From StotraSamhita
zrImannArAyaNIyam | |
---|---|
![]() | |
dazakam | |
01 02 03 04 05 06 07 08 09 10 | |
11 12 13 14 15 16 17 18 19 20 | |
21 22 23 24 25 26 27 28 29 30 | |
31 32 33 34 35 36 37 38 39 40 | |
41 42 43 44 45 46 47 48 49 50 | |
51 52 53 54 55 56 57 58 59 60 | |
61 62 63 64 65 66 67 68 69 70 | |
71 72 73 74 75 76 77 78 79 80 | |
81 82 83 84 85 86 87 88 89 90 | |
91 92 93 94 95 96 97 98 99 100 |
EkAdaza-dazakam -- sanakAdInAM vaikuNThapravEzaH
kramENa sargE parivardhamAnE kadApi divyAH sanakAdayastE| bhavadvilOkAya vikuNThalOkaM prapEdirE mArutamandirEza||1|| |
manOjJanauzrEyasakAnanAdyairanEkavApamiNimandiraizca| anOpamaM taM bhavatO nikEtaM munIzvarAH prApuratItakakSyAH||2|| |
bhavaddidRkSUnbhavanaM vivikSUndvAHsthau jayasthAn vijayO'pyarundhAm| tESAM ca cittE padamApa kOpaH sarvaM bhavatprEraNayaiva bhUman||3|| |
vaikuNThalOkAnucitapracEStau kaSTau yuvAM daityagatiM bhajEtam| iti prazaptau bhavadAzrayau tau harismRtirnO'stviti nEmatustAn||4|| |
tEdEtadAjJAya bhavAnavAptaH sahaiva lakSmyA bahiraMbujAkza| khagEzvarAMsArpitacArubAhurAnandayaMstAnabhirAmamUrtyA||5|| |
prasAdya gIrbhiH stuvatO munIndrAnananyanAthAvatha pArSadau tau saMrambhayOgEna bhavaistribhirmAmupEtamityAttakRpAM nyagAdIH| tvadIyabhRtyAvatha kAzyapAttau surArivIrAvuditau ditau dvau sandhyAsamutpAdanakaSTacESTau yamau ca lOkasya yamAvivAnyau||6|| |
hiraNyapUrvaH kazipuH kilaikaH purO hiraNyAkSa iti pratItaH| ubhau bhavannAthamazESalOkaM ruSA nyarundhAM nijavAsanAndhau||7|| |
tayOrhiraNyAkSamahAsurEndrO raNAya dhAvannanavAptavairI| bhavatpriyAM kSmAM salilE nimajya cacAra garvAdvinadan gadAvAn||8|| |
tatO jalEzAtsadRzaM bhavantaM nizamya babhrAma gavESayaMstvAm| bhaktaikadRzyaH sa kRpAnidhE tvaM nirundhi rOgAn marudAlayEza||9|| |
||iti zrImannArAyaNIyE EkAdaza-dazakaM sampUrNam||