From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
prathama-dazakam -- bhagavanmahimA
sAndrAnandAvabOdhAtmakamanupamitaM kAladEzAvadhibhyAm nirmuktaM nityamuktaM nigamazatasahasrENa nirbhAsyamAnam| aspaSTaM dRSTamAtrE punarurupuruSArthAtmakaM brahma tattvam tattAvadbhAti sAkSAdgurupavanapurE hanta bhAgyaM janAnAm||1|| |
EvaM durlabhyavastunyapi sulabhatayA hastalabdhE yadanyat tanvA vAcA dhiyA vA bhajati bata janaH kSudrataiva sphuTEyam| EtE tAvadvayaM tu sthirataramanasA vizvapIDApahatyai nizzESAtmAnamEnaM gurupavanapurAdhIzamEvAzrayAmaH||2|| |
sattvaM yattatpurAbhyAmaparikalanatO nirmalaM tEna tAvad- bhUtairbhUtEnidrayaistE vapuriti bahuzaH zrUyatE vyAsavAkyam| tatsvacchatvAdyadacchAditaparasukhacidgarbhanirbhAsarUpam tasmin dhanyA ramantE zrutimatimadhurE sugrahE vigrahE tE||3|| |
niSkampE nityapUrNE niravadhi paramAnandapIyUSarUpE nirlInAnEkamuktAvalisubhagatamE nirmalabrahmasindhau| kallOlOllAsatulyaM khalu vimalataraM sattvamAhustadAtmA kasmAnnO niSkalastvaM sakala iti vacastvatkalAsvEva bhUman 1-4||4|| |
nirvyApArO'pi niSkAraNamaja bhajasE yatkriyAmIkSaNAkhyAm tEnaivOdEti lInA prakRtirasatikalpA'pi kalpAdikAlE| tasyAH saMzuddhamaMzaM kamapi tamatirOdhAyakaM sattvarUpam sa tvaM dhRtvA dadhAsi svamahimavibhavAkuNTha vaikuNTa rUpam||5|| |
tattE pratyagradhArAdharalalitakaLAyAvalIkElikAram lAvaNyasyaikasAraM sukRtijanadRzAM pUrNapuNyAvatAram| lakSmInizzaGkalIlAnilayanamamRtasyandasandOhamantaH siJcatsaJcintakAnAM vapuranukalayE mArutAgAranAtha||6|| |
kaSTA tE sRSTicESTA bahutarabhavakhEdAvahA jIvabhAjA mityEvaM pUrvamAlOcitamajita mayA naivamadyAbhijAnE| nO cEjjIvAH kathaM vA madhurataramidaM tvadvapuzcidrasArdram nEtraiH zrOtraizca pItvA paramarasasudhAMbhOdhipUrE ramEran||7|| |
namrANAM sannidhattE satatamapi purastairanabhyArthitAnapyarthAna- pyarthAn kAmAnajasraM vitarati paramAnandasAndrAM gatiM ca| itthaM nizzESalabhyO niravadhikaphalaH pArijAtO harE tvam kSudraM taM zakravATIdrumamabhilaSati vyarthamarthivrajO'yam||8|| |
kAruNyAtkAmamanyaM dadati khalu parE svAtmadastvaM vizESA- daizvaryAdIzatE'nyE jagati parajanE svAtmanO'pIzvarastvam| tvayyuccairAramanti pratipadamadhurE cEtanAH sphItabhAgyAs- tvaM cA''tmArAm EvEtyatulaguNagaNAdhAra zaurE namastE||9|| |
aizvaryaM zaGkarAdIzvaraviniyamanaM vizvatEjOharANAm tEjassaMhAri vIryaM vimalamapi yazO nispRhaizcOpagItam| aGgAsaGgA sadA zrIrakhilavidasi na kvApi tE saGgavArtA tadvAtAgAravAsin murahara bhagavacchabdamukhyAzrayO'si||10|| |
||iti zrImannArAyaNIyE prathama-dazakaM sampUrNam||