From StotraSamhita

Jump to: navigation, search

rAmarakSAstOtram


asya zrIrAmarakSAstOtramantrasya|
budhakauzika RSiH| zrIsItArAmacandrO dEvatA|
anuSTup chandaH| sItA zaktiH| zrImad-hanumAna kIlakam|
zrIrAmacandraprItyarthE rAmarakSAstOtrajapE viniyOgaH||


dhyAnam

dhyAyEdAjAnubAhuM dhRtazaradhanuSaM baddhapadmAsanastham
pItaM vAsO vasAnaM navakamaladalaspardhinEtraM prasannam|
vAmAGkArUDha-sItAmukhakamalamilallOcanaM nIradAbham
nAnAlaGkAradIptaM dadhatamurujaTAmaNDanaM rAmacandram||
caritaM raghunAthasya zatakOTi-pravistaram|
EkaikamakSaraM puMsAM mahApAtakanAzanam||
dhyAtvA nIlOtpalazyAmaM rAmaM rAjIvalOcanam
jAnakIlakSmaNOpEtaM jaTAmukuTamaNDitam|
sAsitUNadhanurbANapANiM naktaJcarAntakam
svalIlayA jagattrAtum AvirbhUtam ajaM vibhum||


rAmarakSAM paThEtprAjJaH pApaghnIM sarvakAmadAm||


kavacam

zirO mE rAghavaH pAtu bhAlaM dazarathAtmajaH|
kausalyEyO dRzau pAtu vizvAmitrapriyaH zrutI||1||
ghrANaM pAtu makhatrAtA mukhaM saumitrivatsalaH|
jihvAM vidyAnidhiH pAtu kaNThaM bharatavanditaH||2||
skandhau divyAyudhaH pAtu bhujau bhagnEzakArmukaH|
karau sItApatiH pAtu hRdayaM jAmadagnyajit||3||
madhyaM pAtu kharadhvaMsI nAbhiM jAmbavadAzrayaH|
guhyaM jitEndriyaH pAtu pRSThaH pAtu raghUttamaH||4||
vakSaH pAtu kabandhAriH stanau gIrvANavanditaH|
pArzvO kulapatiH pAtu kukSimikSvAkunandanaH||5||
sugrIvEzaH kaTI pAtu sakthinI hanumatprabhuH|
UrU raghUttamaH pAtu rakSaHkulavinAzakRt||6||
jAnunI sEtukRt pAtu jaGghE dazamukhAntakaH|
pAdau vibhISaNazrIdaH pAtu rAmO'khilaM vapuH||7||
EtAM rAmabalOpEtAM rakSAM yaH sukRtI paThEt|
sa cirAyuH sukhI putrI vijayI vinayI bhavEt||8||
pAtAlabhUtalavyOmacAriNazchadmacAriNaH|
na draSTumapi zaktAstE rakSitaM rAmanAmabhiH||9||
rAmEti rAmabhadrEti rAmacandrEti vA smaran|
narO na lipyatE pApairbhuktiM muktiM ca vindati||10||
jagajaitraikamantrENa rAmanAmnA'bhirakSitam|
yaH kaNThE dhArayEttasya karasthAH sarvasiddhayaH||11||
vajrapaJjaranAmEdaM yO rAmakavacaM smarEt|
avyAhatAjJaH sarvatra labhatE jayamaGgalam||12||
AdiSTavAn yathA svapnE rAmarakSAmimAM haraH|
tathA likhitavAn prAtaH prabuddhO budhakauzikaH||13||
ArAmaH kalpavRkSANAM virAmaH sakalApadAm|
abhirAmastrilOkAnAM rAmaH zrImAn sa naH prabhuH||14||
taruNau rUpasampannau sukumArau mahAbalau|
puNDarIkavizAlAkSau cIrakRSNAjinAmbarau||15||
phalamUlAzanau dAntau tApasau brahmacAriNau|
putrau dazarathasyaitau bhrAtarau rAmalakSmaNau||16||
zaraNyau sarvasattvAnAM zrESThau sarvadhanuSmatAm|
rakSaH kulanihantArau trAyEtAM nO raghUttamau||17||
AttasajjadhanuSAviSuspRzau akSayAzuganiSaGgasaGginau|
rakSaNAya mama rAmalakSmaNau agrataH pathi sadaiva gacchatAm||18||
sannaddhaH kavacI khaDgI cApabANadharO yuvA|
yacchanmanOrathO'smAkaM rAmaH pAtu salakSmaNaH||19||
rAmO dAzarathiH zUrO lakSmaNAnucarO balI|
kAkutsthaH puruSaH pUrNaH kausalyEyO raghUttamaH||20||
vEdAntavEdyO yajJEzaH purANapuruSOttamaH|
jAnakIvallabhaH zrImAn apramEyaparAkramaH||21||
ityEtAni japannityaM madbhaktaH zraddhayAnvitaH|
azvamEdhAdhikaM puNyaM samprApnOti na saMzayaH||22||


||iti padmapurANE vEdavyAsakRtau bhagavadvasiSTha-zrIbudhakauzikapraNItaM vajrapaJjaraM nAma zrIrAmakavacaM sampUrNam||

rAmaM dUrvAdalazyAmaM padmAkSaM pItavAsasam|
stuvanti nAmabhirdivyairna tE saMsAriNO naraH||1||
rAmaM lakSmaNapUrvajaM raghuvaraM sItApatiM sundaram
kAkutsthaM karuNArNavaM guNanidhiM viprapriyaM dhArmikam|
rAjEndraM satyasandhaM dazarathatanayaM zyAmalaM zAntamUrtim
vandE lOkAbhirAmaM raghukulatilakaM rAghavaM rAvaNArim||2||
rAmAya rAmabhadrAya rAmacandrAya vEdhasE|
raghunAthAya nAthAya sItAyAH patayE namaH||3||
zrIrAma rAma raghunandana rAma rAma
zrIrAma rAma bharatAgraja rAma rAma|
zrIrAma rAma raNakarkaza rAma rAma
zrIrAma rAma zaraNaM bhava rAma rAma||4||
zrIrAmacandracaraNau manasA smarAmi
zrIrAmacandracaraNau vacasA gRhNAmi|
zrIrAmacandracaraNau zirasA namAmi
zrIrAmacandracaraNau zaraNaM prapadyE||5||
mAtA rAmO matpitA rAmacandraH
svAmI rAmO matsakhA rAmacandraH|
sarvasvaM mE rAmacandrO dayAluH
nAnyaM jAnE naiva jAnE na jAnE||6||
dakSiNE lakSmaNO yasya vAmE tu janakAtmajA|
puratO mArutiryasya taM vandE raghunandanam||7||
lOkAbhirAmaM raNaraGgadhIraM rAjIvanEtraM raghuvaMzanAtham|
kAruNyarUpaM karuNAkaraM taM zrIrAmacandraM zaraNaM prapadyE||8||
manOjavaM mArutatulyavEgaM jitEndriyaM buddhimatAM variSTham|
vAtAtmajaM vAnarayUthamukhyaM zrIrAmadUtaM zaraNaM prapadyE||9||
kUjantaM rAma rAmEti madhuraM madhurAkSaram|
Aruhya kavitAzAkhAM vandE vAlmIkikOkilam||10||
ApadAm apahartAraM dAtAraM sarvasampadAm|
lOkAbhirAmaM zrIrAmaM bhUyO bhUyO namAmyaham||11||
bharjanaM bhavabIjAnAm arjanaM sukhasampadAm|
tarjanaM yamadUtAnAM rAma rAmEti garjanam||12||
rAmO rAjamaNiH sadA vijayatE rAmaM ramEzaM bhajE
rAmENAbhihatA nizAcaracamU rAmAya tasmai namaH|
rAmAnnAsti parAyaNaM parataraM rAmasya dAsO'smyaham
rAmE cittalayaH sadA bhavatu mE bhO rAma mAmuddhara||13||
rAma rAmEti rAmEti ramE rAmE manOramE|
sahasranAma tattulyaM rAmanAma varAnanE||14||


||zrIsItArAmacandrArpaNamastu||


maGgaLam kOsalEndrAya mahanIyaguNAbdhayE|
cakravartitanUjAya sArvabhaumAya maGgalam||
Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox