNyavardhanam| bAlarOgagrahAdInAM zamanaM zAntikArakam||26|| |
antE kRSNasmaraNadaM bhavatApatrayApaham| asiddhasAdhakaM bhadrE japAdikaramAtmanAm||27|| |
kRSNAya yAdavEndrAya jJAnamudrAya yOginE| nAthAya rukmiNIzAya namO vEdAntavEdinE||28|| |
imaM mantraM mahAdEvi japannEva divAnizam| sarvagrahAnugrahabhAk sarvapriyatamO bhavEt||29|| |
putrapautraiH parivRtaH sarvasiddhisamRddhimAn| niSEvyabhOgAnantE'pi kRSNasAyujyamApyunAt||30|| |
||iti zrIbrahmANDE mahApurANE vAyuprOktE madhyabhAgE tRtIya upOdghAtapAdE bhArgavacaritE SaTtriMzattamO'dhyAyAntargata zrIkRSNASTOttarazatanAmastOtraM sampUrNam||