From StotraSamhita
kRSNASTakam 2
nityAnandaikarasaM saccinmAtraM svayaM jyOtiH| puruSOttamamajamIzaM vandE zrIyAdavAdhIzam|| |
bhajE vrajaikamaNDanaM samastapApakhaNDanam svabhaktacittaraJjanaM sadaiva nandanandanam| supicchagucchamastakaM sunAdavENuhastakam anaGgaraGgasAgaraM namAmi kRSNanAgaram||1|| |
manOjagarvamOcanaM vizAlalOlalOcanam vidhUtagOpazOcanaM namAmi padmalOcanam| karAravindabhUdharaM smitAvalOkasundaram mahEndramAnadAraNaM namAmi kRSNavAraNam||2|| |
kadambasUnakuNDalaM sucArugaNDamaNDalam vrajAGganaikavallabhaM namAmi kRSNadurlabham| yazOdayA samOdayA sagOpayA sanandayA yutaM sukhaikadAyakaM namAmi gOpanAyakam||3|| |
sadaiva pAdapaGkajaM madIya mAnasE nijam dadhAnamuktamAlakaM namAmi nandabAlakam| samastadOSazOSaNaM samastalOkapOSaNam samastagOpamAnasaM namAmi nandalAlasam||4|| |
bhuvO bharAvatArakaM bhavAbdhikarNadhArakam yazOmatIkizOrakaM namAmi cittacOrakam| dRgantakAntabhaGginaM sadA sadAlisaGginam dinE dinE navaM navaM namAmi nandasambhavam||5|| |
guNAkaraM sukhAkaraM kRpAkaraM kRpAparam suradviSannikandanaM namAmi gOpanandanam| navInagOpanAgaraM navInakElilampaTam namAmi mEghasundaraM taDitprabhAlasatpaTam||6|| |
samastagOpanandanaM hRdambujaikamOdanam namAmi kuJjamadhyagaM prasannabhAnuzObhanam| nikAmakAmadAyakaM dRgantacArusAyakam rasAlavENugAyakaM namAmi kuJjanAyakam||7|| |
vidagdhagOpikAmanOmanOjJatalpazAyinam namAmi kuJjakAnanE pravRddhavahnipAyinam| kizOrakAntiraJjitaM dRgaJjanaM suzObhitam gajEndramOkSakAriNaM namAmi zrIvihAriNam||8|| |
yadA tadA yathA tathA tathaiva kRSNasatkathA mayA sadaiva gIyatAM tathA kRpA vidhIyatAm| pramANikASTakadvayaM japatyadhItya yaH pumAn bhavEt sa nandanandanE bhavE bhavE subhaktimAn|| |
||iti zrImacchaGkarAcAryaviracitaM zrIkRSNASTakaM sampUrNam||