From StotraSamhita
kRSNadvAdazanAmastOtram
zRNudhvaM munayaH sarvE gOpAlasya mahAtmanaH| +anantasyApramEyasya nAmadvAzakaM stavam|| |
arjunAya purA gItaM gOpAlEna mahAtmanA| dvArakAyAM prArthayatE yazOdAyAzca sannidhau|| |
||dhyAnam||
jAnubhyAmapi dhAvantaM bAhubhyAmatisundaram| sakuNDalAlakaM bAlaM gOpAlaM cintayEduSaH|| |
||stOtram||
prathamaM tu hariM vidyAt dvitIyaM kEzavaM tathA| tRtIyaM padmanAbhaM tu caturthaM vAmanaM tathA||1|| |
paJcamaM vEdagarbhaM ca SaSThaM tu madhusUdanaM| saptamaM vAsudEvaM ca varAhaM cASTamaM tathA||2|| |
navamaM puNDarIkAkSaM dazamaM tu janArdanam| kRSNamEkAdazaM prOktaM dvAdazaM zrIdharaM tathA||3|| |
EtaddvAdazanAmAni mayA prOktAni phAlguna| kAlatrayE paThEdyastu tasya puNyaphalaM zRNu||4|| |
cAndrAyaNasahasrasya kanyAdAnazatasya ca| azvamEdhasahasrasya phalamApnOti mAnavaH||5|| |
||iti zrIkRSNadvAdazanAmastOtraM sampUrNam‌||