From StotraSamhita

Jump to: navigation, search


parazurAmakRta-durgAstOtram


zrI parazurAma uvAca

zrIkRSNasya ca gOlOkE paripUrNatamasya ca|
AvirbhUtA vigrahataH parA sRSTyunmukhasya ca||1||
sUryakOTiprabhAyuktA vastrAlaGkArabhUSitA|
vahnizuddhAMzukAdhAnA susmitA sumanOharA||2||
navayauvanasampannA sindUrAruNyazObhitA|
lalitaM kabarIbhAraM mAlatImAlyamaNDitam||3||
ahO'nirvacanIyA tvaM cArumUrtiM ca bibhratI|
mOkSapradA mumukSUNAM mahAviSNOrvidhiH svayam||4||
mumOha kSaNamAtrENa dRSTvA tvAM sarvamOhinIm|
bAlaiH sambhUya sahasA sasmitA dhAvitA purA||5||
sadbhiH khyAtA tEna rAdhA mUlaprakRtirIzvarI|
kRSNastvAM sahasA bhItO vIryAdhAnaM cakAra ha||6||
tatO DimbhaM mahajjajJE tatO jAtO mahAnvirAT|
yasyaiva lOmakUpESu brahmANDAnyakhilAni ca||7||
rAdhAratikramENaiva tanniHzvAsO babhUva ha|
sa niHzvAso mahAvAyuH sa virAD-vizvadhArakaH||8||
bhayagharmajalEnaiva pupluvE vizvagOlakam|
sa virAD vizvanilayO jalarAzirbabhUva ha||9||
tatastvaM paJcadhA bhUya paJcamUrtIzca bibhratI|
prANAdhiSThAtRmUrttiryA kRSNasya paramAtmanaH||10||
kRSNaprANAdhikAM rAdhAM tAM vadanti purAvidaH|
vEdAdhiSThAtrImUrtiryA vEdazAstraprasUrapi||11||
taM sAvitrIM zuddharUpAM pravadanti manISiNaH|
aizvaryAdhiSThAtRmUrtiH zAntistvaM zAntarUpiNI||12||
lakSmIM vadanti saMtastAM zuddhAM satt‍‌vasvarUpiNIm|
rAgAdhiSThAtrI yA dEvI zuklamUrtiH satAM prasUH||13||
sarasvatIM tAM zAstrajJAM zAstrajJAH pravadantyahO|
buddhirvidyA sarvazaktEryA mUrtiradhidEvatA||14||
sarvamaGgaladA santO vadanti sarvamaGgalAm|
sarvamaGgalamaGgalyA sarvamaGgalarUpiNI||15||
sarvamaGgalabIjasya zivasya nilayE'dhunA|
zivE zivAsvarUpA tvaM lakSmIrnArAyaNAntikE||16||
sarasvatI ca sAvitrI vEdasU‌rbrahmaNaH priyA|
rAdhA rAsEzvarasyaiva paripUrNatamasya ca||17||
paramAnandarUpasya paramAnandarUpiNI|
tvatkalAMzAMzakalayA dEvAnAmapi yOSitaH||18||
tvaM vidyA yOSitaH sarvAH sarvESAM bIjarUpiNI|
chAyA sUryasya candrasya rOhiNI sarvamOhinI||19||
zacI zakrasya kAmasya kAminI ratirIzvarI|
varuNAnI jalEzasya vAyOH strIH prANavallabhA||20||
vahnEH priyA hi svAhA ca kubErasya ca sundarI|
yamasya tu suzIlA ca nairRtasya ca kaiTabhI||21||
aizAnI syAcchazikalA zatarUpA manOH priyA|
dEvahUtiH kardamasya vasiSThasyApyarundhatI||22||
lOpAmudrA'pyagastyasya dEvamAtA'ditistathA|
ahalyA gautamasyApi sarvAdhArA vasundharA||23||
gaGgA ca tulasI cApi pRthivyAM yA saridvarA|
EtAH sarvAzca yA hyanyA sarvAstvatkalayA'mbikE||24||
gRhalakSmIrgRhE nRRNAM rAjalakSmIzca rAjasu|
tapasvinAM tapasyA tvaM gAyatrI brAhmaNasya ca||25||
satAM satt‍‌vasvarUpA tvamasatAM kalahAGkurA|
jyOtIrUpA nirguNasya zaktistvaM saguNasya ca||26||
sUryE prabhAsvarUpA tvaM dAhikA ca hutAzanE|
jalE zaityasvarUpA ca zObhArUpA nizAkarE||27||
tvaM bhUmau gandharUpA ca AkAzE zabdarUpiNI|
kSutpipAsAdayastvaM ca jIvinAM sarvazaktayaH||28||
sarvabIjasvarUpA tvaM saMsArE sArarUpiNI|
smRtirmEdhA ca buddhirvA jJAnazaktirvipazcitAm||29||
kRSNEna vidyA yA dattA sarvajJAnaprasUH zubhA|
zUlinE kRpayA sA tvaM yayA mRtyuJjayaH zivaH||30||
sRSTipAlanasaMhArazaktayastrividhAzca yAH|
brahmaviSNumahEzAnAM sA tvamEva namO'stu tE||31||
madhukaiTabhabhItyA ca trastO dhAtA prakampitaH|
stutvA muktazca yAM dEvIM tAM mUrdhnA praNamAmyaham||32||
madhukaiTabhayOryuddhE trAtAsau viSNurIzvarIm|
babhUva zaktimAn stutvA tAM durgAM praNamAmyaham||33||
tripurasya mahAyuddhE sarathE patitE zivE|
yAM tuSTuvuH surAH sarvE tAM durgAM praNamAmyaham||34||
viSNunA vRSarUpENa svayaM zambhuH samutthitaH|
jaghAna tripuraM stutvA tAM durgAM praNamAmyaham||35||
yadAjJayA vAti vAtaH sUryastapati santatam|
varSatIndrO dahatyagnistAM durgAM praNamAmyaham||36||
yadAjJayA hi kAlazca zazvad-bhramati vEgataH|
mRtyuzcarati jantUnAM tAM durgAM praNamAmyaham||37||
straSTA sRjati sRSTiM ca pAtA pAti yadAjJayA|
saMhartA saMharEt kAlE tAM durgAM praNamAmyaham||38||
jyOtiHsvarUpO bhagavAJchrIkRSNO nirguNaH svayam|
yayA vinA na zaktazca sRSTiM kartuM namAmi tAm||39||
rakSa rakSa jaganmAtaraparAdhaM kSamasva mE|
zizUnAmaparAdhEna kutO mAtA hi kupyati||40||
ityuktvA parazurAmazca natvA tAM ca rurOda ha|
tuSTA durgA sambhramENa cAbhayaM ca varaM dadau||41||
amarO bhava hE putra vatsa susthiratAM vraja|
zarvaprasAdAt sarvatra jayO'stu tava santatam||42||
sarvAntarAtmA bhagavAMstuSTaH syAtsantataM hariH|
bhaktirbhavatu tE kRSNE zivadE ca zivE gurau||43||
iSTadEvE gurau yasya bhaktirbhavati zAzvatI|
taM hantuM na hi zaktAzca ruSTA vA sarvadEvatAH||44||
zrIkRSNasya ca bhaktastvaM ziSyO vai zaGkarasya ca|
gurupat‍‌nIM stauSi yasmAt kastvAM hantumihEzvaraH||45||
ahO na kRSNabhaktAnAmazubhaM vidyatE kvacit|
anyadEvESu yE bhaktA na bhaktA vA niraGkuzAH||46||
candramA balavAMstuSTO yESAM bhAgyavatAM bhRgO|
tESAM tArAgaNA ruSTAH kiM kurvanti ca durbalAH||47||
yasmai tuSTaH pAlayati naradEvO mahAn sukhI|
tasya kiM vA kariSyanti ruSTA bhRtyAzca durbalAH||48||
ityuktvA pArvatI tuSTA datt‍‌vA rAmAya cA''ziSam|
jagAmAntaHpuraM tUrNaM harSazabdO babhUva ha||49||


phalazrutiH

stOtraM vai kANvazAkhOktaM pUjAkAlE ca yaH paThEt|
yAtrAkAlE ca prAtarvA vAJchitArthaM labhEddhruvam||50||
putrArthI labhatE putraM kanyArthI kanyakAM labhEt|
vidyArthI labhatE vidyAM prajArthI cA''pnuyAt prajAm||51||
bhraSTarAjyO labhEdrAjyaM naSTavittO dhanaM labhEt|
yasya ruSTO gururdEvO rAjA vA bAndhavO'thavA||52||
tasmai tuSTazca varadaH stOtrarAjaprasAdataH|
dasyugrastO phaNigrastaH zatrugrastO bhayAnakaH||53||
vyAdhigrastO bhavEnmuktaH stOtrasmaraNamAtrataH|
rAjadvArE zmazAnE ca kArAgArE ca bandhanE||54||
jalarAzau nimagnazca muktastatsmRtimAtrataH|
svAmibhEdE putrabhEdE mitrabhEdE ca dAruNE||55||
stOtrasmaraNamAtrENa vAJchitArthaM labhEddhruvam|
kRtvA haviSyaM varSaM ca stOtrarAjaM zrRNOti yA||56||


bhaktayA durgAM ca sampUjya mahAvandhyA prasUyatE
labhatE sA divyaputraM jJAninaM cirajIvinam|
asaubhAgyA ca saubhAgyaM SaNmAsazravaNAllabhEt||57||

navamAsaM kAkavandhyA mRtavatsA ca bhaktitaH|
stOtrarAjaM yA zrRNOti sA putraM labhatE dhruvam||58||
kanyAmAtA putrahInA paJcamAsaM zrRNOti yA|
ghaTE sampUjya durgAM ca sA putraM labhatE dhruvam||59||


||iti zrIbrahmavaivartamahApurANE gaNapatikhaNDE zrI nArada-nArAyaNa-saMvAdE zrI parazurAmakRtaM zrI durgAstOtraM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox