From StotraSamhita
mucukundastutiH
zrImucukunda uvAca
vimOhitO'yaM jana Iza mAyayA tvadIyayA tvAM na bhajatyanarthadRk| sukhAya duHkhaprabhavESu sajjatE gRhESu yOSitpuruSazca vaJcitaH||45|| |
labdhvA janO durlabhamatra mAnuSaM kathaJcidavyaGgamayatnatO'nagha| pAdAravindaM na bhajatyasanmatir gRhAndhakUpE patitO yathA pazuH||46|| |
mamaiSa kAlO'jita niSphalO gatO rAjyazriyOnnaddhamadasya bhUpatEH| martyAtmabuddhEH sutadArakOzabhUSvAsajjamAnasya durantacintayA||47|| |
kalEvarE'sminghaTakuDyasannibhE nirUDhamAnO naradEva ityaham| vRtO rathEbhAzvapadAtyanIkapair gAM paryaTaMstvAgaNayansudurmadaH||48|| |
pramattamuccairitikRtyacintayA pravRddhalObhaM viSayESu lAlasam| tvamapramattaH sahasAbhipadyasE kSullElihAnO'hirivAkhumantakaH||49|| |
purA rathairhEmapariSkRtaizcaran mataM gajairvA naradEvasaMjJitaH| sa Eva kAlEna duratyayEna tE kalEvarO viTkRmibhasmasaMjJitaH||50|| |
nirjitya dikcakramabhUtavigrahO varAsanasthaH samarAjavanditaH| gRhESu maithunyasukhESu yOSitAM krIDAmRgaH pUruSa Iza nIyatE||51|| |
karOti karmANi tapaHsuniSThitO nivRttabhOgastadapEkSayAdadat| punazca bhUyAsamahaM svarADiti pravRddhatarSO na sukhAya kalpatE||52|| |
bhavApavargO bhramatO yadA bhavEjjanasya tarhyacyuta satsamAgamaH| satsaGgamO yarhi tadaiva sadgatau parAvarEzE tvayi jAyatE matiH||53|| |
manyE mamAnugraha Iza tE kRtO rAjyAnubandhApagamO yadRcchayA| yaH prArthyatE sAdhubhirEkacaryayA vanaM vivikSadbhirakhaNDabhUmipaiH||54|| |
na kAmayE'nyaM tava pAdasEvanAdakiJcanaprArthyatamAdvaraM vibhO| ArAdhya kastvAM hyapavargadaM harE vRNIta AryO varamAtmabandhanam||55|| |
tasmAdvisRjyAziSa Iza sarvatO rajastamaHsattvaguNAnubandhanAH| niraJjanaM nirguNamadvayaM paraM tvAM jJAptimAtraM puruSaM vrajAmyaham||56|| |
ciramiha vRjinArtastapyamAnO'nutApair avitRSaSaDamitrO'labdhazAntiH kathaJcit| zaraNada samupEtastvatpadAbjaM parAtman abhayamRtamazOkaM pAhi mApannamIza||57|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dazamaskandhE EkapaJcAzatatamE'dhyAyE zrI mucukundakRta kRSNastutiH sampUrNaH||