From StotraSamhita
yamASTakam
zrInArAyaNa uvAca
harErutkIrtanaM zrutvA sAvitrI yamavaktrataH| sAzrunEtrA sapulakA yamaM punaruvAca sA||1|| |
sAvitryuvAca
harErutkIrtanaM dharma svakulOddhArakAraNam| zrOtlRNAM caiva vaktlRNAM janmamRtyujarAharam||2|| |
dAnAnAM ca vratAnAM ca siddhInAM tapasAM param| yOgAnAM caiva vEdAnAM sEvanaM kIrtanaM harEH||3|| |
muktatvamamaratvaM ca sarvasiddhitvamEva vA| zrIkRSNasEvanasyaiva kalAM nArhanti SODazIm||4|| |
bhajAmi kEna vidhinA zrIkRSNaM prakRtEH param| mUDhAM mAmabalAM tAta vada vEdavidAM vara||5|| |
zubhakarmavipAkaM ca zrutaM nlRNAM manOharam| karmAzubhavipAkaM ca tanmE vyAkhyAtumarhasi||6|| |
ityuktvA sA satI brahman bhaktinamrAtmakandharA| tuSTAva dharmarAjaM ca vEdOktEna stavEna ca||7|| |
sAvitryuvAca
tapasA dharmamArAdhya puSkarE bhAskaraH purA| dharmAMzaM yaM sutaM prApa dharmarAjaM namAmyaham||8|| |
samatA sarvabhUtESu yasya sarvasya sAkSiNaH| atO yannAma zamanamiti taM praNamAmyaham||9|| |
yEnAntazca kRtO vizvE sarvESAM jIvinAM param| kAmAnurUpakAlEna taM kRtAntaM namAmyaham||10|| |
bibharti daNDaM daNDyAya pApinAM zuddhihEtavE| namAmi taM daNDadharaM yaH zAstA sarvakarmaNAm||11|| |
vizvE ca kalayatyEva sarvAyuzcApi santatam| atIva durnivAryaM ca taM kAlaM praNamAmyaham||12|| |
tapasvI vaiSNavO dharmI yaH saMyamI vijitEndriyaH| jIvinAM karmaphaladaM taM yamaM praNamAmyaham||13|| |
svAtmArAmazca sarvajJO mitraM puNyakRtAM bhavEt| pApinAM klEzadO yasya puNyaM mitraM namAmyaham||14|| |
yajjanma brahmaNO vaMzE jvalantaM brahmatEjasA| yO dhyAyati paraM brahma brahmavaMzaM namAmyaham||15|| |
ityuktvA sA ca sAvitrI praNanAma yamaM munE| yamastAM viSNubhajanaM karmapAkamuvAca ha||16|| |
idaM yamASTakaM nityaM prAtarutthAya yaH paThEt| yamAttasya bhayaM nAsti sarvapApAtpramucyatE||17|| |
mahApApI yadi paThEnnityaM bhaktyA ca nArada| yamaH karOti saMzuddhaM kAyavyUhEna nizcitam||18|| |
||iti zrIbrahmavaivartamahApurANE prakRtikhaNDE zrI nArada-nArAyaNa-saMvAdE zrI tulasyOpAkhyAnE zrI sAvitrIkRtayamastOtraM sampUrNam||