From StotraSamhita
rukmiNI sandEzaH
zrIrukmiNyuvAca
zrutvA guNAnbhuvanasundara zRNvatAM tE nirvizya karNavivarairharatO'GgatApam| rUpaM dRzAM dRzimatAmakhilArthalAbhaM tvayyacyutAvizati cittamapatrapaM mE||37|| |
kA tvA mukunda mahatI kulazIlarUpa vidyAvayOdraviNadhAmabhirAtmatulyam| dhIrA patiM kulavatI na vRNIta kanyA kAlE nRsiMha naralOkamanO'bhirAmam||38|| |
tanmE bhavAnkhalu vRtaH patiraGga jAyAm AtmArpitazca bhavatO'tra vibhO vidhEhi| mA vIrabhAgamabhimarzatu caidya ArAd gOmAyuvanmRgapatErbalimambujAkSa||39|| |
pUrtESTadattaniyamavratadEvavipra gurvarcanAdibhiralaM bhagavAnparEzaH| ArAdhitO yadi gadAgraja Etya pANiM gRhNAtu mE na damaghOSasutAdayO'nyE||40|| |
zvO bhAvini tvamajitOdvahanE vidarbhAn guptaH samEtya pRtanApatibhiH parItaH| nirmathya caidyamagadhEndrabalaM prasahya mAM rAkSasEna vidhinOdvaha vIryazulkAm||41|| |
antaHpurAntaracarImanihatya bandhUn tvAmudvahE kathamiti pravadAmyupAyam| pUrvEdyurasti mahatI kuladEvayAtrA yasyAM bahirnavavadhUrgirijAmupEyAt||42|| |
yasyAGghripaGkajarajaHsnapanaM mahAntO vAJchantyumApatirivAtmatamO'pahatyai| yarhyambujAkSa na labhEya bhavatprasAdaM jahyAmasUnvratakRzAnzatajanmabhiH syAt||43|| |
brAhmaNa uvAca
ityEtE guhyasandEzA yadudEva mayAhRtAH vimRzya kartuM yaccAtra kriyatAM tadanantaram||44|| |
||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM dazamaskandhE dvipaJcAzatatamE'dhyAyE zrI rukmiNIsandEzaH sampUrNaH||