From StotraSamhita
rAmarakSAstOtram
asya zrIrAmarakSAstOtramantrasya|
budhakauzika RSiH| zrIsItArAmacandrO dEvatA|
anuSTup chandaH| sItA zaktiH| zrImad-hanumAna kIlakam|
zrIrAmacandraprItyarthE rAmarakSAstOtrajapE viniyOgaH||
dhyAnam
dhyAyEdAjAnubAhuM dhRtazaradhanuSaM baddhapadmAsanastham pItaM vAsO vasAnaM navakamaladalaspardhinEtraM prasannam| vAmAGkArUDha-sItAmukhakamalamilallOcanaM nIradAbham nAnAlaGkAradIptaM dadhatamurujaTAmaNDanaM rAmacandram|| |
caritaM raghunAthasya zatakOTi-pravistaram| EkaikamakSaraM puMsAM mahApAtakanAzanam|| |
dhyAtvA nIlOtpalazyAmaM rAmaM rAjIvalOcanam jAnakIlakSmaNOpEtaM jaTAmukuTamaNDitam| sAsitUNadhanurbANapANiM naktaJcarAntakam svalIlayA jagattrAtum AvirbhUtam ajaM vibhum|| |
rAmarakSAM paThEtprAjJaH pApaghnIM sarvakAmadAm||
kavacam
zirO mE rAghavaH pAtu bhAlaM dazarathAtmajaH| kausalyEyO dRzau pAtu vizvAmitrapriyaH zrutI||1|| |
ghrANaM pAtu makhatrAtA mukhaM saumitrivatsalaH| jihvAM vidyAnidhiH pAtu kaNThaM bharatavanditaH||2|| |
skandhau divyAyudhaH pAtu bhujau bhagnEzakArmukaH| karau sItApatiH pAtu hRdayaM jAmadagnyajit||3|| |
madhyaM pAtu kharadhvaMsI nAbhiM jAmbavadAzrayaH| guhyaM jitEndriyaH pAtu pRSThaH pAtu raghUttamaH||4|| |
vakSaH pAtu kabandhAriH stanau gIrvANavanditaH| pArzvO kulapatiH pAtu kukSimikSvAkunandanaH||5|| |
sugrIvEzaH kaTI pAtu sakthinI hanumatprabhuH| UrU raghUttamaH pAtu rakSaHkulavinAzakRt||6|| |
jAnunI sEtukRt pAtu jaGghE dazamukhAntakaH| pAdau vibhISaNazrIdaH pAtu rAmO'khilaM vapuH||7|| |
EtAM rAmabalOpEtAM rakSAM yaH sukRtI paThEt| sa cirAyuH sukhI putrI vijayI vinayI bhavEt||8|| |
pAtAlabhUtalavyOmacAriNazchadmacAriNaH| na draSTumapi zaktAstE rakSitaM rAmanAmabhiH||9|| |
rAmEti rAmabhadrEti rAmacandrEti vA smaran| narO na lipyatE pApairbhuktiM muktiM ca vindati||10|| |
jagajaitraikamantrENa rAmanAmnA'bhirakSitam| yaH kaNThE dhArayEttasya karasthAH sarvasiddhayaH||11|| |
vajrapaJjaranAmEdaM yO rAmakavacaM smarEt| avyAhatAjJaH sarvatra labhatE jayamaGgalam||12|| |
AdiSTavAn yathA svapnE rAmarakSAmimAM haraH| tathA likhitavAn prAtaH prabuddhO budhakauzikaH||13|| |
ArAmaH kalpavRkSANAM virAmaH sakalApadAm| abhirAmastrilOkAnAM rAmaH zrImAn sa naH prabhuH||14|| |
taruNau rUpasampannau sukumArau mahAbalau| puNDarIkavizAlAkSau cIrakRSNAjinAmbarau||15|| |
phalamUlAzanau dAntau tApasau brahmacAriNau| putrau dazarathasyaitau bhrAtarau rAmalakSmaNau||16|| |
zaraNyau sarvasattvAnAM zrESThau sarvadhanuSmatAm| rakSaH kulanihantArau trAyEtAM nO raghUttamau||17|| |
AttasajjadhanuSAviSuspRzau akSayAzuganiSaGgasaGginau| rakSaNAya mama rAmalakSmaNau agrataH pathi sadaiva gacchatAm||18|| |
sannaddhaH kavacI khaDgI cApabANadharO yuvA| yacchanmanOrathO'smAkaM rAmaH pAtu salakSmaNaH||19|| |
rAmO dAzarathiH zUrO lakSmaNAnucarO balI| kAkutsthaH puruSaH pUrNaH kausalyEyO raghUttamaH||20|| |
vEdAntavEdyO yajJEzaH purANapuruSOttamaH| jAnakIvallabhaH zrImAn apramEyaparAkramaH||21|| |
ityEtAni japannityaM madbhaktaH zraddhayAnvitaH| azvamEdhAdhikaM puNyaM samprApnOti na saMzayaH||22|| |
||iti padmapurANE vEdavyAsakRtau bhagavadvasiSTha-zrIbudhakauzikapraNItaM vajrapaJjaraM nAma zrIrAmakavacaM sampUrNam||
rAmaM dUrvAdalazyAmaM padmAkSaM pItavAsasam| stuvanti nAmabhirdivyairna tE saMsAriNO naraH||1|| |
rAmaM lakSmaNapUrvajaM raghuvaraM sItApatiM sundaram kAkutsthaM karuNArNavaM guNanidhiM viprapriyaM dhArmikam| rAjEndraM satyasandhaM dazarathatanayaM zyAmalaM zAntamUrtim vandE lOkAbhirAmaM raghukulatilakaM rAghavaM rAvaNArim||2|| |
rAmAya rAmabhadrAya rAmacandrAya vEdhasE| raghunAthAya nAthAya sItAyAH patayE namaH||3|| |
zrIrAma rAma raghunandana rAma rAma zrIrAma rAma bharatAgraja rAma rAma| zrIrAma rAma raNakarkaza rAma rAma zrIrAma rAma zaraNaM bhava rAma rAma||4|| |
zrIrAmacandracaraNau manasA smarAmi zrIrAmacandracaraNau vacasA gRhNAmi| zrIrAmacandracaraNau zirasA namAmi zrIrAmacandracaraNau zaraNaM prapadyE||5|| |
mAtA rAmO matpitA rAmacandraH svAmI rAmO matsakhA rAmacandraH| sarvasvaM mE rAmacandrO dayAluH nAnyaM jAnE naiva jAnE na jAnE||6|| |
dakSiNE lakSmaNO yasya vAmE tu janakAtmajA| puratO mArutiryasya taM vandE raghunandanam||7|| |
lOkAbhirAmaM raNaraGgadhIraM rAjIvanEtraM raghuvaMzanAtham| kAruNyarUpaM karuNAkaraM taM zrIrAmacandraM zaraNaM prapadyE||8|| |
manOjavaM mArutatulyavEgaM jitEndriyaM buddhimatAM variSTham| vAtAtmajaM vAnarayUthamukhyaM zrIrAmadUtaM zaraNaM prapadyE||9|| |
kUjantaM rAma rAmEti madhuraM madhurAkSaram| Aruhya kavitAzAkhAM vandE vAlmIkikOkilam||10|| |
ApadAm apahartAraM dAtAraM sarvasampadAm| lOkAbhirAmaM zrIrAmaM bhUyO bhUyO namAmyaham||11|| |
bharjanaM bhavabIjAnAm arjanaM sukhasampadAm| tarjanaM yamadUtAnAM rAma rAmEti garjanam||12|| |
rAmO rAjamaNiH sadA vijayatE rAmaM ramEzaM bhajE rAmENAbhihatA nizAcaracamU rAmAya tasmai namaH| rAmAnnAsti parAyaNaM parataraM rAmasya dAsO'smyaham rAmE cittalayaH sadA bhavatu mE bhO rAma mAmuddhara||13|| |
rAma rAmEti rAmEti ramE rAmE manOramE| sahasranAma tattulyaM rAmanAma varAnanE||14|| |
||zrIsItArAmacandrArpaNamastu||
maGgaLam kOsalEndrAya mahanIyaguNAbdhayE| cakravartitanUjAya sArvabhaumAya maGgalam|| |