From StotraSamhita
mUkasAram
zrutismRtipurANAnAm AlayaM karuNAlayam| namAmi bhagavatpAdaM zaGkaraM lOkazaGkaram|| |
sadAzivasamArambhAM zaGkarAcAryamadhyamAm| asmadAcAryaparyantAM vandE guruparamparAm|| |
rAkAcandrasamAnakAntivadanA nAkAdhirAjastutA mUkAnAmapi kurvatI suradhunInIkAzavAgvaibhavam| zrIkAJcInagarIvihArarasikA zOkApahantrI satAm EkA puNyaparamparA pazupatErAkAriNI rAjatE||1|| (1-11) |
jAtA zItalazailataH sukRtinAM dRzyA paraM dEhinAm lOkAnAM kSaNamAtrasaMsmaraNataH santApavicchEdinI| AzcaryaM bahu khElanaM vitanutE naizcalyamAbibhratI kampAyAstaTasImni kA'pi taTinI kAruNyapAthOmayI||2|| (1-12) |
parAmRtajharIplutA jayati nityamantazcarI bhuvAmapi bahizcarI paramasaMvidEkAtmikA| mahadbhiraparOkSitA satatamEva kAJcIpurE mamAnvahamahammatirmanasi bhAtu mAhEzvarI||3|| (1-90) |
carAcarajaganmayIM sakalahRnmayIM cinmayIm guNatrayamayIM jagattrayamayIM tridhAmAmayIm| parAparamayIM sadA dazadizAM nizAharmayIm parAM satatasanmayIM manasi cinmayIM zIlayE||4|| (1-97) |
bhavAmbhOdhau naukAM jaDimavipinE pAvakazikhAm amartyEndrAdInAmadhimukuTamuttaMsakalikAm| jagattApE jyOtsnAmakRtakavacaHpaJjarapuTE zukastrIM kAmAkSyA manasi kalayE pAdayugalIm||5|| (2-49) |
parA vidyA hRdyAzritamadanavidyA marakata- prabhAnIlA lIlAparavazitazUlAyudhamanAH| tamaHpUraM dUraM caraNanatapaurandarapurI- mRgAkSI kAmAkSI kamalataralAkSI nayatu mE||6|| (3-56) |
samaravijayakOTI sAdhakAnandadhATI mRduguNaparipETI mukhyakAdambavATI| muninutaparipATI mOhitAjANDakOTI paramazivavadhUTI pAtu mAM kAmakOTI||7|| (3-101) |
yasyA vATI hRdayakamalaM kausumI yOgabhAjAm yasyAH pIThI satatazizirA zIkarairmAkarandaiH| yasyAH pETI zrutiparicalanmauliratnasya kAJcI sA mE sOmAbharaNamahiSI sAdhayEtkAGkSitAni||8|| (3-77) |
kuNDali kumAri kuTilE caNDi carAcarasavitri cAmuNDE| guNini guhAriNi guhyE gurumUrtE tvAM namAmi kAmAkSi||9|| (1-46) |
abhidAkRtirbhidAkRtiracidAkRtirapi cidAkRtirmAtaH| anahantA tvamahantA bhramayasi kAmAkSi zAzvatI vizvam||10|| (1-47) |
antarapi bahirapi tvaM jantutatErantakAntakRdahantE| cintitasantAnavatAM santatamapi tantanISi mahimAnam||11|| (1-98) |
girAM dUrau cOrau jaDimatimirANAM kRtajagat paritrANau zONau munihRdayalIlaikanipuNau| nakhaiH smErau sArau nigamavacasAM khaNDitabhava- grahOnmAdau pAdau tava janani kAmAkSi kalayE||12|| (2-44) |
japAlakSmIzONO janitaparamajJAnanalinI- vikAsavyAsaGgO viphalitajagajjADyagarimA| manaHpUrvAdriM mE tilakayatu kAmAkSi tarasA tamaskANDadrOhI tava caraNapAthOjaramaNaH||13|| (2-17) |
varIvartu sthEmA tvayi mama girAM dEvi manasO narInartu prauDhA vadanakamalE vAkyalaharI| carIcartu prajJAjanani jaDimAnaH parajanE sarIsartu svairaM janani mayi kAmAkSi karuNA||14|| (2-48) |
nIlO'pi rAgamadhikaM janayanpurArEH lOlO'pi bhaktimadhikAM dRDhayannarANAm| vakrO'pi dEvi namatAM samatAM vitanvan kAmAkSi nRtyatu mayi tvadapAGgapAtaH||15|| (4-16) |
atyantazItalamatandrayatu kSaNArdham astOkavibhramamanaGgavilAsakandam| alpasmitAdRtamapArakRpApravAham akSiprarOhamacirAnmayi kAmakOTi||16|| (4-24) |
kaivalyadAya karuNArasakiGkarAya kAmAkSi kandalitavibhramazaGkarAya| AlOkanAya tava bhaktazivaGkarAya mAtarnamO'stu paratantritazaGkarAya||17|| (4-47) |
saMsAragharmaparitApajuSAM narANAm kAmAkSi zItalatarANi tavEkSitAni| candrAtapanti ghanacandanakardamanti muktAguNanti himavAriniSEcananti||18|| (4-77) |
bANEna puSpadhanuSaH parikalpyamAna- trANEna bhaktamanasAM karuNAkarENa| kONEna kOmaladRzastava kAmakOTi zONEna zOSaya zivE mama zOkasindhum||19|| (4-94) |
ajJAtabhaktirasamaprasaradvivEkam atyantagarvamanadhItasamastazAstram| aprAptasatyamasamIpagataM ca muktEH kAmAkSi naiva tava spRhayati dRSTipAtaH||20|| (4-100) |
indhAnE bhavavItihOtranivahE karmaughacaNDAnila- prauDhimnA bahulIkRtE nipatitaM santApacintAkulam| mAtarmAM pariSiJca kiJcidamalaiH pIyUSavarSairiva zrIkAmAkSi tava smitadyutikaNaiH zaiziryalIlAkaraiH||21|| (5-94) |
karpUrairamRtairjagajjanani tE kAmAkSi candrAtapaiH muktAhAraguNairmRNAlavalayairmugdhasmitazrIriyam| zrIkAJcIpuranAyikE samatayA saMstUyatE sajjanaiH tattAdRGmama tApazAntividhayE kiM dEvi mandAyatE||22|| (5-24) |
cEtaH zItalayantu naH pazupatErAnandajIvAtavO namrANAM nayanAdhvasImasu zaraccandrAtapOpakramAH| saMsArAkhyasarOruhAkarakhalIkArE tuSArOtkarAH kAmAkSi smarakIrtibIjanikarAstvanmandahAsAGkurAH||23|| (5-31) |
sUtiH zvEtimakandalasya vasatiH zRGgArasArazriyaH pUrtiH sUktijharIrasasya laharI kAruNyapAthOnidhEH| vATI kAcana kausumI madhurimasvArAjyalakSmyAstava zrIkAmAkSi mamAstu maGgalakarI hAsaprabhAcAturI||24|| (5-85) |
krIDAlOlakRpAsarOruhamukhIsaudhAGgaNEbhyaH kavi- zrENIvAkparipATikAmRtajharIsUtIgRhEbhyaH zivE| nirvANAGkurasArvabhaumapadavIsiMhAsanEbhyastava zrIkAmAkSi manOjJamandahasitajyOtiSkaNEbhyO namaH||25|| (5-100) |
kavitvazrImizrIkaraNanipuNau rakSaNacaNau vipannAnAM zrImannalinamasRNau zONakiraNau| munIndrANAmantaHkaraNazaraNau mandasaraNau manOjJau kAmAkSyA duritaharaNau naumi caraNau||26|| (2-73) |
parasmAtsarvasmAdapi ca parayOrmuktikarayOH nakhazrIbhirjyOtsnAkalitatulayOstAmratalayOH| nilIyE kAmAkSyA nigamanutayOrnAkinatayOH nirastaprOnmIlannalinamadayOrEva padayOH||27|| (2-74) |
raNanmaJjIrAbhyAM lalitagamanAbhyAM sukRtinAm manOvAstavyAbhyAM mathitatimirAbhyAM nakharucA| nidhEyAbhyAM patyA nijazirasi kAmAkSi satatam namastE pAdAbhyAM nalinamRdulAbhyAM girisutE||28|| (2-96) |
yazaH sUtE mAtarmadhurakavitAM pakSmalayatE zriyaM dattE cittE kamapi paripAkaM prathayatE| satAM pAzagranthiM zithilayati kiM kiM na kurutE prapannE kAmAkSyAH praNatiparipATI caraNayOH||29|| (2-99) |
manISAM mAhEndrIM kakubhamiva tE kAmapi dazAm pradhattE kAmAkSyAzcaraNataruNAdityakiraNaH| yadIyE samparkE dhRtarasamarandA kavayatAm parIpAkaM dhattE parimalavatI sUktinalinI||30|| (2-100) |
bhuvanajanani bhUSAbhUtacandrE namastE kaluSazamani kampAtIragEhE namastE| nikhilanigamavEdyE nityarUpE namastE parazivamayi pAzacchEdahastE namastE||31|| (3-99) |
||iti zrI kAJcIjagadguruNA zrI candrazEkharEndrasarasvatIsvAminA zrI mUkamahAkavipraNItAyAH mUkapaJcazatyAH saGgrahItaM mUkasAraM sampUrNam||
1-AryAzatakam 2-pAdAravindazatakam 3-stutiztakam 4-kaTAkSazatakam 5-mandasmitazatakam