From StotraSamhita
AdityahRdayam
tatO yuddhaparizrAntaM samarE cintayA sthitam| rAvaNaM cAgratO dRSTvA yuddhAya samupasthitam||1|| |
daivataizca samAgamya draSTumabhyAgatO raNam| upAgamyAbravIdrAmam agastyO bhagavAn RSiH||2|| |
rAma rAma mahAbAhO zRNu guhyaM sanAtanam| yEna sarvAnarIn vatsa samarE vijayiSyasi||3|| |
AdityahRdayaM puNyaM sarvazatruvinAzanam| jayAvahaM japEnnityam akSayyaM paramaM zivam||4|| |
sarvamaGgalamAGgalyaM sarvapApapraNAzanam| cintAzOkaprazamanam Ayurvardhanamuttamam||5|| |
razmimantaM samudyantaM dEvAsuranamaskRtam| pUjayasva vivasvantaM bhAskaraM bhuvanEzvaram||6|| |
sarvadEvAtmakO hyESa tEjasvI razmibhAvanaH| ESa dEvAsuragaNAn lOkAn pAti gabhastibhiH||7|| |
ESa brahmA ca viSNuzca zivaH skandaH prajApatiH| mahEndrO dhanadaH kAlO yamaH sOmO hyapAM patiH||8|| |
pitarO vasavaH sAdhyA hyazvinau marutO manuH| vAyurvahniH prajAprANa RtukartA prabhAkaraH||9|| |
AdityaH savitA sUryaH khagaH pUSA gabhastimAn| suvarNasadRzO bhAnurhiraNyarEtA divAkaraH||10|| |
haridazvaH sahasrArciH saptasaptirmarIcimAn| timirOnmathanaH zambhustvaSTA mArtANDa aMzumAn||11|| |
hiraNyagarbhaH zizirastapanO bhAskarO raviH| agnigarbhO'ditEH putraH zaGkhaH ziziranAzanaH||12|| |
vyOmanAthastamObhEdI RgyajussAmapAragaH| ghanavRSTirapAM mitrO vindhyavIthIplavaGgamaH||13|| |
AtapI maNDalI mRtyuH piGgalaH sarvatApanaH| kavirvizvO mahAtEjA raktaH sarvabhavOdbhavaH||14|| |
nakSatragrahatArANAm adhipO vizvabhAvanaH| tEjasAmapi tEjasvI dvAdazAtman namO'stu tE||15|| |
namaH pUrvAya girayE pazcimAyAdrayE namaH| jyOtirgaNAnAM patayE dinAdhipatayE namaH||16|| |
jayAya jayabhadrAya haryazvAya namO namaH| namO namaH sahasrAMzO AdityAya namO namaH||17|| |
nama ugrAya vIrAya sAraGgAya namO namaH| namaH padmaprabOdhAya mArtANDAya namO namaH||18|| |
brahmEzAnAcyutEzAya sUryAyAdityavarcasE| bhAsvatE sarvabhakSAya raudrAya vapuSE namaH||19|| |
tamOghnAya himaghnAya zatrughnAyAmitAtmanE| kRtaghnaghnAya dEvAya jyOtiSAM patayE namaH||20|| |
taptacAmIkarAbhAya vahnayE vizvakarmaNE| namastamO'bhinighnAya rucayE lOkasAkSiNE||21|| |
nAzayatyESa vai bhUtaM tadEva sRjati prabhuH| pAyatyESa tapatyESa varSatyESa gabhastibhiH||22|| |
ESa suptESu jAgarti bhUtESu pariniSThitaH| ESa EvAgnihOtraM ca phalaM caivAgnihOtriNAm||23|| |
vEdAzca kratavazcaiva kratUnAM phalamEva ca| yAni kRtyAni lOkESu sarva ESa raviH prabhuH||24|| |
phalazrutiH
EnamApatsu kRcchrESu kAntArESu bhayESu ca| kIrtayan puruSaH kazcinnAvasIdati rAghava||25|| |
pUjayasvainamEkAgrO dEvadEvaM jagatpatim| Etat triguNitaM japtvA yuddhESu vijayiSyasi||26|| |
asmin kSaNE mahAbAhO rAvaNaM tvaM vadhiSyasi| EvamuktvA tadA'gastyO jagAma ca yathA''gatam||27|| |
EtacchrutvA mahAtEjA naSTazOkO'bhavattadA| dhArayAmAsa suprItO rAghavaH prayatAtmavAn||28|| |
AdityaM prEkSya japtvA tu paraM harSamavAptavAn| trirAcamya zucirbhUtvA dhanurAdAya vIryavAn||29|| |
rAvaNaM prEkSya hRSTAtmA yuddhAya samupAgamat| sarvayatnEna mahatA vadhE tasya dhRtO'bhavat||30|| |
atha raviravadannirIkSya rAmaM muditamanAH paramaM prahRSyamANaH| nizicarapatisaGkSayaM viditvA suragaNamadhyagatO vacastvarEti||31|| |
||ityArSE zrImadrAmAyaNE vAlmIkIyE AdikAvyE yuddhakANDE AdityahRdayaM nAma saptOttarazatatamaH sargaH||