From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
tRtIya-dazakam -- bhaktaswarUpam
paThantO nAmAni pramadabharasindhau nipatitAH smarantO rUpaM tE varada kathayantO guNakathAH| carantO yE bhaktAstvayi khalu ramantE paramamU- nahaM dhanyAnmanyE samadhigatasarvAbhilaSitAn||1|| |
gadakliSTaM kaSTaM tava caraNasEvArasabharE'- pyanAsaktaM cittaM bhavati bata viSNO kuru dayAm| bhavatpAdAmbhOjasmaraNarasikO nAmanivahA- nahaM gAyaGgAyaM kuhacana vivatsyAmi vijanE||2|| |
kRpA tE jAtA cEtkimiva na hi labhyaM tanubhRtAm madIyaklEzaughaprazamanadazA nAma kiyatI| na kE kE lOkE'sminnanizamayi zOkAbhirahitA bhavadbhaktA muktAH sukhagatimasaktA vidadhatE||3|| |
muniprauDhA rUDhA jagati khalu gUDhAtmagatayO bhavatpAdAmbhOjasmaraNavirujO nAradamukhAH| carantIza svairaM satataparinirbhAtaparacit- sadAnandAdvaitaprasaraparimagnAH kimaparam||4|| |
bhavadbhaktiH sphItA bhavatu mama saiva prazamayE- dazESaklEzaughaM na khalu hRdi sandEhakaNikA| na cEd{}vyAsasyOktistava ca vacanaM naigamavacO bhavEnmithyA rathyApuruSavacanaprAyamakhilam||5|| |
bhavadbhaktistAvatpramukhamadhurA tvAdguNarasAt kimapyArUDhA cEdakhilaparitApaprazamanI| punazcAntE svAntE vimalapari bOdhOdayamiLan mahAnandAdvaitaM dizati kimataH prArthyamaparam||6|| |
vidhUya klEzAnmE kuru caraNayugmaM dhRtarasam bhavatkSEtraprAptau karamapi ca tE pUjanavidhau| bhavanmUrtyAlOkE nayanamatha tE pAdatulasI- parighrANE ghrANaM zravaNamapi tE cArucaritE||7|| |
prabhUtAdhivyAdhiprasabhacalitE mAmakahRdi tvadIyaM tadrUpaM paramasukhacidrUpamudiyAt| udaJcadrOmAJcO galitabahuharSAzrunivahO yathA vismaryAsaM durupazamapIDAparibhavAn||8|| |
marudgEhAdhIza tvayi khalu parAJcO'pi sukhinO bhavatsnEhI sO'haM subahu paritapyE ca kimidam| akIrtistE mA bhUdvarada gadabhAraM prazamayan bhavatbhaktOttaMsaM jhaTiti kuru mAM kaMsadamana||9|| |
kimuktairbhUyObhistava hi karuNA yAvadudiyA dahaM tAvaddEva prahitavividhArtapralapitaH| puraH klRptE pAdE varada tava nESyAmi divasAn yathAzakti vyaktaM natinutiniSEvA viracayan||10|| |
||iti zrImannArAyaNIyE tRtIya-dazakaM sampUrNam||