From StotraSamhita
santAnagOpAla stOtram
zrIzaM kamalapatrAkSaM dEvakInandanaM harim| sutasamprAptayE kRSNaM namAmi madhusUdanam||1|| |
namAmyahaM vAsudEvaM sutasamprAptayE harim| yazOdAGkagataM bAlaM gOpAlaM nandanandanam||2|| |
asmAkaM putralAbhAya gOvindaM munivanditam| namAmyahaM vAsudEvaM dEvakInandanaM sadA||3|| |
gOpAlaM DimbhakaM vandE kamalApatimacyutam| putrasamprAptayE kRSNaM namAmi yadupuGgavam||4|| |
putrakAmESTiphaladaM kaJjAkSaM kamalApatim| dEvakInandanaM vandE sutasamprAptayE mama||5|| |
padmApatE padmanEtra padmanAbha janArdana| dEhi mE tanayaM zrIza vAsudEva jagatpatE||6|| |
yazOdAGkagataM bAlaM gOvindaM munivanditam| asmAkaM putralAbhAya namAmi zrIzamacyutam||7|| |
zrIpatE dEvadEvEza dInArtiharaNAcyuta| gOvinda mE sutaM dEhi namAmi tvAM janArdana||8|| |
bhaktakAmada gOvindaM bhaktaM rakSa zubhaprada| dEhi mE tanayaM kRSNa rukmiNIvallabha prabhO||9|| |
rukmiNInAtha sarvEza dEhi mE tanayaM sadA| bhaktamandAra padmAkSa tvAmahaM zaraNaM gataH||10|| |
dEvakIsuta gOvinda vAsudEva jagatpatE| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||11|| |
vAsudEva jagadvandya zrIpatE puruSOttama| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||12|| |
kaJjAkSa kamalAnAtha parakAruNikOttama| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||13|| |
lakSmIpatE padmanAbha mukunda munivandita| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||14|| |
kAryakAraNarUpAya vAsudEvAya tE sadA| namAmi putralAbhArthaM sukhadAya budhAya tE||15|| |
rAjIvanEtra zrIrAma rAvaNArE harE kavE| tubhyaM namAmi dEvEza tanayaM dEhi mE harE||16|| |
asmAkaM putralAbhAya bhajAmi tvAM jagatpatE| dEhi mE tanayaM kRSNa vAsudEva ramApatE||17|| |
zrImAninImAnacOra gOpIvastrApahAraka| dEhi mE tanayaM kRSNa vAsudEva jagatpatE||18|| |
asmAkaM putrasamprAptiM kuruSva yadunandana| ramApatE vAsudEva mukunda munivandita||19|| |
vAsudEva sutaM dEhi tanayaM dEhi mAdhava| putraM mE dEhi zrIkRSNa vatsaM dEhi mahAprabhO||20|| |
DimbhakaM dEhi zrIkRSNa AtmajaM dEhi rAghava| bhaktamandAra mE dEhi tanayaM nandanandana||21|| |
nandanaM dEhi mE kRSNa vAsudEva jagatpatE| kamalAnAtha gOvinda mukunda munivandita||22|| |
anyathA zaraNaM nAsti tvamEva zaraNaM mama| sutaM dEhi zriyaM dEhi zriyaM putraM pradEhi mE||23|| |
yazOdA-stanyapAnajJaM pibantaM yadunandanam| vandE'haM putralAbhArthaM kapilAkSaM hariM sadA||24|| |
nandanandana dEvEza nandanaM dEhi mE prabhO| ramApatE vAsudEva zriyaM putraM jagatpatE||25|| |
putraM zriyaM zriyaM putraM putraM mE dEhi mAdhava| asmAkaM dInavAkyasya avadhAraya zrIpatE||26|| |
gOpAlaDimbha gOvinda vAsudEva ramApatE| asmAkaM DimbhakaM dEhi zriyaM dEhi jagatpatE||27|| |
madvAJchitaphalaM dEhi dEvakInandanAcyuta| mama putrArthitaM dhanyaM kuruSva yadunandana||28|| |
yAcE'haM tvAM zriyaM putraM dEhi mE putrasampadam| bhaktacintAmaNE rAma kalpavRkSa mahAprabhO||29|| |
AtmajaM nandanaM putraM kumAraM DimbhakaM sutam| arbhakaM tanayaM dEhi sadA mE raghunandana||30|| |
vandE santAnagOpAlaM mAdhavaM bhaktakAmadam| asmAkaM putrasamprAptyai sadA gOvindamacyutam||31|| |
OMkArayuktaM gOpAlaM zrIyuktaM yadunandanam| klIMyuktaM dEvakIputraM namAmi yadunAyakam||32|| |
vAsudEva mukundEza gOvinda mAdhavAcyuta| dEhi mE tanayaM kRSNa ramAnAtha mahAprabhO||33|| |
rAjIvanEtra gOvinda kapilAkSa harE prabhO| samastakAmyavarada dEhi mE tanayaM sadA||34|| |
abjapadmanibhaM padmavRndarUpa jagatpatE| dEhi mE varasatputraM ramAnAyaka mAdhava||35|| |
nandapAla dharApAla gOvinda yadunandana| dEhi mE tanayaM kRSNa rukmiNIvallabha prabhO||36|| |
dAsamandAra gOvinda mukunda mAdhavAcyuta| gOpAla puNDarIkAkSa dEhi mE tanayaM zriyam||37|| |
yadunAyaka padmEza nandagOpavadhUsuta| dEhi mE tanayaM kRSNa zrIdhara prANanAyaka||38|| |
asmAkaM vAJchitaM dEhi dEhi putraM ramApatE| bhagavan kRSNa sarvEza vAsudEva jagatpatE||39|| |
ramAhRdayasambhAra satyabhAmAmanaHpriya| dEhi mE tanayaM kRSNa rukmiNIvallabha prabhO||40|| |
candrasUryAkSa gOvinda puNDarIkAkSa mAdhava| asmAkaM bhAgyasatputraM dEhi dEva jagatpatE||41|| |
kAruNyarUpa padmAkSa padmanAbhasamarcita| dEhi mE tanayaM kRSNa dEvakI-nandanandana||42|| |
dEvakIsuta zrInAtha vAsudEva jagatpatE| samastakAmaphalada dEhi mE tanayaM sadA||43|| |
bhaktamandAra gambhIra zaGkarAcyuta mAdhava| dEhi mE tanayaM gOpabAlavatsala zrIpatE||44|| |
zrIpatE vAsudEvEza dEvakIpriyanandana| bhaktamandAra mE dEhi tanayaM jagatAM prabhO||45|| |
jagannAtha ramAnAtha bhUminAtha dayAnidhE| vAsudEvEza sarvEza dEhi mE tanayaM prabhO||46|| |
zrInAtha kamalapatrAkSa vAsudEva jagatpatE| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||47|| |
dAsamandAra gOvinda bhaktacintAmaNE prabhO| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||48|| |
gOvinda puNDarIkAkSa ramAnAtha mahAprabhO| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||49|| |
zrInAtha kamalapatrAkSa gOvinda madhusUdana| matputraphalasiddhyarthaM bhajAmi tvAM janArdana||50|| |
stanyaM pibantaM jananImukhAmbujaM vilOkya mandasmitamujjvalAGgam| spRzantamanyastanamaGgulIbhiH vandE yazOdAGkagataM mukundam||51|| |
yAcE'haM putrasantAnaM bhavantaM padmalOcana| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||52|| |
asmAkaM putrasampattEzcintayAmi jagatpatE| zIghraM mE dEhi dAtavyaM bhavatA munivandita||53|| |
vAsudEva jagannAtha zrIpatE puruSOttama| kuru mAM putradattaM ca kRSNa dEvEndrapUjita||54|| |
kuru mAM putradattaM ca yazOdA-priyanandana| mahyaM ca putra-santAnaM dAtavyaM bhavatA harE||55|| |
vAsudEva jagannAtha gOvinda dEvakIsuta| dEhi mE tanayaM rAma kausalyApriyanandana||56|| |
padmapatrAkSa gOvinda viSNO vAmana mAdhava| dEhi mE tanayaM sItAprANanAyaka rAghava||57|| |
kaJjAkSa kRSNa dEvEndramaNDita munivandita| lakSmaNAgraja zrIrAma dEhi mE tanayaM sadA||58|| |
dEhi mE tanayaM rAma dazaratha-priyanandana| sItAnAyaka kaJjAkSa mucukundavaraprada||59|| |
vibhISaNasya yA laGkA pradattA bhavatA purA| asmAkaM tatprakArENa tanayaM dEhi mAdhava||60|| |
bhavadIyapadAmbhOjE cintayAmi nirantaram| dEhi mE tanayaM sItAprANavallabha rAghava||61|| |
rAma matkAmyavarada putrOtpattiphalaprada| dEhi mE tanayaM zrIza kamalAsanavandita||62|| |
rAma rAghava sItEza lakSmaNAgraja dEhi mE| bhAgyavatputrasaMtAnaM dazarathAtmaja zrIpatE||63|| |
dEvakIgarbhasaJjAta yazOdApriyanandana| dEhi mE tanayaM rAma kRSNa gOpAla mAdhava||64|| |
kRSNa mAdhava gOvinda vAmanAcyuta zaGkara| dEhi mE tanayaM zrIza gOpabAlakanAyaka||65|| |
gOpabAla mahAdhanya gOvindAcyuta mAdhava| dEhi mE tanayaM kRSNa vAsudEva jagatpatE||66|| |
dizatu dizatu putraM dEvakInandanO'yaM dizatu dizatu zIghraM bhAgyavatputralAbhaM| dizatu dizatu zrIzO rAghavO rAmacandrO dizatu dizatu putraM vaMzavistArahEtOH||67|| |
dIyatAM vAsudEvEna tanayO satpriyaH sutaH| kumArO nandanaH sItAnAyakEna sadA mama||68|| |
rAma rAghava gOvinda dEvakIsuta mAdhava| dEhi mE tanayaM zrIza gOpabAlakanAyaka||69|| |
vaMzavistArakaM putraM dEhi mE madhusUdana| sutaM dEhi sutaM dEhi tvAmahaM zaraNaM gataH||70|| |
mamAbhISTasutaM dEhi kaMsArE mAdhavAcyuta| sutaM dEhi sutaM dEhi tvAmahaM zaraNaM gataH||71|| |
candrArkakalpaparyantaM tanayaM dEhi mAdhava| sutaM dEhi sutaM dEhi tvAmahaM zaraNaM gataH||72|| |
vidyAvantaM buddhimantaM zrImantaM tanayaM sadA| dEhi mE tanayaM kRSNa dEvakInandana prabhO||73|| |
namAmi tvAM padmanEtra sutalAbhAya kAmadaM| mukundaM puNDarIkAkSaM gOvindaM madhusUdanaM||74|| |
bhagavan kRSNa gOvinda sarvakAmaphalaprada| dEhi mE tanayaM svAmiMstvAmahaM zaraNaM gataH||75|| |
svAmiMstvaM bhagavan rAma kRSNa mAdhava kAmada| dEhi mE tanayaM nityaM tvAmahaM zaraNaM gataH||76|| |
tanayaM dEhi gOvinda kaJjAkSa kamalApatE| sutaM dEhi sutaM dEhi tvAmahaM zaraNaM gataH||77|| |
padmApatE padmanEtra pradyumnajanaka prabhO| sutaM dEhi sutaM dEhi tvAmahaM zaraNaM gataH||78|| |
zaGkhacakragadAkhaDgazArGgapANE ramApatE| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||79|| |
nArAyaNa ramAnAtha rAjIvapatralOcana| sutaM mE dEhi dEvEza padmapadmAnuvandita||80|| |
rAma rAghava gOvinda dEvakIvaranandana| rukmiNInAtha sarvEza nAradAdisurArcita||81|| |
dEvakIsuta gOvinda vAsudEva jagatpatE| dEhi mE tanayaM zrIza gOpabAlaka nAyaka||82|| |
munivandita gOvinda rukmiNIvallabha prabhO| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||83|| |
gOpikArjitapaGkEjamarandAsaktamAnasa| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||84|| |
ramAhRdayapaGkEjalOla mAdhava kAmada| mamAbhISTasutaM dEhi tvAmahaM zaraNaM gataH||85|| |
vAsudEva ramAnAtha dAsAnAM maGgalaprada| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||86|| |
kalyANaprada gOvinda murArE munivandita| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||87|| |
putraprada mukundEza rukmiNIvallabha prabhO| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||88|| |
puNDarIkAkSa gOvinda vAsudEva jagatpatE| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||89|| |
dayAnidhE vAsudEva mukunda munivandita| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||90|| |
putrasampatpradAtAraM gOvindaM dEvapUjitaM| vandAmahE sadA kRSNaM putralAbhapradAyinaM||91|| |
kAruNyanidhayE gOpIvallabhAya murArayE| namastE putralAbhArthaM dEhi mE tanayaM vibhO||92|| |
namastasmai ramEzAya rukmiNIvallabhAya tE| dEhi mE tanayaM zrIza gOpabAlakanAyaka||93|| |
namastE vAsudEvAya nityazrIkAmukAya ca| putradAya ca sarpEndrazAyinE raGgazAyinE||94|| |
raGgazAyin ramAnAtha maGgalaprada mAdhava| dEhi mE tanayaM zrIza gOpabAlakanAyaka||95|| |
dAsasya mE sutaM dEhi dInamandAra rAghava| sutaM dEhi sutaM dEhi putraM dEhi ramApatE||96|| |
yazOdAtanayAbhISTaputradAnarataH sadA| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||97|| |
madiSTadEva gOvinda vAsudEva janArdana| dEhi mE tanayaM kRSNa tvAmahaM zaraNaM gataH||98|| |
nItimAn dhanavAn putrO vidyAvAMzca prajAyatE| bhagavaMstvatkRpAyAzca vAsudEvEndrapUjita||99|| |
yaH paThEt putrazatakaM sO'pi satputravAn bhavEt| zrIvAsudEvakathitaM stOtraratnaM sukhAya ca||100|| |
japakAlE paThEnnityaM putralAbhaM dhanaM zriyaM| aizvaryaM rAjasammAnaM sadyO yAti na saMzayaH||101|| |
||iti santAnagOpAlastOtraM sampUrNam||