From StotraSamhita

Jump to: navigation, search

zivamahimnaH stOtram

mahimnaH pAraM tE paramaviduSO yadyasadRzI
stutirbrahmAdInAmapi tadavasannAstvayi giraH|
athA'vAcyaH sarvaH svamatipariNAmAvadhi gRNan
mamApyESa stOtrE hara nirapavAdaH parikaraH||1||
atItaH panthAnaM tava ca mahimA vAGmanasayOH
atad-vyAvRttyA yaM cakitamabhidhattE zrutirapi|
sa kasya stOtavyaH katividhaguNaH kasya viSayaH
padE tvarvAcInE patati na manaH kasya na vacaH||2||
madhusphItA vAcaH paramamamRtaM nirmitavataH
tava brahman kiM vAgapi suragurOrvismayapadam|
mama tvEtAM vANIM guNakathanapuNyEna bhavataH
punAmItyarthE'smin puramathana buddhirvyavasitA||3||
tavaizvaryaM yattajjagadudayarakSApralayakRt
trayIvastu vyastaM tisruSu guNabhinnAsu tanuSu|
abhavyAnAmasmin varada ramaNIyAmaramaNIm
vihantuM vyAkrOzIM vidadhata ihaikE jaDadhiyaH||4||
kimIhaH kiM kAyaH sa khalu kimupAyastribhuvanam
kimAdhArO dhAtA sRjati kimupAdAna iti ca|
atarkyaizvaryE tvayyanavasara duHsthO hatadhiyaH
kutarkO'yaM kAMzcit mukharayati mOhAya jagataH||5||
ajanmAnO lOkAH kimavayavavantO'pi jagatAm
adhiSThAtAraM kiM bhavavidhiranAdRtya bhavati|
anIzO vA kuryAdbhuvanajananE kaH parikarO
yatO mandAstvAM pratyamaravara saMzErata imE||6||
trayI sAGkhyaM yOgaH pazupatimataM vaiSNavamiti
prabhinnE prasthAnE paramidamadaH pathyamiti ca|
rucInAM vaicitryAdRjukuTila nAnApathajuSAm
nRNAmEkO gamyastvamasi payasAmarNava iva||7||
mahOkSaH khaTvAGgaM parazurajinaM bhasmaphaNinaH
kapAlaM cEtIyattava varada tantrOpakaraNam|
surAstAM tAmRddhiM dadhati tu bhavadbhUpraNihitAm
na hi svAtmArAmaM viSayamRgatRSNA bhramayati||8||
dhruvaM kazcit sarvaM sakalamaparastvadhruvamidam
parO dhrauvyA'dhrauvyE jagati gadati vyastaviSayE|
samastE'pyEtasmin puramathana tairvismita iva
stuvan jihrEmi tvAM na khalu nanu dhRSTA mukharatA||9||
tavaizvaryaM yatnAd-yadupari viriJcirhariradhaH
paricchEtuM yAtAvanilamanalaskandhavapuSaH|
tatO bhaktizraddhA-bharaguru-gRNadbhyAM giriza yat
svayaM tasthE tAbhyAM tava kimanuvRttirna phalati||10||
ayatnAdAsAdya tribhuvanamavairavyatikaram
dazAsyO yadbAhUnabhRta-raNakaNDU-paravazAn|
ziraHpadmazrENI-racitacaraNAmbhOruhabalEH
sthirAyAstvadbhaktEstripurahara visphUrjitamidam||11||
amuSya tvatsEvA-samadhigatasAraM bhujavanam
balAt kailAsE'pi tvadadhivasatau vikramayataH|
alabhyApAtAlE'pyalasacalitAGguSThazirasi
pratiSThA tvayyAsId-dhruvamupacitO muhyati khalaH||12||
yadRddhiM sutrAmNO varada paramOccairapi satIm
adhazcakrE bANaH parijanavidhEyatribhuvanaH|
na taccitraM tasmin varivasitari tvaccaraNayOH
na kasyApyunnatyai bhavati zirasastvayyavanatiH||13||
akANDa-brahmANDa-kSayacakita-dEvAsurakRpA
vidhEyasyA''sId-yastrinayana viSaM saMhRtavataH|
sa kalmASaH kaNThE tava na kurutE na zriyamahO
vikArO'pi zlAghyO bhuvana-bhayabhaGga-vyasaninaH||14||
asiddhArthA naiva kvacidapi sadEvAsuranarE
nivartantE nityaM jagati jayinO yasya vizikhAH|
sa pazyannIza tvAmitarasurasAdhAraNamabhUt
smaraH smartavyAtmA na hi vaziSu pathyaH paribhavaH||15||
mahI pAdAghAtAd-vrajati sahasA saMzayapadam
padaM viSNOrbhrAmyadbhuja-parigha-rugNa-grahagaNam|
muhurdyaurdausthyaM yAtyanibhRta-jaTA-tADita-taTA
jagadrakSAyai tvaM naTasi nanu vAmaiva vibhutA||16||
viyadvyApI tArAgaNa-guNita-phEnOdgama-ruciH
pravAhO vArAM yaH pRSatalaghudRSTaH zirasi tE|
jagaddvIpAkAraM jaladhivalayaM tEna kRtamiti
anEnaivOnnEyaM dhRtamahima divyaM tava vapuH||17||
rathaH kSONI yantA zatadhRtiragEndrO dhanurathO
rathAGgE candrArkau ratha-caraNa-pANiH zara iti|
didhakSOstE kO'yaM tripuratRNamADambara-vidhiH
vidhEyaiH krIDantyO na khalu paratantrAH prabhudhiyaH||18||
haristE sAhasraM kamala-balimAdhAya padayOH
yadEkOnE tasmin nijamudaharannEtrakamalam|
gatO bhaktyudrEkaH pariNatimasau cakravapuSaH
trayANAM rakSAyai tripurahara jAgarti jagatAm||19||
kratau suptE jAgrat tvamasi phalayOgE kratumatAm
kva karma pradhvastaM phalati puruSArAdhanamRtE|
atastvAM samprEkSya kratuSu phaladAna-pratibhuvam
zrutau zraddhAM badhvA dRDhaparikaraH karmasu janaH||20||
kriyAdakSO dakSaH kratupatiradhIzastanubhRtAm
RSINAmArtvijyaM zaraNada sadasyAH suragaNAH|
kratubhraMzastvattaH kratuphala-vidhAna-vyasaninaH
dhruvaM kartuM zraddhA vidhuramabhicArAya hi makhAH||21||
prajAnAthaM nAtha prasabhamabhikaM svAM duhitaram
gataM rOhidbhUtAM riramayiSumRSyasya vapuSA|
dhanuSpANEryAtaM divamapi sapatrAkRtamamum
trasantaM tE'dyApi tyajati na mRgavyAdharabhasaH||22||
svalAvaNyAzaMsA dhRtadhanuSamahnAya tRNavat
puraH pluSTaM dRSTvA puramathana puSpAyudhamapi|
yadi straiNaM dEvI yamanirata-dEhArdha-ghaTanAt
avaiti tvAmaddhA bata varada mugdhA yuvatayaH||23||
zmazAnESvAkrIDA smarahara pizAcAH sahacarAH
citA-bhasmAlEpaH sragapi nRkarOTI-parikaraH|
amaGgalyaM zIlaM tava bhavatu nAmaivamakhilam
tathA'pi smartRRNAM varada paramaM maGgalamasi||24||
manaH pratyak cittE savidhamavidhAyAtta-marutaH
prahRSyadrOmANaH pramada-salilOtsaGgati-dRzaH|
yadAlOkyA''hlAdaM hrada iva nimajyAmRtamayE
dadhatyantastattvaM kimapi yaminastat kila bhavAn||25||
tvamarkastvaM sOmastvamasi pavanastvaM hutavahaH
tvamApastvaM vyOma tvamu dharaNirAtmA tvamiti ca|
paricchinnAmEvaM tvayi pariNatA bibhrati giram
na vidmastattattvaM vayamiha tu yat tvaM na bhavasi||26||
trayIM tisrO vRttistribhuvanamathO trInapi surAn
akArAdyairvarNaistribhirabhidadhat tIrNavikRti|
turIyaM tE dhAma dhvanibhiravarundhAnamaNubhiH
samastavyastaM tvAM zaraNada gRNAtyOmiti padam||27||
bhavaH zarvO rudraH pazupatirathOgraH sahamahAn
tathA bhImEzAnAviti yadabhidhAnASTakamidam|
amuSmin pratyEkaM pravicarati dEva zrutirapi
priyAyAsmai dhAmnE praNihita-namasyO'smi bhavatE||28||
namO nEdiSThAya priyadava daviSThAya ca namaH
namaH kSOdiSThAya smarahara mahiSThAya ca namaH|
namO varSiSThAya trinayana yaviSThAya ca namaH
namaH sarvasmai tE tadidamatisarvAya ca namaH||29||
bahularajasE vizvOtpattau bhavAya namO namaH
prabalatamasE tat saMhArE harAya namO namaH|
janasukhakRtE sattvOdriktau mRDAya namO namaH
pramahasi padE nistraiguNyE zivAya namO namaH||30||
kRza-pariNati-cEtaH klEzavazyaM kva cEdam
kva ca tava guNa-sImOllaGghinI zazvadRddhiH|
iti cakitamamandIkRtya mAM bhaktirAdhAd-
varada caraNayOstE vAkya-puSpOpahAram||31||
asitagirisamaM syAt kajjalaM sindhupAtrE
surataruvara-zAkhA lEkhanI patramurvI|
likhati yadi gRhItvA zAradA sarvakAlam
tadapi tava guNAnAmIza pAraM na yAti||32||
asura-sura-munIndrairarcitasyEndumaulEH
grathita-guNamahimnO nirguNasyEzvarasya|
sakala-gaNa-variSThaH puSpadantAbhidhAnaH
ruciramalaghuvRttaiH stOtramEtaccakAra||33||
aharaharanavadyaM dhUrjaTEH stOtramEtat
paThati paramabhaktyA zuddhacittaH pumAn yaH|
sa bhavati zivalOkE rudratulyastathA'tra
pracuratara-dhanAyuH putravAn kIrtimAMzca||34||
mahEzAnnAparO dEvO mahimnO nAparA stutiH|
aghOrAnnAparO mantrO nAsti tattvaM gurOH param||35||
dIkSA dAnaM tapastIrthaM jJAnaM yAgAdikAH kriyAH|
mahimnastava pAThasya kalAM nArhanti SODazIm||36||
kusumadazana-nAmA sarvagandharvarAjaH
zazidharavara-maulErdEvadEvasya dAsaH|
sa khalu nijamahimnO bhraSTa EvAsya rOSAt
stavanamidamakArSId-divya-divyaM mahimnaH||37||
suragurumabhipUjya svargamOkSaikahEtum
paThati yadi manuSyaH prAJjalirnAnyacEtAH|
vrajati zivasamIpaM kinnaraiH stUyamAnaH
stavanamidamamOghaM puSpadantapraNItam||38||
AsamAptamidaM stOtraM puNyaM gandharvabhASitam|
anaupamyaM manOhAri sarvamIzvaravarNanam||39||
ityESA vAGmayI pUjA zrImacchaGkarapAdayOH|
arpitA tEna dEvEzaH prIyatAM mE sadAzivaH||40||
tava tattvaM na jAnAmi kIdRzO'si mahEzvara|
yAdRzO'si mahAdEva tAdRzAya namO namaH||41||
EkakAlaM dvikAlaM vA trikAlaM yaH paThEnnaraH|
sarvapApavinirmuktaH zivalOkE mahIyatE||42||
zrI puSpadanta-mukhapaGkaja-nirgatEna
stOtrENa kilbiSa-harENa harapriyENa|
kaNThasthitEna paThitEna samAhitEna
suprINitO bhavati bhUtapatirmahEzaH||43||


||iti zrIpuSpadantaviracitaM zivamahimnaH stOtraM sampUrNam||

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox