From StotraSamhita

Jump to: navigation, search


Stotras from bhAgavatam
kuntIstutiH (1.8) bhISmastutiH (1.9) catuzzlOki bhAgavatam (2.9) kUrmastOtram (3.5) yajJavarAhamUrtistutiH (3.13)
dhruvastutiH (4.9) nArAyaNakavacam (6.8) prahlAdastutiH (7.9) gajEndrastutiH (8.3) vAmanastOtram (8.17)
bAlarakSA (10.6) gOpikAgItam (10.31) akrUrastutiH (10.40) mucukundastutiH (10.51) rukmiNI-sandEzaH (10.52)

kuntIstutiH

kuntyuvAca

namasyE puruSaM tvAdyamIzvaraM prakRtEH param|
alakSyaM sarvabhUtAnAmantarbahiravasthitam||18||
mAyAjavanikAcchannamajJAdhOkSajamavyayam|
na lakSyasE mUDhadRzA naTO nATyadharO yathA||19||
tathA paramahaMsAnAM munInAmamalAtmanAm|
bhaktiyOgavidhAnArthaM kathaM pazyEma hi striyaH||20||
kRSNAya vAsudEvAya dEvakInandanAya ca|
nandagOpakumArAya gOvindAya namO namaH||21||
namaH paGkajanAbhAya namaH paGkajamAlinE|
namaH paGkajanEtrAya namastE paGkajAGghrayE||22||
yathA hRSIkEza khalEna dEvakI kaMsEna ruddhAticiraM zucArpitA|
vimOcitAhaM ca sahAtmajA vibhO tvayaiva nAthEna muhurvipadgaNAt||23||
viSAnmahAgnEH puruSAdadarzanAdasatsabhAyA vanavAsakRcchrataH|
mRdhE mRdhE'nEkamahArathAstratO drauNyastratazcAsma harE'bhirakSitAH||24||
vipadaH santu tAH zazvattatra tatra jagadgurO|
bhavatO darzanaM yatsyAdapunarbhavadarzanam||25||
janmaizvaryazrutazrIbhirEdhamAnamadaH pumAn|
naivArhatyabhidhAtuM vai tvAmakiJcanagOcaram||26||
namO'kiJcanavittAya nivRttaguNavRttayE|
AtmArAmAya zAntAya kaivalyapatayE namaH||27||
manyE tvAM kAlamIzAnamanAdinidhanaM vibhum|
samaM carantaM sarvatra bhUtAnAM yanmithaH kaliH||28||
na vEda kazcidbhagavaMzcikIrSitaM tavEhamAnasya nRNAM viDambanam|
na yasya kazciddayitO'sti karhiciddvESyazca yasminviSamA matirnRNAm||29||
janma karma ca vizvAtmannajasyAkarturAtmanaH|
tiryaGnRRSiSu yAdaHsu tadatyantaviDambanam||30||
gOpyAdadE tvayi kRtAgasi dAma tAvadyA tE dazAzrukalilAJjanasambhramAkSam|
vaktraM ninIya bhayabhAvanayA sthitasya sA mAM vimOhayati bhIrapi yadbibhEti||31||
kEcidAhurajaM jAtaM puNyazlOkasya kIrtayE|
yadOH priyasyAnvavAyE malayasyEva candanam||32||
aparE vasudEvasya dEvakyAM yAcitO'bhyagAt|
ajastvamasya kSEmAya vadhAya ca suradviSAm||33||
bhArAvatAraNAyAnyE bhuvO nAva ivOdadhau|
sIdantyA bhUribhArENa jAtO hyAtmabhuvArthitaH||34||
bhavE'sminklizyamAnAnAmavidyAkAmakarmabhiH|
zravaNasmaraNArhANi kariSyanniti kEcana||35||
zRNvanti gAyanti gRNantyabhIkSNazaH smaranti nandanti tavEhitaM janAH|
ta Eva pazyantyacirENa tAvakaM bhavapravAhOparamaM padAmbujam||36||
apyadya nastvaM svakRtEhita prabhO jihAsasi svitsuhRdO'nujIvinaH|
yESAM na cAnyadbhavataH padAmbujAtparAyaNaM rAjasu yOjitAMhasAm||37||
kE vayaM nAmarUpAbhyAM yadubhiH saha pANDavAH|
bhavatO'darzanaM yarhi hRSIkANAmivEzituH||38||
nEyaM zObhiSyatE tatra yathEdAnIM gadAdhara|
tvatpadairaGkitA bhAti svalakSaNavilakSitaiH||39||
imE janapadAH svRddhAH supakvauSadhivIrudhaH|
vanAdrinadyudanvantO hyEdhantE tava vIkSitaiH||40||
atha vizvEza vizvAtmanvizvamUrtE svakESu mE|
snEhapAzamimaM chindhi dRDhaM pANDuSu vRSNiSu||41||
tvayi mE'nanyaviSayA matirmadhupatE'sakRt|
ratimudvahatAdaddhA gaGgEvaughamudanvati||42||
zrIkRSNa kRSNasakha vRSNyRSabhAvanidhrugrAjanyavaMzadahanAnapavargavIrya|
gOvinda gOdvijasurArtiharAvatAra yOgEzvarAkhilagurO bhagavannamastE||43||


||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM prathamaskandhE aSTamE'dhyAyE zrI kuntIkRta kRSNastutiH sampUrNaH||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox