From StotraSamhita
kRSNASTOttarazatanAmAvaliH
- OM zrIkRSNAya namaH
- OM kamalAnAthAya namaH
- OM vAsudEvAya namaH
- OM sanAtanAya namaH
- OM vasudEvAtmajAya namaH
- OM puNyAya namaH
- OM lIlAmAnuSavigrahAya namaH
- OM zrIvatsakaustubhadharAya namaH
- OM yazOdAvatsalAya namaH
- OM harayE namaH
- OM caturbhujAttacakrAsigadAzaGkhAmbujAyudhAya namaH
- OM dEvakInandanAya namaH
- OM zrIzAya namaH
- OM nandagOpapriyAtmajAya namaH
- OM yamunAvEgasaMhAriNE namaH
- OM balabhadrapriyAnujAya namaH
- OM pUtanAjIvitaharAya namaH
- OM zakaTAsurabhaJjanAya namaH
- OM nandavrajajanAnandinE namaH
- OM saccidAnandavigrahAya namaH
- OM navanItaviliptAGgAya namaH
- OM navanItanaTAya namaH
- OM anaghAya namaH
- OM navanItanavAhArAya namaH
- OM mucukundaprasAdakAya namaH
- OM SODazastrIsahasrEzAya namaH
- OM tribhaGgImadhurAkRtayE namaH
- OM zukavAgamRtAbdhIndavE namaH
- OM gOvindAya namaH
- OM yOginAM patayE namaH
- OM vatsavATacarAya namaH
- OM anantAya namaH
- OM dhEnukAsuramardanAya namaH
- OM tRNIkRtatRNAvartAya namaH
- OM yamalArjunabhaJjanAya namaH
- OM uttAlatAlabhEtrE namaH
- OM tamAlazyAmalAkRtayE namaH
- OM gOpagOpIzvarAya namaH
- OM yOginE namaH
- OM kOTisUryasamaprabhAya namaH
- OM ilApatayE namaH
- OM parasmai jyOtiSE namaH
- OM yAdavEndrAya namaH
- OM yadUdvahAya namaH
- OM vanamAlinE namaH
- OM pItavAsasE namaH
- OM pArijAtApahArakAya namaH
- OM gOvardhanAcalOddhartrE namaH
- OM gOpAlAya namaH
- OM sarvapAlakAya namaH
- OM ajAya namaH
- OM niraJjanAya namaH
- OM kAmajanakAya namaH
- OM kaJjalOcanAya namaH
- OM madhughnE namaH
- OM mathurAnAthAya namaH
- OM dvArakAnAyakAya namaH
- OM balinE namaH
- OM bRndAvanAntasaJcAriNE namaH
- OM tulasIdAmabhUSaNAya namaH
- OM syamantakamaNErhartrE namaH
- OM naranArAyaNAtmakAya namaH
- OM kubjAkRSNAmbaradharAya namaH
- OM mAyinE namaH
- OM paramapUruSAya namaH
- OM muSTikAsuracANUramallayuddhavizAradAya namaH
- OM saMsAravairiNE namaH
- OM kaMsArayE namaH
- OM murArayE namaH
- OM narakAntakAya namaH
- OM anAdibrahmacAriNE namaH
- OM kRSNAvyasanakarSakAya namaH
- OM zizupAlazirazchEtrE namaH
- OM duryOdhanakulAntakAya namaH
- OM vidurAkrUravaradAya namaH
- OM vizvarUpapradarzakAya namaH
- OM satyavAcE namaH
- OM satyasaGkalpAya namaH
- OM satyabhAmAratAya namaH
- OM jayinE namaH
- OM subhadrApUrvajAya namaH
- OM viSNavE namaH
- OM bhISmamuktipradAyakAya namaH
- OM jagadguravE namaH
- OM jagannAthAya namaH
- OM vENunAdavizAradAya namaH
- OM vRSabhAsuravidhvaMsinE namaH
- OM bANAsurakarAntakAya namaH
- OM yudhiSThirapratiSThAtrE namaH
- OM barhibarhAvataMsakAya namaH
- OM pArthasArathayE namaH
- OM avyaktAya namaH
- OM gItAmRtamahOdadhayE namaH
- OM kAlIyaphaNimANikyaraJjitazrIpadAmbujAya namaH
- OM dAmOdarAya namaH
- OM yajJabhOktrE namaH
- OM dAnavEndravinAzakAya namaH
- OM nArAyaNAya namaH
- OM parabrahmaNE namaH
- OM pannagAzanavAhanAya namaH
- OM jalakrIDAsamAsaktagOpIvastrApahArakAya namaH
- OM puNyazlOkAya namaH
- OM tIrthapAdAya namaH
- OM vEdavEdyAya namaH
- OM dayAnidhayE namaH
- OM sarvatIrthAtmakAya namaH
- OM sarvagraharUpiNE namaH
- OM parAtparAya namaH
|| iti zrI brahmANDamahApurANE vAyuprOktE zrI kRSNASTOttarazatanAmAvaliH sampUrNA||