From StotraSamhita

Jump to: navigation, search

saundaryalaharI


||AnandalaharI||

zivaH zaktyA yuktO yadi bhavati zaktaH prabhavitum
na cEdEvaM dEvO na khalu kuzalaH spanditumapi|
atastvAmArAdhyAM hariharaviriJcAdibhirapi
praNantuM stOtuM vA kathamakRtapuNyaH prabhavati||1||
tanIyAMsaM pAMsuM tava caraNapaGkEruhabhavam
viriJciH saJcinvan viracayati lOkAnavikalam|
vahatyEnaM zauriH kathamapi sahasrENa zirasAm
haraH saGkSudyainaM bhajati bhasitOddhUlanavidhim||2||
avidyAnAmantastimira-mihiradvIpanagarI
jaDAnAM caitanya-stabaka-makaranda-srutijharI|
daridrANAM cintAmaNiguNanikA janmajaladhau
nimagnAnAM daMSTrA muraripu-varAhasya bhavatI||3||
tvadanyaH pANibhyAmabhayavaradO daivatagaNaH
tvamEkA naivAsi prakaTitavarAbhItyabhinayA|
bhayAt trAtuM dAtuM phalamapi ca vAJchAsamadhikam
zaraNyE lOkAnAM tava hi caraNAvEva nipuNau||4||
haristvAmArAdhya praNatajanasaubhAgyajananIm
purA nArI bhUtvA puraripumapi kSObhamanayat|
smarO'pi tvAM natvA ratinayanalEhyEna vapuSA
munInAmapyantaH prabhavati hi mOhAya mahatAm||5||
dhanuH pauSpaM maurvI madhukaramayI paJca vizikhAH
vasantaH sAmantO malayamarudAyOdhanarathaH|
tathA'pyEkaH sarvaM himagirisutE kAmapi kRpAm
apAGgAttE labdhvA jagadidamanaGgO vijayatE||6||
kvaNatkAJcIdAmA karikalabhakumbhastananatA
parikSINA madhyE pariNatazaraccandravadanA|
dhanurbANAn pAzaM sRNimapi dadhAnA karatalaiH
purastAdAstAM naH puramathiturAhOpuruSikA||7||
sudhAsindhOrmadhyE suraviTapivATIparivRtE
maNidvIpE nIpOpavanavati cintAmaNigRhE|
zivAkArE maJcE paramazivaparyaGkanilayAm
bhajanti tvAM dhanyAH katicana cidAnandalaharIm||8||
mahIM mUlAdhArE kamapi maNipUrE hutavaham
sthitaM svAdhiSThAnE hRdi marutamAkAzamupari|
manO'pi bhrUmadhyE sakalamapi bhitvA kulapatham
sahasrArE padmE saha rahasi patyA viharasE||9||
sudhAdhArAsAraizcaraNayugalAntarvigalitaiH
prapaJcaM siJcantI punarapi rasAmnAyamahasaH|
avApya svAM bhUmiM bhujaganibhamadhyuSTavalayam
svamAtmAnaM kRtvA svapiSi kulakuNDE kuhariNi||10||
caturbhiH zrIkaNThaiH zivayuvatibhiH paJcabhirapi
prabhinnAbhiH zambhOrnavabhirapi mUlaprakRtibhiH|
catuzcatvAriMzadvasudalakalAzratrivalaya
trirEkhAbhiH sArdhaM tava zaraNakONAH pariNatAH||11||
tvadIyaM saundaryaM tuhinagirikanyE tulayitum
kavIndrAH kalpantE kathamapi viriJciprabhRtayaH|
yadAlOkautsukyAdamaralalanA yAnti manasA
tapObhirduSprApAmapi girizasAyujyapadavIm||12||
naraM varSIyAMsaM nayanavirasaM narmasu jaDam
tavApAGgAlOkE patitamanudhAvanti zatazaH|
galadvENIbandhAH kucakalazavisrastasicayA
haThAt truTyatkAJcyO vigalitadukUlA yuvatayaH||13||
kSitau SaTpaJcAzad-dvisamadhikapaJcAzadudakE
hutAzE dvASaSTizcaturadhikapaJcAzadanilE|
divi dviSSaTtriMzanmanasi ca catuSSaSTiriti yE
mayUkhAstESAmapyupari tava pAdAmbujayugam||14||
zarajjyOtsnAzuddhAM zaziyutajaTAjUTamukuTAm
varatrAsatrANasphaTikaghuTikApustakakarAm|
sakRnna tvA natvA kathamiva satAM sannidadhatE
madhukSIradrAkSAmadhurimadhurINAH kaNitayaH||15||
kavIndrANAM cEtaHkamalavanabAlAtaparucim
bhajantE yE santaH katicidaruNAmEva bhavatIm|
viriJciprEyasyAstaruNatarazRGgAralaharI
gabhIrAbhirvAgbhirvidadhati satAM raJjanamamI||16||
savitrIbhirvAcAM zazimaNizilAbhaGgarucibhiH
vazinyAdyAbhistvAM saha janani saJcintayati yaH|
sa kartA kAvyAnAM bhavati mahatAM bhaGgirucibhiH
vacObhirvAgdEvIvadanakamalAmOdamadhuraiH||17||
tanucchAyAbhistE taruNataraNizrIsaraNibhiH
divaM sarvAmurvImaruNimanimagnAM smarati yaH|
bhavantyasya trasyadvanahariNazAlInanayanAH
sahOrvazyA vazyAH kati kati na gIrvANagaNikAH||18||
mukhaM binduM kRtvA kucayugamadhastasya tadadhO
harArdhaM dhyAyEdyOharamahiSi tE manmathakalAm|
sa sadyaH saGkSObhaM nayati vanitA ityatilaghu
trilOkImapyAzu bhramayati ravIndustanayugAm||19||
kirantImaGgEbhyaH kiraNanikurambAmRtarasam
hRdi tvAmAdhattE himakarazilAmUrtimiva yaH|
sa sarpANAM darpaM zamayati zakuntAdhipa iva
jvarapluSTAn dRSTyA sukhayati sudhA''sArasirayA||20||
taTillEkhAtanvIM tapanazazivaizvAnaramayIm
niSaNNAM SaNNAmapyupari kamalAnAM tava kalAm|
mahApadmATavyAM mRditamalamAyEna manasA
mahAntaH pazyantO dadhati paramAhlAdalaharIm||21||
bhavAni tvaM dAsE mayi vitara dRSTiM sakaruNAm
iti stOtuM vAJchan kathayati bhavAni tvamiti yaH|
tadaiva tvaM tasmai dizasi nijasAyujyapadavIM
mukundabrahmEndrasphuTamukuTanIrAjitapadAm||22||
tvayA hRtvA vAmaM vapuraparitRptEna manasA
zarIrArdhaM zambhOraparamapi zaGkE hRtamabhUt|
yadEtattvadrUpaM sakalamaruNAbhaM trinayanam
kucAbhyAmAnamraM kuTilazazicUDAlamukuTam||23||
jagatsUtE dhAtA hariravati rudraH kSapayatE
tiraskurvannEtatsvamapi vapurIzastirayati|
sadApUrvaH sarvaM tadidamanugRhNAti ca zivaH
tava''jJAmAlambya kSaNacalitayOrbhrUlatikayOH||24||
trayANAM dEvAnAM triguNajanitAnAM tava zivE
bhavEt pUjA pUjA tava caraNayOryA viracitA|
tathA hi tvatpAdOdvahanamaNipIThasya nikaTE
sthitA hyEtE zazvan mukulitakarOttaMsamakuTAH||25||
viriJciH paJcatvaM vrajati harirApnOti viratim
vinAzaM kInAzO bhajati dhanadO yAti nidhanam|
vitandrI mAhEndrI vitatirapi sammIlita-dRzAM
mahAsaMhArE'smin viharati sati tvatpatirasau||26||
japO jalpaH zilpaM sakalamapi mudrAviracanA
gatiH prAdakSiNyakramaNamazanAdyAhutividhiH|
praNAmaH saMvEzassukhamakhilamAtmArpaNadRzA
saparyAparyAyastava bhavatu yanmE vilasitam||27||
sudhAmapyAsvAdya pratibhayajarAmRtyuhariNIm
vipadyantE vizvE vidhizatamakhAdyA diviSadaH|
karALaM yatkSvELaM kabalitavataH kAlakalanA
na zambhOstanmUlaM tava janani tATaGkamahimA||28||
kirITaM vairiJcaM parihara puraH kaiTabhabhidaH
kaThOrE kOTIrE skhalasi jahi jambhArimakuTam|
praNamrESvEtESu prasabhamupayAtasya bhavanam
bhavasyAbhyutthAnE tava parijanOktirvijayatE||29||
svadEhOdbhUtAbhirghRNibhiraNimA''dyAbhirabhitO
niSEvyE nityE tvAmahamiti sadA bhAvayati yaH|
kimAzcaryaM tasya trinayanasamRddhiM tRNayatO
mahAsaMvartAgnirviracayati nIrAjanavidhim||30||
catuSSaSTyA tantraiH sakalamatisandhAya bhuvanam
sthitastat tat siddhiprasavaparatantraiH pazupatiH|
punastvannirbandhAdakhilapuruSArthaikaghaTanA
svatantraM tE tantraM kSititalamavAtItaradidam||31||
zivaH zaktiH kAmaH kSitiratha raviH zItakiraNaH
smarO haMsaH zakrastadanu ca parAmAraharayaH|
amI hRllEkhAbhistisRbhiravasAnESu ghaTitA
bhajantE varNAstE tava janani nAmAvayavatAm||32||
smaraM yOniM lakSmIM tritayamidamAdau tava manOH
nidhAyaikE nityE niravadhimahAbhOgarasikAH|
bhajanti tvAM cintAmaNiguNanibaddhAkSavalayAH
zivA'gnau juhvantaH surabhighRtadhArA''hutizataiH||33||
zarIraM tvaM zambhOH zazimihiravakSOruhayugam
tava''tmAnaM manyE bhagavati navAtmAnamanagham|
ataH zESaH zESItyayamubhayasAdhAraNatayA
sthitaH sambandhO vAM samarasaparAnandaparayOH||34||
manastvaM vyOma tvaM marudasi marutsArathirasi
tvamApastvaM bhUmistvayi pariNatAyAM na hi param|
tvamEva svAtmAnaM pariNamayituM vizvavapuSA
cidAnandAkAraM zivayuvati bhAvEna bibhRSE||35||
tava''jJAcakrasthaM tapanazazikOTidyutidharam
paraM zambhuM vandE parimilitapArzvaM paracitA|
yamArAdhyan bhaktyA ravizazizucInAmaviSayE
nirAlOkE'lOkE nivasati hi bhAlOkabhavanE||36||
vizuddhau tE zuddhasphaTikavizadaM vyOmajanakam
zivaM sEvE dEvImapi zivasamAnavyavasitAm|
yayOH kAntyA yAntyA zazikiraNasArUpyasaraNim
vidhUtAntardhvAntA vilasati cakOrIva jagatI||37||
samunmIlat saMvit kamalamakarandaikarasikam
bhajE haMsadvandvaM kimapi mahatAM mAnasacaram|
yadAlApAdaSTAdazaguNitavidyApariNatiH
yadAdattE dOSAd-guNamakhilamadbhyaH paya iva||38||
tava svAdhiSThAnE hutavahamadhiSThAya niratam
tamIDE saMvartaM janani mahatIM tAM ca samayAm|
yadAlOkE lOkAn dahati mahati krOdhakalitE
dayArdrA yaddRSTiH ziziramupacAraM racayati||39||
taTittvantaM zaktyA timiraparipanthisphuraNayA
sphurannAnAratnAbharaNapariNaddhEndradhanuSam|
tava zyAmaM mEghaM kamapi maNipUraikazaraNaM
niSEvE varSantaM haramihirataptaM tribhuvanam||40||
tava''dhArE mUlE saha samayayA lAsyaparayA
navAtmAnaM manyE navarasamahAtANDavanaTam|
ubhAbhyAmEtAbhyAmudayavidhimuddizya dayayA
sanAthAbhyAM jajJE janakajananImajjagadidam||41||


||saundaryalaharI||

gatairmANikyatvaM gaganamaNibhiH sAndraghaTitam
kirITaM tE haimaM himagirisutE kIrtayati yaH|
sa nIDEyacchAyAcchuraNazabalaM candrazakalam
dhanuH zaunAsIraM kimiti na nibadhnAti dhiSaNAm||42||
dhunOtu dhvAntaM nastulitadalitEndIvaravanam
ghanasnigdhazlakSNaM cikuranikurambaM tava zivE|
yadIyaM saurabhyaM sahajamupalabdhuM sumanasO
vasantyasmin manyE valamathanavATIviTapinAm||43||
tanOtu kSEmaM nastava vadanasaundaryalaharI
parIvAhasrOtaHsaraNiriva sImantasaraNiH|
vahantI sindUraM prabalakabarIbhAratimira
dviSAM bRndairbandIkRtamiva navInArkakiraNam||44||
arAlaiH svAbhAvyAdalikalabhasazrIbhiralakaiH
parItaM tE vaktraM parihasati paGkEruharucim|
darasmErE yasmin dazanarucikiJjalkarucirE
sugandhau mAdyanti smaradahanacakSurmadhulihaH||45||
lalATaM lAvaNyadyutivimalamAbhAti tava yat
dvitIyaM tanmanyE makuTaghaTitaM candrazakalam|
viparyAsanyAsAdubhayamapi sambhUya ca mithaH
sudhAlEpasyUtiH pariNamati rAkAhimakaraH||46||
bhruvau bhugnE kiJcidbhuvanabhayabhaGgavyasanini
tvadIyE nEtrAbhyAM madhukararucibhyAM dhRtaguNam|
dhanurmanyE savyEtarakaragRhItaM ratipatEH
prakOSThE muSTau ca sthagayati nigUDhAntaramumE||47||
ahaH sUtE savyaM tava nayanamarkAtmakatayA
triyAmAM vAmaM tE sRjati rajanInAyakatayA|
tRtIyA tE dRSTirdaradalitahEmAmbujaruciH
samAdhattE sandhyAM divasanizayOrantaracarIm||48||
vizAlA kalyANI sphuTarucirayOdhyA kuvalayaiH
kRpAdhArAdhArA kimapi madhurA bhOgavatikA|
avantI dRSTistE bahunagaravistAravijayA
dhruvaM tattannAmavyavaharaNayOgyA vijayatE||49||
kavInAM sandarbhastabakamakarandaikarasikam
kaTAkSavyAkSEpabhramarakalabhau karNayugalam|
amuJcantau dRSTvA tava navarasAsvAdataralau
asUyAsaMsargAdalikanayanaM kiJcidaruNam||50||
zivE zRGgArArdrA taditarajanE kutsanaparA
sarOSA gaGgAyAM girizacaritE vismayavatI|
harAhibhyO bhItA sarasiruhasaubhAgyajananI
sakhISu smErA tE mayi janani dRSTiH sakaruNA||51||
gatE karNAbhyarNaM garuta iva pakSmANi dadhatI
purAM bhEttuzcittaprazamarasavidrAvaNaphalE|
imE nEtrE gOtrAdharapatikulOttaMsakalikE
tavAkarNAkRSTasmarazaravilAsaM kalayataH||52||
vibhaktatraivarNyaM vyatikaritalIlAJjanatayA
vibhAti tvannEtratritayamidamIzAnadayitE|
punaH sraSTuM dEvAn druhiNaharirudrAnuparatAn
rajaH sattvaM bibhrat tama iti guNAnAM trayamiva||53||
pavitrIkartuM naH pazupatiparAdhInahRdayE
dayAmitrairnEtrairaruNadhavalazyAmarucibhiH|
nadaH zONO gaGgA tapanatanayEti dhruvamamum
trayANAM tIrthAnAmupanayasi sambhEdamanagham||54||
nimESOnmESAbhyAM pralayamudayaM yAti jagatI
tavEtyAhuH santO dharaNidhararAjanyatanayE|
tvadunmESAjjAtaM jagadidamazESaM pralayataH
paritrAtuM zaGkE parihRtanimESAstava dRzaH||55||
tavAparNE karNEjapanayanapaizunyacakitA
nilIyantE tOyE niyatamanimESAH zapharikAH|
iyaM ca zrIrbaddhacchadapuTakavATaM kuvalayam
jahAti pratyUSE nizi ca vighaTayya pravizati||56||
dRzA drAghIyasyA daradalitanIlOtpalarucA
davIyAMsaM dInaM snapaya kRpayA mAmapi zivE|
anEnAyaM dhanyO bhavati na ca tE hAniriyatA
vanE vA harmyE vA samakaranipAtO himakaraH||57||
arAlaM tE pAlIyugalamagarAjanyatanayE
na kESAmAdhattE kusumazarakOdaNDakutukam|
tirazcInO yatra zravaNapathamullaGghya vilasan
apAGgavyAsaGgO dizati zarasandhAnadhiSaNAm||58||
sphuradgaNDAbhOgapratiphalitatATaGkayugalam
catuzcakraM manyE tava mukhamidaM manmatharatham|
yamAruhya druhyatyavaniratham arkEnducaraNaM
mahAvIrO mAraH pramathapatayE sajjitavatE||59||
sarasvatyAH sUktIramRtalaharIkauzalaharIH
pibantyAH zarvANi zravaNaculukAbhyAmaviralam|
camatkArazlAghAcalitazirasaH kuNDalagaNO
jhaNatkAraistAraiH prativacanamAcaSTa iva tE||60||
asau nAsAvaMzastuhinagirivaMzadhvajapaTi
tvadIyO nEdIyaH phalatu phalamasmAkamucitam|
vahatyantarmuktAH zizirakaranizvAsagalitam
samRddhyA yastAsAM bahirapi ca muktAmaNidharaH||61||
prakRtyA''raktAyAstava sudati dantacchadarucEH
pravakSyE sAdRzyaM janayatu phalaM vidrumalatA|
na bimbaM tvadbimbapratiphalanarAgAdaruNitam
tulAmadhyArODhuM kathamiva vilajjEta kalayA||62||
smitajyOtsnAjAlaM tava vadanacandrasya pibatAm
cakOrANAmAsIdatirasatayA caJcujaDimA|
atastE zItAMzOramRtalaharImAmlarucayaH
pibanti svacchandaM nizi nizi bhRzaM kAJjikadhiyA||63||
avizrAntaM patyurguNagaNakathA''mrEDanajapA
japApuSpacchAyA tava janani jihvA jayati sA|
yadagrAsInAyAH sphaTikadRSadacchacchavimayI
sarasvatyA mUrtiH pariNamati mANikyavapuSA||64||
raNE jitvA daityAnapahRtazirastraiH kavacibhiH
nivRttaizcaNDAMzatripuraharanirmAlyavimukhaiH|
vizAkhEndrOpEndraiH zazivizadakarpUrazakalA
vilIyantE mAtastava vadanatAmbUlakabalAH||65||
vipaJcyA gAyantI vividhamapadAnaM pazupatEH
tvayA''rabdhE vaktuM calitazirasA sAdhuvacanE|
tadIyairmAdhuryairapalapitatantrIkalaravAm
nijAM vINAM vANI niculayati cOlEna nibhRtam||66||
karAgrENa spRSTaM tuhinagiriNA vatsalatayA
girIzEnOdastaM muhuradharapAnAkulatayA|
karagrAhyaM zambhOrmukhamukuravRntaM girisutE
kathaGkAraM brUmastava cubukamaupamyarahitam||67||
bhujAzlESAn nityaM puradamayituH kaNTakavatI
tava grIvA dhattE mukhakamalanAlazriyamiyam|
svataH zvEtA kAlAgarubahulajambAlamalinA
mRNAlIlAlityam vahati yadadhO hAralatikA||68||
galE rEkhAstisrO gatigamakagItaikanipuNE
vivAhavyAnaddhapraguNaguNasaGkhyApratibhuvaH|
virAjantE nAnAvidhamadhurarAgAkarabhuvAm
trayANAM grAmANAM sthitiniyamasImAna iva tE||69||
mRNAlImRdvInAM tava bhujalatAnAM catasRNAm
caturbhiH saundaryaM sarasijabhavaH stauti vadanaiH|
nakhEbhyaH santrasyan prathamamathanAdandhakaripOH
caturNAM zIrSANAM samamabhayahastArpaNadhiyA||70||
nakhAnAmuddyOtairnavanalinarAgaM vihasatAm
karANAM tE kAntiM kathaya kathayAmaH kathamumE|
kayAcidvA sAmyaM bhajatu kalayA hanta kamalam
yadi krIDallakSmIcaraNatalalAkSArasacaNam||71||
samaM dEvi skandadvipavadanapItaM stanayugam
tavEdaM naH khEdaM haratu satataM prasnutamukham|
yadAlOkyAzaGkA''kulitahRdayO hAsajanakaH
svakumbhau hErambaH parimRzati hastEna jhaTiti||72||
amU tE vakSOjAvamRtarasamANikyakutupau
na sandEhaspandO nagapatipatAkE manasi naH|
pibantau tau yasmAdaviditavadhUsaGgarasikau
kumArAvadyApi dviradavadanakrauJcadalanau||73||
vahatyamba stambEramadanujakumbhaprakRtibhiH
samArabdhAM muktAmaNibhiramalAM hAralatikAm|
kucAbhOgO bimbAdhararucibhirantaH zabalitAm
pratApavyAmizrAM puradamayituH kIrtimiva tE||74||
tava stanyaM manyE dharaNidharakanyE hRdayataH
payaHpArAvAraH parivahati sArasvatamiva|
dayAvatyA dattaM draviDazizurAsvAdya tava yat
kavInAM prauDhAnAmajani kamanIyaH kavayitA||75||
harakrOdhajvAlA''valibhiravalIDhEna vapuSA
gabhIrE tE nAbhIsarasi kRtasaGgO manasijaH|
samuttasthau tasmAdacalatanayE dhUmalatikA
janastAM jAnItE tava janani rOmAvaliriti||76||
yadEtat kAlindItanutarataraGgAkRti zivE
kRzE madhyE kiJcijjanani tava tadbhAti sudhiyAm|
vimardAdanyO'nyaM kucakalazayOrantaragatam
tanUbhUtaM vyOma pravizadiva nAbhiM kuhariNIm||77||
sthirO gaGgAvartaH stanamukularOmAvalilatA
nijAvAlaM kuNDaM kusumazaratEjOhutabhujaH|
ratErlIlAgAraM kimapi tava nAbhirgirisutE
biladvAraM siddhErgirizanayanAnAM vijayatE||78||
nisargakSINasya stanataTabharENa klamajuSO
namanmUrtErnArItilaka zanakaistruTyata iva|
ciraM tE madhyasya truTitataTinItIrataruNA
samAvasthAsthEmnO bhavatu kuzalaM zailatanayE||79||
kucau sadyaHsvidyattaTaghaTitakUrpAsabhidurau
kaSantau dOrmUlE kanakakalazAbhau kalayatA|
tava trAtuM bhaGgAdalamiti valagnaM tanubhuvA
tridhA naddhaM dEvi trivali lavalIvallibhiriva||80||
gurutvaM vistAraM kSitidharapatiH pArvati nijAt
nitambAdAcchidya tvayi haraNarUpENa nidadhE|
atastE vistIrNO gururayamazESAM vasumatIm
nitambaprAgbhAraH sthagayati laghutvaM nayati ca||81||
karIndrANAM zuNDAn kanakakadalIkANDapaTalIm
ubhAbhyAmUrubhyAmubhayamapi nirjitya bhavati|
suvRttAbhyAM patyuH praNatikaThinAbhyAM girisutE
vidhijJE jAnubhyAM vibudhakarikumbhadvayamasi||82||
parAjEtuM rudraM dviguNazaragarbhau girisutE
niSaGgau jaGghE tE viSamavizikhO bADhamakRta|
yadagrE dRzyantE daza zaraphalAH pAdayugalI
nakhAgracchadmAnaH suramakuTazANaikanizitAH||83||
zrutInAM mUrdhAnO dadhati tava yau zEkharatayA
mamApyEtau mAtaH zirasi dayayA dhEhi caraNau|
yayOH pAdyaM pAthaH pazupatijaTAjUTataTinI
yayOrlAkSAlakSmIraruNaharicUDAmaNiruciH||84||
namOvAkaM brUmO nayanaramaNIyAya padayOH
tavAsmai dvandvAya sphuTarucirasAlaktakavatE|
asUyatyatyantaM yadabhihananAya spRhayatE
pazUnAmIzAnaH pramadavanakaGkElitaravE||85||
mRSA kRtvA gOtraskhalanamatha vailakSyanamitam
lalATE bhartAraM caraNakamalE tADayati tE|
cirAdantaHzalyaM dahanakRtamunmUlitavatA
tulAkOTikvANaiH kilikilitamIzAnaripuNA||86||
himAnIhantavyaM himagirinivAsaikacaturau
nizAyAM nidrANAM nizi caramabhAgE ca vizadau|
varaM lakSmIpAtraM zriyamatisRjantau samayinAm
sarOjaM tvatpAdau janani jayatazcitramiha kim||87||
padaM tE kIrtInAM prapadamapadaM dEvi vipadAm
kathaM nItaM sadbhiH kaThinakamaThIkarparatulAm|
kathaM vA bAhubhyAmupayamanakAlE purabhidA
yadAdAya nyastaM dRSadi dayamAnEna manasA||88||
nakhairnAkastrINAM karakamalasaGkOcazazibhiH
tarUNAM divyAnAM hasata iva tE caNDi caraNau|
phalAni svaHsthEbhyaH kisalayakarAgrENa dadatAM
daridrEbhyO bhadrAM zriyamanizamahnAya dadatau||89||
dadAnE dInEbhyaH zriyamanizamAzAnusadRzIm
amandaM saundaryaprakaramakarandaM vikirati|
tavAsmin mandArastabakasubhagE yAtu caraNE
nimajjan majjIvaH karaNacaraNaH SaTcaraNatAm||90||
padanyAsakrIDAparicayamivArabdhumanasaH
skhalantastE khElaM bhavanakalahaMsA na jahati|
atastESAM zikSAM subhagamaNimaJjIraraNita-
cchalAdAcakSANaM caraNakamalaM cArucaritE||91||
gatAstE maJcatvaM druhiNaharirudrEzvarabhRtaH
zivaH svacchacchAyAghaTitakapaTapracchadapaTaH|
tvadIyAnAM bhAsAM pratiphalanarAgAruNatayA
zarIrI zRGgArO rasa iva dRzAM dOgdhi kutukam||92||
arAlA kEzESu prakRtisaralA mandahasitE
zirISAbhA cittE dRSadupalazObhA kucataTE|
bhRzaM tanvI madhyE pRthururasijArOhaviSayE
jagattrAtuM zambhOrjayati karuNA kAcidaruNA||93||
kalaGkaH kastUrI rajanikarabimbaM jalamayam
kalAbhiH karpUrairmarakatakaraNDaM nibiDitam|
atastvadbhOgEna pratidinamidaM riktakuharaM
vidhirbhUyO bhUyO nibiDayati nUnaM tava kRtE||94||
purArAtErantaHpuramasi tatastvaccaraNayOH
saparyAmaryAdA taralakaraNAnAmasulabhA|
tathA hyEtE nItAH zatamakhamukhAH siddhimatulAm
tava dvArOpAntasthitibhiraNimAdyAbhiramarAH||95||
kalatraM vaidhAtraM kati kati bhajantE na kavayaH
zriyO dEvyAH kO vA na bhavati patiH kairapi dhanaiH|
mahAdEvaM hitvA tava sati satInAmacaramE
kucAbhyAmAsaGgaH kuravakatarOrapyasulabhaH||96||
girAmAhurdEvIM druhiNagRhiNImAgamavidO
harEH patnIM padmAM harasahacarImadritanayAm|
turIyA kA'pi tvaM duradhigamaniHsImamahimA
mahAmAyA vizvaM bhramayasi parabrahmamahiSi||97||
kadA kAlE mAtaH kathaya kalitAlaktakarasam
pibEyaM vidyArthI tava caraNanirNEjanajalam|
prakRtyA mUkAnAmapi ca kavitAkAraNatayA
kadA dhattE vANImukhakamalatAmbUlarasatAm||98||
sarasvatyA lakSmyA vidhiharisapatnO viharatE
ratEH pAtivratyaM zithilayati ramyENa vapuSA|
ciraM jIvannEva kSapitapazupAzavyatikaraH
parAnandAbhikhyaM rasayati rasaM tvadbhajanavAn||99||
samAnItaH padbhyAM maNimukuratAmambaramaNiH
bhayAdAsyAdantaHstimitakiraNazrENimasRNaH|
dadhAti tvadvaktrapratiphalanamazrAntavikacam
nirAtaGkaM candrAnnijahRdayapaGkEruhamiva||100||
samudbhUtasthUlastanabharamurazcAru hasitam
kaTAkSE kandarpaH katicana kadambadyuti vapuH|
harasya tvadbhrAntiM manasi janayantaH samayinO1
bhavatyA yE bhaktAH pariNatiramISAmiyamumE||101||
+
nidhE nityasmErE niravadhiguNE nItinipuNE
nirAghATajJAnE niyamaparacittaikanilayE|
niyatyA nirmuktE nikhilanigamAntastutapadE
nirAtaGkE nityE nigamaya mamApi stutimimAm||102||
pradIpajvAlAbhirdivasakaranIrAjanavidhiH
sudhAsUtEzcandrOpalajalalavairarghyaracanA|
svakIyairambhObhiH salilanidhisauhityakaraNam
tvadIyAbhirvAgbhistava janani vAcAM stutiriyam||103||


|| iti zrImacchaGkarAcAryaviracitA saundaryalaharI sampUrNA||

Variations

1janayAmAsa madanO

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox