From StotraSamhita
kuntIstutiH
kuntyuvAca
namasyE puruSaM tvAdyamIzvaraM prakRtEH param| alakSyaM sarvabhUtAnAmantarbahiravasthitam||18|| |
mAyAjavanikAcchannamajJAdhOkSajamavyayam| na lakSyasE mUDhadRzA naTO nATyadharO yathA||19|| |
tathA paramahaMsAnAM munInAmamalAtmanAm| bhaktiyOgavidhAnArthaM kathaM pazyEma hi striyaH||20|| |
kRSNAya vAsudEvAya dEvakInandanAya ca| nandagOpakumArAya gOvindAya namO namaH||21|| |
namaH paGkajanAbhAya namaH paGkajamAlinE| namaH paGkajanEtrAya namastE paGkajAGghrayE||22|| |
yathA hRSIkEza khalEna dEvakI kaMsEna ruddhAticiraM zucArpitA| vimOcitAhaM ca sahAtmajA vibhO tvayaiva nAthEna muhurvipadgaNAt||23|| |
viSAnmahAgnEH puruSAdadarzanAdasatsabhAyA vanavAsakRcchrataH| mRdhE mRdhE'nEkamahArathAstratO drauNyastratazcAsma harE'bhirakSitAH||24|| |
vipadaH santu tAH zazvattatra tatra jagadgurO| bhavatO darzanaM yatsyAdapunarbhavadarzanam||25|| |
janmaizvaryazrutazrIbhirEdhamAnamadaH pumAn| naivArhatyabhidhAtuM vai tvAmakiJcanagOcaram||26|| |
namO'kiJcanavittAya nivRttaguNavRttayE| AtmArAmAya zAntAya kaivalyapatayE namaH||27|| |
manyE tvAM kAlamIzAnamanAdinidhanaM vibhum| samaM carantaM sarvatra bhUtAnAM yanmithaH kaliH||28|| |
na vEda kazcidbhagavaMzcikIrSitaM tavEhamAnasya nRNAM viDambanam| na yasya kazciddayitO'sti karhiciddvESyazca yasminviSamA matirnRNAm||29|| |
janma karma ca vizvAtmannajasyAkarturAtmanaH| tiryaGnRRSiSu yAdaHsu tadatyantaviDambanam||30|| |
gOpyAdadE tvayi kRtAgasi dAma tAvadyA tE dazAzrukalilAJjanasambhramAkSam| vaktraM ninIya bhayabhAvanayA sthitasya sA mAM vimOhayati bhIrapi yadbibhEti||31|| |
kEcidAhurajaM jAtaM puNyazlOkasya kIrtayE| yadOH priyasyAnvavAyE malayasyEva candanam||32|| |
aparE vasudEvasya dEvakyAM yAcitO'bhyagAt| ajastvamasya kSEmAya vadhAya ca suradviSAm||33|| |
bhArAvatAraNAyAnyE bhuvO nAva ivOdadhau| sIdantyA bhUribhArENa jAtO hyAtmabhuvArthitaH||34|| |
bhavE'sminklizyamAnAnAmavidyAkAmakarmabhiH| zravaNasmaraNArhANi kariSyanniti kEcana||35|| |
zRNvanti gAyanti gRNantyabhIkSNazaH smaranti nandanti tavEhitaM janAH| ta Eva pazyantyacirENa tAvakaM bhavapravAhOparamaM padAmbujam||36|| |
apyadya nastvaM svakRtEhita prabhO jihAsasi svitsuhRdO'nujIvinaH| yESAM na cAnyadbhavataH padAmbujAtparAyaNaM rAjasu yOjitAMhasAm||37|| |
kE vayaM nAmarUpAbhyAM yadubhiH saha pANDavAH| bhavatO'darzanaM yarhi hRSIkANAmivEzituH||38|| |
nEyaM zObhiSyatE tatra yathEdAnIM gadAdhara| tvatpadairaGkitA bhAti svalakSaNavilakSitaiH||39|| |
imE janapadAH svRddhAH supakvauSadhivIrudhaH| vanAdrinadyudanvantO hyEdhantE tava vIkSitaiH||40|| |
atha vizvEza vizvAtmanvizvamUrtE svakESu mE| snEhapAzamimaM chindhi dRDhaM pANDuSu vRSNiSu||41|| |
tvayi mE'nanyaviSayA matirmadhupatE'sakRt| ratimudvahatAdaddhA gaGgEvaughamudanvati||42|| |
zrIkRSNa kRSNasakha vRSNyRSabhAvanidhrugrAjanyavaMzadahanAnapavargavIrya| gOvinda gOdvijasurArtiharAvatAra yOgEzvarAkhilagurO bhagavannamastE||43|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM prathamaskandhE aSTamE'dhyAyE zrI kuntIkRta kRSNastutiH sampUrNaH||