From StotraSamhita
(Redirected from Rama Stavarajastotram)
rAmastavarAjastOtram
asya zrIrAmacandrastavarAjastOtramantrasya sanatkumArRSiH.
zrIrAmO dEvatA. anuSTup chandaH. sItA bIjam. hanumAn zaktiH.
zrIrAmaprItyarthE japE viniyOgaH||
sUta uvAca
sarvazAstrArthatattvajJaM vyAsaM satyavatIsutam| dharmaputraH prahRSTAtmA pratyuvAca munIzvaram||1|| |
yudhiSThira uvAca
bhagavan yOginAM zrESTha sarvazAstravizArada| kiM tattvaM kiM paraM jApyaM kiM dhyAnaM muktisAdhanam||2|| |
zrOtumicchAmi tatsarvaM brUhi mE munisattama|
vedavyAsa uvAca
dharmarAja mahAbhAga zRNu vakSyAmi tattvataH||3||
yatparaM yadguNAtItaM yajjyOtiramalaM zivam| tadEva paramaM tattvaM kaivalyapadakAraNam||4|| |
zrIrAmEti paraM jApyaM tArakaM brahmasaMjJakam| brahmahatyAdipApaghnamiti vEdavidO viduH||5|| |
zrIrAma rAmEti janA yE japanti ca sarvadA| tESAM bhuktizca muktizca bhaviSyati na saMzayaH||6|| |
stavarAjaM purA prOktaM nAradEna ca dhImatA| tatsarvaM sampravakSyAmi haridhyAnapuraHsaram||7|| |
tApatrayAgnizamanaM sarvAghaughanikRntanam| dAridryaduHkhazamanaM sarvasampatkaraM zivam||8|| |
vijJAnaphaladaM divyaM mOkSaikaphalasAdhanam| namaskRtya pravakSyAmi rAmaM kRSNaM jaganmayam||9|| |
ayOdhyAnagarE ramyE ratnamaNDapamadhyagE| smarEtkalpatarOrmUlE ratnasiMhAsanaM zubham||10|| |
tanmadhyE'STadalaM padmaM nAnAratnaizca vESTitam| smarEnmadhyE dAzarathiM sahasrAdityatEjasam||11|| |
pituraGkagataM rAmamindranIlamaNiprabham| kOmalAGgaM vizAlAkSaM vidyudvarNAmbarAvRtam||12|| |
bhAnukOTipratIkAzakirITEna virAjitam| ratnagraivEyakEyUraratnakuNDalamaNDitam||13|| |
ratnakaGkaNamaJjIrakaTisUtrairalaGkRtam| zrIvatsakaustubhOraskaM muktAhArOpazObhitam||14|| |
divyaratnasamAyuktamudrikAbhiralaGkRtam| rAghavaM dvibhujaM bAlaM rAmamISatsmitAnanam||15|| |
tulasIkundamandArapuSpamAlyairalaGkRtam| karpUrAgurukastUrIdivyagandhAnulEpanam||16|| |
yOgazAstrESvabhirataM yOgEzaM yOgadAyakam| sadA bharatasaumitrazatrughnairupazObhitam||17|| |
vidyAdharasurAdhIzasiddhagandharvakinnaraiH| yOgIndrairnAradAdyaizca stUyamAnamaharnizam||18|| |
vizvAmitravasiSThAdimunibhiH parisEvitam| sanakAdimunizrESThairyOgivRndaizca sEvitam||19|| |
rAmaM raghuvaraM vIraM dhanurvEdavizAradam| maGgalAyatanaM dEvaM rAmaM rAjIvalOcanam||20|| |
sarvazAstrArthatattvajJamAnandakarasundaram| kausalyAnandanaM rAmaM dhanurbANadharaM harim||21|| |
EvaM saJcintayan viSNuM yajjyOtiramalaM vibhum| prahRSTamAnasO bhUtvA munivaryaH sa nAradaH||22|| |
sarvalOkahitArthAya tuSTAva raghunandanam| kRtAJjalipuTO bhUtvA cintayannadbhutaM harim||23|| |
yadEkaM yatparaM nityaM yadanantaM cidAtmakam| yadEkaM vyApakaM lOkE tadrUpaM cintayAmyaham||24|| |
vijJAnahEtuM vimalAyatAkSam prajJAnarUpaM svasukhaikahEtum| zrIrAmacandraM harimAdidEvam parAtparaM rAmamahaM bhajAmi||25|| |
kaviM purANaM puruSaM purastAt sanAtanaM yOginamIzitAram| aNOraNIyAMsamanantavIryam prANEzvaraM rAmamasau dadarza||26|| |
nArada uvAca
nArAyaNaM jagannAthamabhirAmaM jagatpatim| kaviM purANaM vAgIzaM rAmaM dazarathAtmajam||27|| |
rAjarAjaM raghuvaraM kausalyAnandavardhanam| bhargaM varENyaM vizvEzaM raghunAthaM jagadgurum||28|| |
satyaM satyapriyaM zrESThaM jAnakIvallabhaM vibhum| saumitripUrvajaM zAntaM kAmadaM kamalEkSaNam||29|| |
AdityaM ravimIzAnaM ghRNiM sUryamanAmayam| AnandarUpiNaM saumyaM rAghavaM karuNAmayam||30|| |
jAmadagnyaM tapOmUrtiM rAmaM parazudhAriNam| vAkpatiM varadaM vAcyaM zrIpatiM pakSivAhanam||31|| |
zrIzArGgadhAriNaM rAmaM cinmayAnandavigraham| haladhRgviSNumIzAnaM balarAmaM kRpAnidhim||32|| |
zrIvallabhaM kRpAnAthaM jaganmOhanamacyutam| matsyakUrmavarAhAdirUpadhAriNamavyayam||33|| |
vAsudEvaM jagadyOnimanAdinidhanaM harim| gOvindaM gOpatiM viSNuM gOpIjanamanOharam||34|| |
gOgOpAlaparIvAraM gOpakanyAsamAvRtam| vidyutpuJjapratIkAzaM rAmaM kRSNaM jaganmayam||35|| |
gOgOpikAsamAkIrNaM vENuvAdanatatparam| kAmarUpaM kalAvantaM kAminIkAmadaM vibhum||36|| |
manmathaM mathurAnAthaM mAdhavaM makaradhvajam| zrIdharaM zrIkaraM zrIzaM zrInivAsaM parAtparam||37|| |
bhUtEzaM bhUpatiM bhadraM vibhUtiM bhUmibhUSaNam| sarvaduHkhaharaM vIraM duSTadAnavavairiNam||38|| |
zrInRsiMhaM mahAbAhuM mahAntaM dIptatEjasam| cidAnandamayaM nityaM praNavaM jyOtirUpiNam||39|| |
AdityamaNDalagataM nizcitArthasvarUpiNam| bhaktipriyaM padmanEtraM bhaktAnAmIpsitapradam||40|| |
kausalyEyaM kalAmUrtiM kAkutsthaM kamalApriyam| siMhAsanE samAsInaM nityavratamakalmaSam||41|| |
vizvAmitrapriyaM dAntaM svadAraniyatavratam| yajJEzaM yajJapuruSaM yajJapAlanatatparam||42|| |
satyasandhaM jitakrOdhaM zaraNAgatavatsalam| sarvaklEzApaharaNaM vibhISaNavarapradam||43|| |
dazagrIvaharaM raudraM kEzavaM kEzimardanam| vAlipramathanaM vIraM sugrIvEpsitarAjyadam||44|| |
naravAnaradEvaizca sEvitaM hanumatpriyam| zuddhaM sUkSmaM paraM zAntaM tArakaM brahmarUpiNam||45|| |
sarvabhUtAtmabhUtasthaM sarvAdhAraM sanAtanam| sarvakAraNakartAraM nidAnaM prakRtEH param||46|| |
nirAmayaM nirAbhAsaM niravadhyaM niraJjanam| nityAnandaM nirAkAramadvaitaM tamasaH param||47|| |
parAtparataraM tattvaM satyAnandaM cidAtmakam| manasA zirasA nityaM praNamAmi raghUttamam||48|| |
sUryamaNDalamadhyasthaM rAmaM sItAsamanvitam| namAmi puNDarIkAkSamamEyaM gurutatparam||49|| |
namO'stu vAsudEvAya jyOtiSAM patayE namaH| namO'stu rAmadEvAya jagadAnandarUpiNE||50|| |
namO vEdAntaniSThAya yOginE brahmavAdinE| mAyAmayanirAsAya prapannajanasEvinE||51|| |
vandAmahE mahEzAnacaNDakOdaNDakhaNDanam| jAnakIhRdayAnandavardhanaM raghunandanam||52|| |
utphullAmalakOmalOtpaladalazyAmAya rAmAya tE kAmAya pramadAmanOharaguNagrAmAya rAmAtmanE| yOgArUDhamunIndramAnasasarOhaMsAya saMsAravi- dhvaMsAya sphuradOjasE raghukulOttaMsAya puMsE namaH||53|| |
bhavOdbhavaM vEdavidAM variSTham AdityacandrAnalasuprabhAvam| sarvAtmakaM sarvagatasvarUpam namAmi rAmaM tamasaH parastAt||54|| |
niraJjanaM niSpratimaM nirIham nirAzrayaM niSkalamaprapaJcam| nityaM dhruvaM nirviSayasvarUpam nirantaraM rAmamahaM bhajAmi||55|| |
bhavAbdhipOtaM bharatAgrajaM tam bhaktipriyaM bhAnukulapradIpam| bhUtatrinAthaM bhuvanAdhipaM tam bhajAmi rAmaM bhavarOgavaidyam||56|| |
sarvAdhipatyaM samarAGgadhIram satyaM cidAnandamayasvarUpam| satyaM zivaM zAntimayaM zaraNyam sanAtanaM rAmamahaM bhajAmi||57|| |
kAryakriyAkAraNamapramEyam kaviM purANaM kamalAyatAkSam| kumAravEdyaM karuNAmayaM tam kalpadrumaM rAmamahaM bhajAmi||58|| |
trailOkyanAthaM sarasIruhAkSam dayAnidhiM dvandvavinAzahEtum| mahAbalaM vEdanidhiM surEzam sanAtanaM rAmamahaM bhajAmi||59|| |
vEdAntavEdyaM kavimIzitAram anAdimadhyAntamacintyamAdyam| agOcaraM nirmalamEkarUpam namAmi rAmaM tamasaH parastAt||60|| |
azESavEdAtmakamAdisaMjJam ajaM hariM viSNumanantamAdyam| apArasaMvitsukhamEkarUpam parAtparaM rAmamahaM bhajAmi||61|| |
tattvasvarUpaM puruSaM purANam svatEjasA pUritavizvamEkam| rAjAdhirAjaM ravimaNDalastham vizvEzvaraM rAmamahaM bhajAmi||62|| |
lOkAbhirAmaM raghuvaMzanAtham hariM cidAnandamayaM mukundam| azESavidyAdhipatiM kavIndram namAmi rAmaM tamasaH parastAt||63|| |
yOgIndrasaGghaizca susEvyamAnam nArAyaNaM nirmalamAdidEvam| natO'smi nityaM jagadEkanAtham AdityavarNaM tamasaH parastAt||64|| |
vibhUtidaM vizvasRjaM virAmam rAjEndramIzaM raghuvaMzanAtham| acintyamavyaktamanantamUrtim jyOtirmayaM rAmamahaM bhajAmi||65|| |
azESasaMsAravihArahInam AdityagaM pUrNasukhAbhirAmam| samastasAkSiM tamasaH parastAt nArAyaNaM viSNumahaM bhajAmi||66|| |
munIndraguhyaM paripUrNakAmam kalAnidhiM kalmaSanAzahEtum| parAtparaM yatparamaM pavitram namAmi rAmaM mahatO mahAntam||67|| |
brahmA viSNuzca rudrazca dEvEndrO dEvatAstathA| AdityAdigrahAzcaiva tvamEva raghunandana||68|| |
tApasA RSayaH siddhAH sAdhyAzca marutastathA| viprA vEdAstathA yajJAH purANaM dharmasaMhitAH||69|| |
varNAzramAstathA dharmA varNadharmAstathaiva ca| yakSarAkSasagandharvA dikpAlA diggajAdayaH||70|| |
sanakAdimunizrESThAstvamEva raghupuGgava| vasavO'STau trayaH kAlA rudrA EkAdaza smRtAH||71|| |
tArakA daza dik caiva tvamEva raghunandana| saptadvIpAH samudrAzca nagA nadyastathA drumAH||72|| |
sthAvarA jaGgamAzcaiva tvamEva raghunAyaka| dEvatiryaGmanuSyANAM dAnavAnAM tathaiva ca||73|| |
mAtA pitA tathA bhrAtA tvamEva raghuvallabha| sarvESAM tvaM paraM brahma tvanmayaM sarvamEva hi||74|| |
tvamakSaraM paraM jyOtistvamEva puruSOttama| tvamEva tArakaM brahma tvattO'nyannaiva kiJcana||75|| |
zAntaM sarvagataM sUkSmaM paraM brahma sanAtanam| rAjIvalOcanaM rAmaM praNamAmi jagatpatim||76|| |
vyAsa uvAca
tataH prasannaH zrIrAmaH prOvAca munipuGgavam| tuSTO'smi munizArdUla vRNISva varamuttamam||77|| |
nArada uvAca
yadi tuSTO'si sarvajJa zrIrAma karuNAnidhE| tvanmUrtidarzanEnaiva kRtArthO'haM ca sarvadA||78|| |
dhanyO'haM kRtakRtyO'haM puNyO'haM puruSOttama
adya mE saphalaM janma jIvitaM saphalaM ca mE|
adya mE saphalaM jJAnamadya mE saphalaM tapaH||79||
adya mE saphalaM karma tvatpAdAmbhOjadarzanAt| adya mE saphalaM sarvaM tvannAmasmaraNaM tathA||80|| |
tvatpAdAmbhOruhadvandvasadbhaktiM dEhi rAghava| tataH paramasamprItaH sa rAmaH prAha nAradam||81|| |
zrIrAma uvAca
munivarya mahAbhAga munE tviSTaM dadAmi tE| yattvayA cEpsitaM sarvaM manasA tadbhaviSyati||82|| |
nArada uvAca\nopagebreak[4]
paraM na yAcE raghunAtha yuSmat pAdAbjabhaktiH satataM mamAstu| idaM priyaM nAtha varaM prayAcE punaH punastvAmidamEva yAcE||83|| |
vyAsa uvAca
ityEvamIDitO rAmaH prAdAt tasmai varAntaram| vIrO rAmO mahAtEjAH saccidAnandavigrahaH||84|| |
advaitamamalaM jJAnaM svanAmasmaraNaM tathA| antardadhau jagannAthaH puratastasya rAghavaH||85|| |
iti zrIraghunAthasya stavarAjamanuttamam| sarvasaubhAgyasampattidAyakaM muktidaM zubham||86|| |
kathitaM brahmaputrENa vEdAnAM sAramuttamam| guhyAdguhyatamaM divyaM tava snEhAtprakIrtitam||87|| |
yaH paThEcchRNuyAdvA'pi trisandhyaM zraddhayAnvitaH| brahmahatyAdipApAni tatsamAni bahUni ca||88|| |
svarNastEyaM surApAnaM gurutalpagatistathA| gOvadhAdyupapApAni anRtAtsambhavAni ca||89|| |
sarvaiH pramucyatE pApaiH kalpAyutazatOdbhavaiH| mAnasaM vAcikaM pApaM karmaNA samupArjitam||90|| |
zrIrAmasmaraNEnaiva tatkSaNAnnazyati dhruvam| idaM satyamidaM satyaM satyamEtadihOcyatE||91|| |
rAmaM satyaM paraM brahma rAmAt kiJcinna vidyatE| tasmAdrAmasvarUpaM hi satyaM satyamidaM jagat||92|| |
zrIrAmacandra raghupuGgava rAjavarya rAjEndra rAma raghunAyaka rAghavEza| rAjAdhirAja raghunandana rAmacandra dAsO'hamadya bhavataH zaraNAgatO'smi||93|| |
vaidEhIsahitaM suradrumatalE haimE mahAmaNDapE madhyE puSpakamAsanE maNimayE vIrAsanE susthitam| agrE vAcayati prabhaJjanasutE tattvaM munIbhyaH param vyAkhyAntaM bharatAdibhiH parivRtaM rAmaM bhajE zyAmalam||94|| |
rAmaM ratnakirITakuNDalayutaM kEyUrahArAnvitam sItAlaGkRtavAmabhAgamamalaM siMhAsanasthaM vibhum| sugrIvAdiharIzvaraiH suragaNaiH saMsEvyamAnaM sadA vizvAmitraparAzarAdimunibhiH saMstUyamAnaM prabhum||95|| |
sakalaguNanidhAnaM yOgibhiH stUyamAnam bhujavijitasamAnaM rAkSasEndrAdimAnam| mahitanRpabhayAnaM sItayA zObhamAnam smara hRdayavimAnaM brahma rAmAbhidhAnam||96|| |
raghuvara tava mUrtirmAmakE mAnasAbjE narakagatiharaM tE nAmadhEyaM mukhE mE| anizamatulabhaktyA mastakaM tvatpAdAbjE bhavajalanidhimagnaM rakSa mAmArtabandhO||97|| |
rAmaratnamahaM vandE citrakUTapatiM harim| kausalyAbhaktisambhUtaM jAnakIkaNThabhUSaNam||98|| |
||iti zrIsanatkumArasaMhitAyAM nAradOktaM zrIrAmastavarAjastOtraM sampUrNam||