From StotraSamhita
mahAlakSmyaSTakam
indra uvAca
namastE'stu mahAmAyE zrIpIThE surapUjitE| zaGkhacakragadAhastE mahAlakSmi namO'stu tE||1|| |
namastE garuDArUDhE kOlAsurabhayaGkari| sarvapApaharE dEvi mahAlakSmi namO'stu tE||2|| |
sarvajJE sarvavaradE sarvaduSTabhayaGkari| sarvaduHkhaharE dEvi mahAlakSmi namO'stu tE||3|| |
siddhibuddhipradE dEvi bhuktimuktipradAyini| mantrapUtE sadA dEvi mahAlakSmi namO'stu tE||4|| |
AdyantarahitE dEvi AdyazaktimahEzvari| yOgajE yOgasambhUtE mahAlakSmi namO'stu tE||5|| |
sthUlasUkSmamahAraudrE mahAzakti mahOdarE| mahApApaharE dEvi mahAlakSmi namO'stu tE||6|| |
padmAsanasthitE dEvi parabrahmasvarUpiNi| paramEzi jaganmAtarmahAlakSmi namO'stu tE||7|| |
zvEtAmbaradharE dEvi nAnAlaGkArabhUSitE| jagatsthitE jaganmAtarmahAlakSmi namO'stu tE||8|| |
mahAlakSmyaSTakaM stOtraM yaH paThEdbhaktimAnnaraH| sarvasiddhimavApnOti rAjyaM prApnOti sarvadA|| |
EkakAlE paThEnnityaM mahApApavinAzanam| dvikAlaM yaH paThEnnityaM dhanadhAnyasamanvitaH|| |
trikAlaM yaH paThEnnityaM mahAzatruvinAzanam| mahAlakSmIrbhavEnnityaM prasannA varadA zubhA|| |
||iti zrImadpadmapurANE mahAlakSmyaSTakaM sampUrNam||