From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
sthitaH sa kamalOdbhavastava hi nAbhipaGkEruhE kutaH svididamambudhAvuditamityanAlOkAyan| tadIkSaNakutUhalAtpratidizaM vivRttAnana- zcaturvadanatAmagAdvikasadaSTadRSTyambujAm||1|| |
mahArNavavighUrNitaM kamalamEva tatkEvalam vilOkya tadupAzrayaM tava tanuM tu nAlOkayan| ka ESa kamalOdarE mahati nissahAyO hyaham kutaH svididamambujaM samajanIti cintAmagAt||2|| |
amuSya hi sarOruhaH kimapi kAraNaM sambhavE- ditisma kRtanizcayaH sa khalu nALarandhrAdhvanA| svayOgabalavidyayA samavarUDhavAnprauDhadhIH tvadIyamatimOhanaM na tu kaLEbaraM dRSTavAn||3|| |
tatassakalanALikAvivaramArgagO mArgayan prayasya zatavatsaraM kimapi naiva saMdRSTavAn| nivRtya kamalOdarE sukhaniSaNNa EkAgradhIH samAdhibalamAdadhE bhavadanugrahaikAgrahI||4|| |
zatEna parivatsarairdRDhasamAdhibandhOllasat- prabOdhavizadIkRtaH sa khalu padminIsambhavaH| adRSTacaramadbhutaM tava hi rUpamantardRzA vyacaSTa parituSTadhIrbhujagabhOgabhAgAzrayam||5|| |
kirITamukuTOllasatkaTakahArakEyUrayuJ maNisphuritamEkhalaM suparivItapItAMbaram| kalAyakusumaprabhaM galatalOllasatkaustubham vapustadayi bhAvayE kamalajanmanE darzitam||6|| |
zrutiprakaradarzitapracuravaibhava zrIpatE harE jaya jaya prabhO padamupaiSi diSTyA dRzOH| kuruSva dhiyamAzu mE bhuvananirmitau karmaThA miti druhiNavarNitasvaguNabaMhimA pAhi mAm||7|| |
labhasva bhuvanatrayIracanadakSatAmakSatAm gRhANa madanugrahaM kuru tapazca bhUyO vidhE| bhavatvakhilasAdhanI mayi ca bhaktiratyutkaTE- tyudIrya giramAdadhA muditacEtasaM vEdhasam||8|| |
zataM kRtatapAstataH sa khalu divyasaMvatsarA- navApya ca tapObalaM matibalaM ca pUrvAdhikam| udIkSya kila kampitaM payasi paGkajaM vAyunA bhavadbalavijRmbhitaH pavanapAthasI pItavAn||9|| |
tavaiva kRpayA punaH sarasijEna tEnaiva saH prakalpya bhuvanatrayIM pravavRtE prajAnirmitau| tathAvidhakRpAbharO gurumarutpurAdhIzvara tvamAzu paripAhi mAM gurudayOkSitairIkSitaiH||10|| |
||iti zrImannArAyaNIyE navama-dazakaM sampUrNam||